________________
( E) सुयसमाहि अभिधानराजेन्द्रः।
सुरद्वार ४, चतुर्थ पदं भवति । भवति चात्र श्लोक इति पूर्ववत् । सुरक्खिय--सरक्षित-त्रि० । सुष्टु-अत्यन्तं रक्षितं रक्षण पास चायम-'शान' मित्यध्ययनपरस्य शानं भवति एकाग्र- लनं यस्य स तथा । अत्यन्तं पालिते , प्रश्न०४ संबद्वार। चित्तश्च तत्परतया एकाग्रालम्बनश्च भवति 'स्थित' इति । विवेकाधर्मस्थितो भवति स्थापयति पर' मिति स्वयं ध
सुरगन--सुरगज--पुं० । ऐरावणे , को। में स्थितत्वादन्यमपि स्थापयति, श्रुतानि च नानाप्रकारा- सुरगह-मुरगति--स्त्री० । सुरेषु विषये गतिः सुरगतिः। - ण्यधीतेऽधीत्य च रतः-सक्लो भवति श्रुतसमाधाविति वगतौ कर्म० ४ कर्म । सूत्रार्थः॥ ३ ॥ दश अ०४ उ० ।
सुरगण--सुरगण--पुं० । चतुर्विधामरनिकाय, ध०२ मथि। सुयसागर-श्रुतसागर-पुं० । ऐग्वतवर्षे भविष्यति चतुर्थे ती- प्रान० 1 स०। थकरे,
तिथत कल्पव्यवहारादिरूप नदेव गम्भीरत्वादि- सुरगणणरिंदमहिय-सुरगणनरेन्द्रमहित--त्रि०। सुरगणैश्चगुणैः सागरः श्रुतसागरः । थुतसमुद्रे,ग०१ अधि० । दर्श०। तुर्विधामरनिकायैनरेन्द्रश्चक्रवादिभिर्महिता-पूजितःवै । सुयसहायया-श्रुतसहायता-स्त्री। श्रुतमेव सहायो यस्याऽ- राजभिश्च पूजिते ल। सौ श्रुतसहायस्तद्भावस्तत्ता। श्रुतमात्रायलम्बन, भ०१७ सुरगणसुह--सुरगणसुख--न० । देवसम्धानसुख, "सरगरपसुहं श०३ उ०।
सम्मत्तं सब्यथा पिडिअं अणतगुणं " प्रशा०२ एन । सुयसामाइय-श्रुतसामायिक-न०। श्रुतमुक्तस्वरूपमेव सामा
सुरगिरि-सुरगिरि-पुं०। मेरुपर्वते, सत्र.१७०६०। यिकमिति श्रुतसामायिकम् । सामायिकभेदे, विशा (णा
सुरगीय-सुरगीत-त्रि०। सुरैर्देवैर्गीतस्तदगुणगानेन । प्रमरण' शब्दे चतुर्थभागे १६५४ पृष्ट सर्या वक्तव्यता।)
सीर्तिते, संथा० सयहर-श्रतधर-पु० दशपूर्वधरे, प्रा० म०१०। थुतमहा-सरगविणेय--सहगरुविनेय-० घारूपत्य बाके, ल। र्णवपारगामिनि, पं० सं०५ द्वार।
सुरगोव--सुरगोप-पुं०। इन्द्रगोपकाभिधाने रक्तयणे कीट, सुया-सुता-स्त्री०। प्रात्मजायाम् , जी. ३ प्रति०४ अधिक।
मा० १ श्रु०६अ। शान्तिजिनस्य प्रयतिन्याम् , ति।
सुरजाल-सुरजाल-न० । इन्द्रजाले, वृ०१ उ०२ प्रक० । सुयाग-सुयाग--पुं० शोभनयशे, श्री।
सरट्र--सुराष्प-पुं० । द्वारवतीनगरीप्रतिबद्ध जनपदभंदे, "वासुयाणुसार-श्रुतानुसार--पुं० । श्रागमोद्देशे; पञ्चा०४ विवा
रीय सुरट्टा" प्रव० २७५ द्वार | आव०। सूत्र । प्रशा० । शब्दार्थालोचनानुसारे, कर्म.४ कर्मः।
सुरवद्धण-सुराष्ट्रवर्धन-पुं० । अवन्तिगजस्य प्रद्योतस्य सध्य-सूर्य--पुं० "न वा यो ग्यः" ॥८।४।२६६ ॥ इति शौर
पौत्रे, प्रा. क०४ श्रा सन्यां यस्य स्थाने व्यः । रवी , प्रा०। ( अस्य वक्तव्यता 'सूर' शब्दे वयामि ।)
सुरणय-सुरनत-त्रि० । देवजिते, यश०१०। मुर-मुर-पुं० । सुष्टु राजन्त इति सुगः। यदि घा--सु
सुरणर-सुरनर-पुं०। देवमनुष्ये, “ तम्हाउ सुरनराणं पुखठु राति ददाति प्रणतानामीसितमर्थ लयणाधिप इव
त्ता मंगलं सया धम्मो।" दश०१ अका खवणजलधी मार्ग जनार्दनस्येति सुगः । यद्वा-'सुर सुरणुचर-स्वनुचर-त्रि० रफः प्राकृतत्वात् । सुखमा ऐश्वर्यदीप्त्याः । सुरान्त विशिष्टमैश्वयमनुभवन्ति दिव्याभ- यत्वात् अकृच्छ्रेणानुष्ठातव्ये, स्था०५ ठा० १ उ०। रणसंभारसमृद्धपा सहनिजशरीरकान्त्या था दीप्यन्ते । इति सुराः । कर्म० ४ कर्म० । शक्रादिकेषु देवेषु , नं० ।
सुरत्तकणवीर-सुरक्तकरवीर-न०। प्रतिरकरवीरपुष्पे,प्रश्न अनिमषिषु , श्रा० म० अ० । व्य० । श्रा०म० कर्म ।
३ आश्र० द्वार। प्रो०। प्राचा।
सुरत्ताण-सुरत्राण-पुं० । पारसीकभाषाप्रसिद्ध नगे, ता. मुरड्य-सुरचित-त्रि० । शोभनं रचितं सुरचितम् । शोभनप्र- २५ कल्प। कारण निर्मिते , जी. ३ प्रति० ४ अधि० । । सुरत्ताणसमसुद्दीन-० । पारसीकः शम्नः । महाराजे, श्रीहसुरंगा-सुरङ्गा-स्त्री० 1 उपर्यविदिते भूमिखातमार्ग,न। प्रा० म्मीरसुरत्ताणसमसुद्दीनः । ती. ३५ कल्प । का श्राव।
सुरतिग मुरत्रिक-न। सुरगतिसुरानुपूर्वीसुरायुर्लक्षणे देसुरंदर-सुरम्बर-पुं०। शौर्यपुग्पूज्यमाने स्वनामख्याते यक्षे, वत्रिके, कर्म० ५ कर्म । श्राव०४ अ०। प्रा.क.("सुस । शब्दे ऽस्मिव भागे सरदत्त-सुरदत्त-पुं० । जयन्तीनामनगरीवास्तव्ये स्वनामकथा गता। )
ख्याते गृहपती, पिं० । हेमपुरनगरवास्तव्ये स्वनामख्याते सुरकुमार-सुरकुमार-पु. । श्रीवासुपूज्यजिनस्य शासनयो , श्रेष्ठिनि, दर्श०१ तस्व। प्रय । श्रीयासुपूज्यस्य सुरकमारी यक्षः देशों सुरदग-सुरद्विक-न० । सुरगतिसुरानुपूर्वी लक्षणे नेवद्धिके, वाहनश्चतुर्भुजो बीजपूरकयाणान्वितदक्षिणकरद्वयो मकुल- *म०५ कम। कनुयुक्रवामपाणिद्वयथा प्रब०२६ द्वार।
सुरदुवार सुरद्वार-न० । देवगृहद्वारे, ती० २५ कसप ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org