________________
सुगवबहार
तं वमते यवहारविहं पजति अ
एसो सुश्रववहारी, पण तो धीरपुरिसेहिं ॥ ५८३ ।। कुलादिकार्येषु व्यवहारे उपस्थिते यद्भगवता भद्रवाहुस्वामिना कल्पव्यवहारात्मकं सूत्रं निर्व्यूढं तत्रैव भजन निपुनरार्धपरिधायनेन मध्ये विराम उपवहारविधि यथोक्तं सुषमुच्चार्य तस्यार्थ निर्दिशन या प्रयुक्
वहारी धीरपुरुषैः प्रज्ञप्तः व्य० १० उ० । श्रुतव्यवहारिणश्च अशेषपूर्व एकादशाङ्गधारिणः कल्पव्यवहारादिस्वार्थतदुभयविदश्च । व्य० १ उ० | श्रुतव्यवहारिणश्च
सप्तषट्पञ्चचतुस्त्रिद्वधेकार्द्ध पूर्विणः एकादशाङ्गधारिणो निशीथवहारदशाभूतस्करकल्प
( ६६ ) अभिधानराजेन्द्रः ।
"
पार्थाभिज्ञाश्च श्रुतव्यवहाराश्चाचाराङ्गादीनामष्टपूर्वाणामेव, अनुक्रम्" प्रायाग्यकरपा से सूर्यहिंदु" इति प्रवाह कश्चित् किमपूर्वास्तमेव तं नवमर्यादांनत्यम् रयते श्रागम्यन्तं परिपदार्थागमन
से नवमदन शेकेल यार्थेषु विशिष्टज्ञानहेतुत्वेन सातिशयत्वादागमत्वेनैव व्यपदेश: शेष नातीन्द्रियार्थेषु तथाविधोऽधःतोऽस्मिन् श्रुतव्यवहारः । जीत० । सुयवहारि श्रुतव्यवहारिन् पुं०यारे व्यवह सेरि, जी० १ प्रति ।
श्रुतसंगच्चतुर्द्धा । यथाजुगपरिचिय उस्सग्गो, उदात्तघोमावविनेश्रो नि५४७X नत्र सूचना मिति युमो युधानागमः परिचितसूत्रः क्रमोन्नवाचनादिभिः स्थिरसूत्रः उत्सर्गः उत्सर्गापवादः स्वयम्वरमयादिवटी | उदघोषादिः उदासानुदानादि स्वरविशुद्धिविधायी अन्य बहुतता परिचिता २ विचित्रता घोषविकिरता येति पचने, अर्थस्तु स एव । प्रब० ६४ द्वार ।
Jain Education International
अव्यवहारिणः प्राशुः
कप्पपकपी उ सुए, आलोवा चैति ते उ तिक्खुनो । सरिसत्थमप लिउंचि वि, अस रिसपरिणामतो कुंची । १३७/ कल्पग्रहणेन दशाश्रुत स्कन्धकल्पव्यवहारा गृहीताः, प्रकल्पप्रहणेन निशीथः । कल्पश्च प्रकल्पश्च कल्पप्रकल्पं तदेषामस्तीति कल्पप्रकल्पिनः दशाकल्पहारादिमुत्रार्थस्तु शब्दत्वात् महाकल्पधुनमा पनिशी पनि क्लिपीडिकाध राश्र श्रुतव्यवहारिणः प्रोच्यन्ते व्य० १ उ० । सुविणय- श्रुतविनय पुं० । विनयभेदे, व्य० ।
सम्प्रति श्रुतविनयमाहसुतं अत्यंच तहा. हियणिस्सेमन्तहा पंवाए । एसो चउच्चिहो खलु, सुयविणओ होइ नायव्चो ॥ ३०० ॥ सूत्रं प्रयासपति तथा अहिले यद्यस्थोचितं त प्राचयति नेतरम् तथा निक्षेप परि धः खलु विनय भवति ज्ञातव्यः ।
सुसमाहि
एतमेव व्याचष्ट
सुतंगड़ उज्जुत्तो, अत्थं च सुणावर पयत्तेण । जं तस्स होइ जोरगं, परिणामगमाइयं तु हियं ॥ ३०२ ॥ निस्सेसमपरिसेस, जाव समत्तं तु ताव वाएइ ।
सो सुतख वच्छं 'विवा' । ३०२ ॥ उद्युक्तः सन् शिष्यान् सूत्रं ग्राहयति एवं सूत्रप्राहणचिनयः तथा प्रयत्नेन शिष्यमर्थ श्रावयति एषोऽर्थश्रावविनयः । परिणामकादीनां यत् यत् यस्य भवति योयं तत्तस्य द्वितं सत्रतोऽर्थतश्च ददाति एवं हिनप्रदानविनयः तथा निःशेषभपतिनाथज्ञानयति एवं निःशेषवाचनाविनयः उपसंहारमाह-एष चतुर्विधः खलु श्रुतविनयः । व्य० १० उ० | प्रब० ।
सुयट शुकन्त पु० त्रीन्द्रियजीद जी०३ प्रति० १ अधि० । प्रज्ञा० ।
सुवसंपवा श्रुतसंपद्स्त्री० श्रुतम् [आगमस्तस्मिन पा संपरसमृद्धिः श्रुतसंप स्था० ० ३ ०
('गणि संप) शब्द तृतीयभागे ८२६ पृष्ठे व्याख्यानैषा । ) (द्विविधनसंपत्ववहार शब्दे भागे ६०५ पृष्ठे
7
गता । )
सुय संवाय- शुकसंवाद- पुं० । शुकाख्यपरिवाजकेन सह वादे, ग० २ अधि० ।
धर्मशास्त्रश्रवणे,
सुयमद्दहण्या- श्रुतश्रद्दधानता - स्त्री० स्था० " श्राहश्च सबणलद्भु, सद्धा परमदुलहा । सोचा नेयाउयं मग्गं, बहवे परिभम्सइ ॥ ॥ " स्था० ६ ठा० ३ उ० । सुसमाहि श्रुतसमाधि-पुं० तेनाहा समाधिः श्रुतस माथि समाधिदे I
भुतसमाधिमाह
,
चच्चिहा खलु सुसमाही भवइ, तं जहा - सुखं मे भ विस्सह ति अन्काइव्यं भवइ १ एगम्गचितो भवि स्वामिनि प्रकाइअव्ययं भव २, अप्पा डावइस्सामिति माइश्रव्ययं भवइ ३, ठिम्रो परं ठावइस्साभाव्यं भवइ ४, चउत्थं यं भवइ भ व इत्थ सिलोगो - " नाण मेगग्गचित्तो अ, ठिश्रो अ ठावई परं सुध्याणि म अहिजिना, रथो सुखसमा। -
मिति
हिए ॥ ३ ॥ " चतुर्विधः समाविति 'तय'वहारोपन्यासा में आवारा भविष्यतीत्यनया बुद्धयाsध्येतव्य भवति, न गौरवाचालम्बनेन १, तथाऽध्ययकुर्वाचित तिचित इत्यध्येत भयत्यनेन चालम्बनध आत्मानं स्थापयिष्यामि शुद्धधर्म इत्यनेन साम्यनेनाध्येतव्यं भवति ३ तथाऽध्ययनफलान् स्थितः वयं धर्मे 'परं ' यानि तथैवेत्यच्येतस्य भवत्यनेनारूम्यनेन
+
For Private & Personal Use Only
www.jainelibrary.org