________________
सयधम्म
अभिधानराजेन्द्रः। "तमतिमिरपडलविद्धंसणस्स सुरगण." इत्यादि तमः-- सुयमाण-शयान-त्रि० शयनं कुर्वति, तं०।। प्रशानं तदेव तिमिरम् । अथवा-तमो बद्धस्पृष्यनि
सुयरयण-श्रुतरत्न-नाद्वादशाजीरूरत्ने, प्रमा०१ पद । धत्तं शानावरणीयं निकाचितं तिमिरं तस्य परलं वृन्दं तमस्तिमिरपटलं तद्विध्वंसयति नाशयतीति तमस्तिमिरपटल
सुपरयणभरिय-श्रुतरवभूत-त्रि०। श्रुताम्येषाचारादीनि निविध्वंसना तस्य । आव०५०।
रुपमसुखहेतुत्वाद्रत्नानि श्रुतरत्नानि नै सं परितम् । परिपू
गमे , नं। सुयधम्मे दुविहे पन्नत्ते, तं० सुत्तमुयघम्मे चेव अत्थमुयधम्मे चेव । (सू०७२४) स्था० २ ठा० १ उ० ।
सुयरहस्स-श्रुतरहस्य-नाश्रुतनिष्कर्षे, संथा।
सुयरागि (ण)-श्रुतरागिन्-त्रि० । श्रुते प्रवचने रागो भाक्लि"सुयधम्मो तिघा तिस्थ ति वा मग्गो ति वा पवयण
र्यस्य स श्रुतरागी। प्रायचनिके, ध० ३ अधि० । ति वा एगट्टा" प्रा० चू०१०। श्रतधर्मन-त्रि० । श्रुतो धर्मो येनेति आकर्णिताणुवतादिन- उषा
सुयलंभ-श्रुतलाभ-पुं० । द्रव्यश्रुतलाभे, वृ०। तिपादनप्राप्तवचने , ५०२ अधि०।
दट्टण जिणवराणं, पूनं अनेण वावि कजेण ।
सुयलंभो उ अभब्बे, भविज यंभेणं उवणीए । सुयधम्मकहण-श्रुतधर्मकथन-न०। श्रुतधर्मस्य वाचनाप्रच्छनापरावर्तनानुपेक्षाधर्मकथनलक्षणस्य सकलकुशल
वृ०१ उ०९ प्रक०। कलापकल्पद्रुमविपुलालवालकल्पस्य कथने , ध० । यथा
सुयवग-श्रुतवक-पुं० । तृणवनस्पतिभेदे, प्रमा०१पद । "चतुष्मन्तस्त एवेह,ये श्रुतज्ञानचक्षुषा । सम्यक सदेव पश्य- सुयवतार-श्रुतवक्त-त्रि० । द्वादशाङ्गस्य प्रवचनस्य सूत्रतः न्ति, भावान् हेयेतरानराः॥१॥" अयेच श्रुतधर्मः प्रति- प्रवाचके, विशे०।। दर्शनमन्यथाम्यथाप्रवृत्त इति नासावद्यापि तत् सम्यम्भायं
सुयववहार-श्रुतव्यवहार-पुं० थुतं श्रुतमानं शेषमानभवः विधेचयितुमसमित्याह बहुत्वात्परीक्षावतार इति। यस्य हि
तदेव व्यवहारः । द्वितीये व्यवहारभेदे, पञ्चा. १६ वियः । बहुत्वाच्तधर्माणां श्रुतधर्म इति शब्दसमानतया विप्र
अष्टाघेका वसानपूर्वधरैकादशानिनिशीथाचशेषश्रुतशेध. लब्धबुद्धः परीक्षायां त्रिकोटिपरिशुद्धिलक्षणायां श्रुतधर्म- २ अधिक। सम्बन्धिन्यामवतारः कार्यः । ध०१ अधिक।
अथ श्रुतव्यवहारं शृण्वतामेव कथयतिसुयधारय-श्रुतधारक-त्रिका श्रुतक्षातरि, प्रश्न०५ संवद्वार ।
नि(ब्बू)ज्जूढं चोद्दसपु-बिएण जं भद्दबाहुणा सुत्तं । सुयपज्जवजाय-श्रुतपर्यवजात--न । उद्देशकाध्ययनादिषु पंचविहो ववहारो, दुवालसंगस्स नवनीतं ।। ५७८ ।। श्रुताध्ययनप्रकारेषु,स्था०५ टा० उ०। सूत्रार्थप्रकारे, ग. यत् भद्रबाहुस्वामिना चतुर्दशपूर्वधरेण पञ्चविधो व्यवहारः अधि।
पञ्चविधव्यवहारात्मकं नियूदं द्वादशाङ्गस्य नवनीतं मथित
स्य नवनीतमिव द्वादशाङ्गस्थ, सारमित्यर्थः। एतेन द्वादशासुयपारायण-शुकपारायण-ना अर्थपरिसमाप्त्या पदच्छदेन सूत्रोचारण संहितायाम् , व्य०३ उ०।
प्रानि नियूंढमावेदितव्यं तत्सूत्रं धुतमुख्यते । तेन व्यवहारः
धुतव्यवहारः। सुयपिच्छ-शुकपिच्छ-पुं०। शुकपक्षिश्लदणपक्षे , जी. ३
जो सुयमाहिजइ बहुं, सुत्तत्थं च निउखं न याणेइ । प्रति०४ अधि० । प्रज्ञा । रा०।
कप्पे ववहारम्मि य, सो न पमाणं सुयहराणं ॥५७६।। सुयबुद्धोधेय-श्रुतबुद्धचपेत-त्रि० । श्रुतेन बुजिभाषेन च
जो सुयमहिजइ बहुं, सुत्तत्थं च निउणं बियाणे। समन्विते, दश ६ म. २ उ०।
कप्पे ववहारंमि य, सो उ पमाणं सुयहराणं ॥५८०॥ सुखभत्ति-श्रुतभक्ति-स्त्री०।थुनविषये बहुमाने, मथ०१० द्वार।
यः कल्पव्यवहारे च सूत्रं बीते न सूत्रार्थ निपुणं-जासुयमद--श्रुतमद-पुं। विशिष्टश्रुतनिमित्ते मदर्भदे, स्था०८ माति,स व्यवहारविषये न प्रमाणं श्रुतधराणाम् । यस्तु करणे ठा०३ उ० । उत्स०। (अत्र कथानकं 'पराणापरीसह ' शम्दे व्यवहारे च सूत्र बहधीते सूत्रार्थ च निपुणं विजानाति स पञ्चमभागे ३६० पृष्ठे उक्तम् ।) श्रुतेन मदः श्रुतमदः । मदस्था
प्रमाण व्यवहारे श्रुतधराणाम् । नभेदे , सा
कप्पस्स य निज्जुर्ति,ववहारस्स व परगनिउणस्म । सुयमयणाण-श्रुतमदज्ञान-न०। शाम्दाने, "वाक्यार्थमात्र- जो अत्थतो न जाणइ, ववहारी सो नणुमातो ।।५८१॥ विषयं,कोष्ठकगतबीजसग्निभंज्ञानम्। श्रुतमदमिह विशेय,मि- कप्पस्स य निज्जुर्ति, ववहारस्से परमनिउणस्स । ध्याभिनिवेशरहितमलम् ॥१॥" इत्युक्तलक्षणेशानभेद,घो०११
जो अत्थतो बियाणे, ववहारी सो अणुपातो ॥५८२॥ विव० । (वक्तव्यता 'याण' शब्ने ५ भागे १९८१ पृष्ठे उका।)
कपस्य-कल्पाध्ययनस्य व्यवहारस्य च परमनिपुणस्य सुयमयमेत्तापोह-श्रप्तमयमात्रापोह-पुं०। श्रुतवादेन निवृत्तं
यो नियुक्तिमर्थतो न जानाति स व्यवहारी नानुज्ञातः । यस्तु
नितिन श्रुतमयं तदेव तन्मात्रमवधृतस्वरूपम् अन्यज्ञानद्वयनिरपेक्ष करपस्य व्यवहारस्य च परमनिपुणस्य नियुक्तिमर्थतो जानातदपोहस्तनिराशः। श्रुतवादमात्रनिराश, पो०१. विव०।। तिस व्यवहारी अनुशानः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org