________________
सुरपूहष
पारे
सुरपूय सुरपूजित जि० सुरा देवास्तः पूजितः इन्द्राविदेवैः पूजिते, दश० १ ० ॥ सुरपिय मुराप्रिय याने स्वनामख्याते यक्ष, शा० ०५ ०] संधा०॥ श्रा० म० । अन्त०। तत्र (साकेतपत्तने) शान कोणेऽस्ति, मेदिनीमुकुटोपमम्। सुरधियस्य यस्यायतनं शिवम् ॥ १॥" आ० क० १ अ० । आ० चू० । नि० । श्रा० म० । सुरभि --सुरभि - पुं० | सौमुख्यकृति गन्धभेदे, अनु० । प्रशा० । श्री० | रा० । स० । श्राचा० । नं०। गवि, सकलगोमातरि, पृ० । प्रलम्बभेदे, पृ० १३०२ प्रक० । सुरभिकुसुममलिया-सुरभिकुसुममनिका श्री० । सुगन्धपुष्पमाल्ये, करुप १ अधि० ३ तख । सुरभिगंध-सुरभिगन्ध-पु० सुगन्धे, रा० सुरभिगन्धणाम- सुरभिगन्धनामन् - न० । शरीरेषु सुरभिगन्ध उपज्ञायते यथा तपासुन शतपत्रमालती दीनां तत्सुरभिगन्धनाम । नामकर्मभेदे, कर्म०६ कर्म०/०सं० । सुरभितर- सुरभितर- त्रिण अत्यन्त सुगन्धिनि, कल्प ०१ अधि०
यदुदयवशाज्जन्तु
३ क्षण | प्रश्न० ।
सुरभिदुर- सुरभिपूर- २० गङ्गातटीये नगरमे १ अधि० क्षण । गङ्गाया उत्तरभागस्थे स्वनामख्याते नगरे, आ० ० १ अ० । प्रा० क० । दर्श० । श्रा० म० । सुरम् सुरम्य अतिश्रमी जी०३ प्रति०४धि० । श्री० स० सुष्ठु - श्रतिशयेन रम्यं सुरम्यम् । मनोरमणीये, चं० प्र० २० पाहु० । सुरम्मा-सुरम्या- - स्त्री० । वैताढ्यपर्वते उत्तरश्रेण्यां स्थनामख्यातायां नगर्याम्, ती० ६ कल्प। रा० । सुख-मुरतन० सियायाम् दर्श० मतस्व । सुररिउ - सुररिपु-पुं० । दैत्ये असुरे, को० । सुरलो गभूय-सुरलोगभूत - त्रि० । सुरलोकोपमे, रा० । सुरलिया - सुरलिका - स्त्री० । वनस्पतिविशेषे, रा० सुरवर - सुरपति पुं० । इन्द्रे, को० । श्रा० म० । सुरवदय-सुरपतिऩपुंजित ०ि महिने, “सुरवरसंपूइयां " सुरपतिसंपूजितानां प्रच्छुक निर्णायकपूजनात् । स० ।
१
सुरारस- सुरारस- -युं समुद्र विशेषे, “एगा जोय एकोडी, छथ्वीसा दसओयणसहस्सा गतिविरहियं सुरारसे सागरे खित्ते ॥ " द्वी० ।
1
सुरालय सुरालय-पुं० [स्वर्गे सू० १ ० ६ ० सुरावियडकुम्भ-सुराबिकटकुम्भ-पुं० । सुरारूपं यद् विकटं जलं तस्य कुम्भो यः स तथा । मद्यभृतघटे, भ० १६ श०६३० । सुरासुरमयपूइय-सुरासुरमनुजपूजित- - त्रि० । ज्योतिष्कवैमानिन्तरभवन पतिभिः पुरुषविद्याधरैश्च पूजिते पं० सू० १ सूत्र ।
सुरवर-सुरवर-पुं० ऋषभदेवस्थानयतितमे पुत्रे,
अधि० ७ क्षण | देवप्रवरे, प्रश्न० ४ श्र० द्वार । सुरवराभिराम - सुरवराभिराम त्रिवरैः शोभिते
"
Jain Education International
( १०००) अभिधानराजेन्द्रः ।
19
१ अधि० ३ क्षण |
सुरसिद्ध-सुरसिद्ध-पुं० । अपरविदेहे पुष्पकलावतीविजय क्षेत्रे चम्पाया नगर्या राजनि, ती० ६ कल्प। सुरहि- सुरभि - पुं० । सुगन्धे, शा० १ श्रु० ६ श्र० जी० । ००१० मे आया ०१०१०२४० सुरहिगन्ध-सुरभिगन्ध-अनुज पद्मशुकले
,
सुरासुरमनुष
गंगाः सुरभिगन्धाः 'पिष्यमाणगन्धवासा ' सुरभिकुसुमादिभ्यो ऽध्यनम्न गुणपरमसुरभिगन्धोपेतत्वात् । प्रशा०१७पद । सुरभिजयगंध-सुरभिजनितगन्ध-पुं०] मनोका १ श्रु० १ श्र० ।
सुरहि विलेवण-सुरभिविलेपन - न० । सुरभिश्रीखण्डाद्यनुलेप
ने, पञ्चा० ४ चित्र० ।
।
।
सुरासुरा श्री चन्द्रासमधे मधे उ०१० सू० । कामदेखि होति" दिना संधिमा पिन यद् विभवति सा सुरा ०२ उ०] स्था० | पञ्चा० | दश० कपालगृहेषु किलालशब्दसमुधारित सुरा विनश्पति अनुपि सिभ्यां दिक्कुमार्याम्, ति० । द्वी० ॥ श्र० चू० । सुराउ-सुरायु-१० देवायुषि फर्म० [१] कर्म० । । चजे, को० । सुराउह-- सुरायुध - न० सुरादेव मुरादेव पुं० वाणासीनगरीयास्थ्य स्वाम ते विजिया सुरादेवी गृहपतिर्यासारखीनिवासी परीक कदेवस्य पोडशानङ्कान् भवतः शरीरे शमकमुपनयामि । यदि धर्मनीति वचन लिन पुनरा लोकान्तरतय दिवंगत इति यन्यताभाष सुरादेव इति ॥ ४ ॥ स्था० १० ठा० ३ उ० । उत्त० । ( सुरादेवकथा 'स' शब्दे तृतीया ११२६ पृष्ठे मता ।) सुरादेवी-सुरादेवी- स्त्री० । पश्चिमरुचकवरपर्वतवास्तव्यायां दिक्कुमारी महत्तरिकायाम्, स्था०२ डा० १ ३० | जं० श्रा०कन नामयातायां सीधा मि०१०४ वर्ग अ० | श्रा० म० । (साच पार्श्वान्तिके प्रव्रज्य सौधर्मे उपपद्य महाविदेहे सम्स्यतीति रियालिकानां चतुव ऽध्ययने सूचितम् । ) सुरादेवीकूड--सुरादेवीकूट १० शिरवर्ष वरपर्यत पक्षमे कूटे, जं०४वक्ष० । (स्थानाङ्गवृत्ताविदं चतुर्थम् ।) सुरादेव्यावासभूते पर्वते, जं० ४ वृक्ष० । स्था० । सुराधालय सुरास्थालक-न०याः स्थालकं सुरास्थालकम् । कोशलादिके, सूत्र० २ श्रु० २ श्र० । सुराम-सुराम- अपर ज्योमध्ये लोकान्तिकविमाने, तत्र तुपिता देवाः । स्था० ८ ठा० ३ ३० । सुराभियोग--सुराभियोग - पुं० । कुलदेवतादेः सुरस्याभियोगे, ध० २ अधि० ।
।
For Private & Personal Use Only
www.jainelibrary.org