________________
अभिधानराजेन्द्रः।
मुलभवोहिप जीवा तिला य पिच्छह, पावंति सिणेहपडिबवा ॥२३॥ सुरूव-सुरूप--त्रिकासुविभक्कावयवचारदे, सूत्र०१ ०१ दुझियमज्जाया, धम्मविरुद्धं च कुलविरुद्धं च।
अ०२ उ० । चं० २० । उत्त। शोभनं रूपं येषान्ते सुरूपाः । किमकजं जं जीवा, न कुणति-सिणेहपडिबद्धा ॥२३७॥
अत्यन्तकमनीयरूपेषु, जी०३ प्रति० ४ अधिः। शोभनंथेवोवि जाव नेहो, जीवाणं ताब निखुर्ड कत्तो।
रूपमाकारो यस्य सः । रा०। शोभनमतिशायि रूपमप्रनेहक्खयंमि पावद, पिच्छ पईचोवि निब्बाणं ॥२३॥
स्यकावयवसनिवेशविशेषां यस्य स सुरूपाः। सू० प्र० २० इय सोउ निबो जंपाद, एवमिणं किंतु वच्छ! श्रासन्छ।
पाहु । शोभनाकारे, विपा०२ श्रु०१०ा "एगे सुरुवे" मनो. ईसागरायधूया, एसा कह होहिहि वराई २३६॥
क्षरूपे, स्था०१ठा दाक्षिणात्यानां भूतानामिन्द्रे, प्रज्ञा०१ पद। कुमरा भगाइमा वि हु. साविजा एस वायरो ताय ।
विशिष्टानावयवसनिवेशसौन्दर्य, नपुं०।०७ वियः। सोऊण इमं सम्म, कयावि बुझिज जिणधम्म, ॥२४०॥ जुत्तं इमं ति रन्ना, पुरोहियो संखवद्धणो नाम ।
सुरूवा--सुरूपा-स्त्री० । शोभनरूपायां त्रिपाम् , स. था। पढविभो तत्थे यं, संबंध कहसु कुमरीए, ॥२४१॥
यशोयतस्तृतीयस्य कुलकरस्य परम्याम् , स्था० ७ ठा०३ सो वि हु गंतूण खणे-ण अागो भणइ निवकुमारस्स । उ०। ति।सुरूपप्रतिरूपयोभूतेन्द्रयोरग्रमहिष्याम, धा. सिद्धा मणोरहा किह. निवेण पुट्टो इमो श्राह॥२४२॥ ४ ठा०१ उ भूतानन्दस्य स्वनामख्यातायाममहिष्याम्, देव! इश्रो हं पत्तो, तत्थेवं पभणिया मए कुमारी। भ०१००५ उ०। (पूर्घोत्तरजन्मकथा 'अम्गमहिसी' शब्दे पगमणा होउ नणं, देवाएसं सुणसु भहे ? ॥२४३३ प्रथमभाग१७१ पृष्ठे ।) मध्यमरुचकवास्तव्यायां दिक्कुमारीमनीरंगीपिहियमुही, कयजली चत्तपासणा सावि । हत्तरिकायाम् , जं०५ वक्षः। द्वी०। स्था० । प्रा०म० । प्राइससु ति भणंति, पयंपिया मे निवपुत्ती ॥२४४॥
सुलद-सुलष्ट-त्रिका सबै प्रकारैः शोभने, उत्तरप्रपा बह तस्स कुमार-स्स, साहुदसणवसेण अजेव । जायं जाईसरणं, संभरियं पुब्बभवनवगं ॥२४॥
मन्दरे, दश०७ श्रा तथाहि
सुलद्ध-सुलब्ध-त्रि० । सुखेन प्राप्ते,"तुझं सुलब्धं खु मणुमासि विसालाइ नियो, सुरिंददत्तो जसोहरापुत्तो। स्सजम्म।" उत्त०११ अ०। बुत्ते इत्तियमित्ते, वि झत्ति मुच्छगया कुमरी ॥२४६॥
सुलद्धिय-सुलब्धिक--त्रि० । अनेकलब्धिसम्पने, व्य०१० खणमित्तेणं संप-सचेयणा जंपिया मया एसा। किमियं ति तीइ वु, जसोहरा भद्द! इंचव ॥२४७॥
सुलभ-सुलभ-त्रि० । सुप्रापे, स्था। ता कुमरेण व सम्ब, कहिऊणं जंपियं रमंतीए ।
छट्ठाणाई सव्वजीवाणं ण सुलभाई भवंति । तं जहावीवाहेण बलं मे, जे रुचा कुणउतं कुमरो॥२४८।।
माणुस्सए भवे पायरिए खित्ते जम्म सुकुले पञ्चायाति केव→ सुणिय आगो इं, एवं कहिए पुरोहिया निवो। संठवा लहुं पुत्तं, मणोरहं नाम नियरज्जे ॥२४॥
लिपनत्तस्स धम्मस्स सवणया सुयस्स वा सहहणया सकुमर जसोहर साम-त मंतिअंतेउरेण परियरिश्रो।
दहियस्स वा पत्तियस्स वा रोइयस्स वा सम्म काएक सिरिइंदभूगणहर-पासे दिक्खं पवज्जे ॥ २५० ॥ फासणया । (सू० ४८५४) अह सो जसोहरमुगी , छज्जीवनिकायपालगुज्जुत्तो।
'छटाणाई' त्यादि , षट् स्थानानि-पद् वस्तूनि सर्वजीदुद्धरतवचरणजलं-च जलणनिद्दहियदुरियतुमो ॥ २५१ ॥
धानां 'नो' नैव सुलभानि-सुग्रापाणि भवन्ति, कृच्छूलगुरुपायपसाय विबु-द्ध सुसिद्धंतसारसम्यस्सो ।
भ्यानीत्यर्थों, न पुनरलभ्यानि, केषाश्चिज्जीवानां तल्लाभोपसव्वस्सोयविमुक्को, उक्कोसचरित्तसुपवित्तो ॥ २५२ ॥ संपत्तायरियपश्रो, पोसरहिओ हिशोवएसेहिं।
लम्भादिति, तद्यथा-मानुष्यको-मनुष्यसम्बन्धी भवा-अम्म नित्थारियभषियजण , उप्पाडियकेवलं नाणं ॥ २५३ ॥
स नो सुलभ इति प्रक्रमः, प्राइच-" ननु पुनरिदमसिदुर्लभदुमूलपगई, उत्तरपगईण अवनसयं ।
मगाधसंसारजलधिविभ्रष्टम् । मानुष्यं खद्योतक-तडितास्वविठं निवियदुहो , पत्तो अयरामरं ठाणं ॥ २५४॥
विलसितप्रतिमम् ॥१॥" इति, एवमार्यक्षेत्रे अर्द्धविंशतिविरायवई विहु सव्वं, जणगाईण कहेवि नियचरियं ।
जनपदरूपे जन्म-उत्पत्तिः, इहाप्युक्तम्-'सत्यपि च मासंबुद्धा पठवाया, सुगईए भायणं जाया ॥ २५५ ॥
नुषत्वे, दुर्लभतरमार्यभूमिसम्भवनम् । यस्मिन् धर्माचरणएव दुःपरंपरामसुमतः संकल्पितस्यापि भोः,
वणत्वं प्राप्नुयात्.प्राणी ॥१॥" इति, तथा सुकुले-दबयाकाभारम्भेण यशोधरस्स सततं श्रुत्वा पुराजन्मसु ।
(का)दिके प्रत्यायातिः-जन्मनो सुखभमिति , अत्राभिहितम्। दुःखावंसकरी भवार्णयतरी सद्धर्मबासस्तुरी,
"मायक्षेत्रोत्पत्ती,सत्यम्मपि सत्कुलं नसुलभं स्यात् । सबरनित्यं जीवदयां हताखिलभयां भव्या विधत्ताऽक्षयाम् २५६"
णगुणमणीनां, पात्रं प्राणी भवति यत्र ॥१॥" स्था०६ठा०३उ०॥ ध०र०।
सुलभवोहिय-सुलभबोधिक-त्रि० । सुलभ बोधिर्भवान्तरे सुरिरध--स्रग्ध-पुं०। देशविशेषे.प्रा०२पाद ।
जिनधर्मप्राप्तिर्यस्यासौ सुलभबोधिकः । रा। सुखन जिनसुरूया-मुरूपा-स्त्री०। मध्यमरुचकवास्तव्यायां विकमा- धर्म प्राप्ते , स्था०1 ग०। प्रतिकारा। रीमहतरिकायाम् , श्रा० म०१०।
दुविहा गरइया पसत्ता, तं जहा-सुलमबोहिया चेव .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org