________________
सुखभषोहिय
दुल्लभबोहिया चेत्र • जाप घेमाणिया । ( ० ७६ X )
०
स्था० २४० २ उ० ।
( १००७) अभिधानेराजेन्द्रः ।
-
खुलमभिक्ख-सुलभ श्रि० सुलमा भिक्षा यंत्र तत् । सुखेन भिक्षालाभस्थाने व्य०४ उ० । सुखलिप-ललित० सरघोलनाप्रकारेण दाति । शुद्धातिशयेन ललतीष यत्सुकुमालं तत् सुललितम् । गेयगुणमेमे, रा० । सुलस- सुलस- पुं० | कालसौकरिकसुते, प्रा० क० ४ ० । प्रा० चू० । श्रात्र० । भोगपुरराजस्य वरुणस्य पुत्रे ध० २ अधि० । (अस्य 'वरुण' शब्दे षष्ठभागे कथा गता । ) कौसुम्मवस्त्रे, दे० मा० ८ वर्ग ३७ गाथा । सुलसद्दह - सुलसद्रह - ५०। जम्बूदीप मन्दरस्य दक्षिणे देवकुरुषु खनामख्याते इदे, स्था० ५ ठा० २ उ० । सुलता मुलसा- श्री सिकरधिकस्य नागस्य भार्यायाम, श्र० ० ४ श्र० । ध्रा० क० । श्रा० म० । कल्प० । ( 'गजसु कुमाल' शब्दे तृतीयभागे ८४३ पृष्ठे कथा ) सुलसाया जीवं वन्दे निर्ममम् प्रय०४ द्वार खुलसा यो - पञ्चदशं । । यशस्तीर्थकरो भविष्यति । स० । भद्दिलपुरवास्तव्यस्य नारास्य हृदयामनीशकुमार मातरि असुलसाधाविका मुलसा राजगृहे प्रसेनजितो राहः संवन्धिनो नागाभिधानस्य रथिकस्य भार्या बभूव । यस्यारिफिल तथा पुत्रायें स्वपतिराम सुबकिय सुवर्तित स्वनभिहितो परिवेति स च यस्तव पुत्रस्तेने प्रिये! प्रयोजनमिति भगिरथानान् तस्याः शु कालये सम्यक्त्वप्रशंसां श्रुत्वा त्वया तत्परीक्षार्थं कोऽपि देवः सा
9
"
रुपेशागतस्तं न यन्दित्वा बभारा-किमागमनप्रयोजनम्, देवोऽवदत्-त गृहे लक्षपार्क तैलमस्ति तच मे वैद्येनोपदिष्टमिति सद्दीयतां ददामीत्यभिगता गृहमध्ये अवतारयन्त्याश्च भिनं देवेन तद्भाजनमेवं द्वितीयं तृतीयं चेत्येवमखेदातु देवो द्वात्रिंश च गुटिका दावेकैकां खानेद्वात्रिंशत् ते सुता भविष्यन्ति, प्रयोजनान्तरे चाहं मर्त्तय इत्यभिधाय गतोऽसी चिन्तितं चानया सर्वाभिरपि एक एव मे पुत्रो भूयादिति, सर्वाः पीता आता द्वाशित् पुत्राः वर्तते स्म जठरमरतिश्च ततः कायोत्सर्गमकरोदागतो देवो निवेदितो व्यतिकरो विहितो महोपकारो जातो लक्षणचत्पुत्रगण इत्यादि । स्था०हा०३ उ० । श्रावण ( अ च कथाखण्डं 'सेगिय' शब्दे वक्ष्यते ।) (सा ह्यम्बडपरिमाजी उपलभ्यापि न सम्मोदं गता इति 'ड' शब्थभागे १२२)
Jain Education International
सुलसुल|यंत मं ( सपुङ) सोड-सुलसुला यमानमसपुर- त्रि० । सुलसुलभूतं मांसपुढं क्षरति, तं० ।
सुलिट्ठ - सुश्लिष्ट त्रि० । संबद्धे, जं०१ वक्ष० । सुघटने, औ० । सुली - देशी- उल्कायाम्, दे० ना० ८ वर्ग ३६ गाथा | सुलूह जीवि (ग्) - सुरूक्षजीविन् पुं० । सुष्ठु रूक्षमतप्रान्तं जीवितुं प्राणधारणं कर्तुं शीलमस्पासी
सुरूक्षजीवी । अन्तप्रान्तादिमक्षिणि, सूत्र० १ ० १३ श्र० । सुलोया सुलोचना श्री० सुनयनायाम् मानि हृतस्य गुणचन्द्राभिधानस्य कौटुम्बिकस्य गृहिण्याम्, पि०। वासवमृपतेर्दुहितरि ध० ० १ अधि० ।
। । सुरसुजन० लोकविमानस० १३- सम० । सुवंत - स्वपत् - त्रि० । शयाने, ०२ उ० ।
सुवग्गु सुवलगु- -पुं । मन्दरस्य पश्चिमायां शीतोदाया महानया उत्तरमवनिविजय क्षेत्रयुगले स्वा० ० ३ ० । सुबहगुर्विजयः खपुरी राजधानीमानी अन्तनंदी ज० ४ वक्ष० ।
दो सुवग्नू । स्था० २ ठा० ३४० ।
सुवच्छ-सुवत्स - पुं० । कुण्डलाख्यनगरीयुक्तविजय क्षेत्रयुगले, स्था० २ ठा० ३ उ० | जम्बूमम्दरपूर्यै शीताया महानद्या दचिक्रवर्त्तियुगले स्था० डा० उ० " सुपच्छे विज कुंडला रायहाणी तत्तजला अजई गई। " जं० ४ चक्ष० । सुवच्छा-सुवस्साखी अधोलोकवास्तव्यायां दिक्कुमा। रीमद्दतरिकायाम्, स्था० ८ ठा० ३ उ० । मन्दरपर्वते नन्दनवनस्य रजतकूटवर्त्तिन्यां देव्याम्, स्था० ६ ठा० ३ उ० । ऊर्ध्वलोकवासियां दिक्कुमारी महत्तरिकायाम्, जं०५ वक्ष० श्राव० । श्रा० म० । श्रा० चू० +
अतिशयेन वर्त्तितं पतिम्। - त्रि० । सुवर्तितम्
9
,
०
,
9
1
सुषराय सुवर्ण-ज० पीतकान्तिमनि रा० कनके, ४०२ । । अधि० उपा० उपो० घटितं हिरण्यम् अघटितं सुव 1 आ० म० १ अ० । कल्प० । श्राय० । सूत्र० । पं० व० । प्रज्ञा० । मानं च कामग्रियणे, जं० 'पडिसेवा' शब्दे एकेन्द्रियविमानसेवा नि० ० १ ० अशीति आप्रमाणे कनके, भ० २०५ उ० । ० । अथ सुवर्णगुणानाह
For Private & Personal Use Only
सिपाइ रसायणमंगलस्थविरार पाहिगावचे । गरुए अच्छे अट्ट सुप गुगा होंति ॥ ३२॥ विषद्यानि-मरलो पहननी च भवति रसायनम लार्थविनीतं कर्मधारयपदं तत्र रसायनं वयस्तम्भनं मङ्गलाप्रयोजनं विनीतमित्र विनीत कटकेयूरावयविशे पैः परिणमनात् तथा प्रदक्षिणावर्तयद्वितापनेन प्रदक्षिणवृत्ति । तथा गुरुकमलघुसारत्वात् श्रदाह्याकुत्स्त्रमिति कर्मधारय तादाम् अहमीयं सारत्याययम् अकुसमीयकृतिगन्धत्वात् म--- निगुणागुणाः साधारणधम भवन्ति स्युरिव गाथार्थ
,
एतत्समानतयाऽथ साधुगुणानाह
इय मोदवि पाय सिवोवएसा रसायनं होति । गुण य मंगलत्थं, कुणति विणीओ य जोगो ति ॥ ३३ ॥ मग्गसारिपयादिण, गंभीरो गरूयश्री तदा दोइ ।
www.jainelibrary.org