________________
मुयदेवया अभिधानराजेन्द्र।।
सुयधम्म ('सुयदेवीपसा० १५१'गाथा'पंचसंगह' शब्दे५भागे उक्ला।). श्रुतदेवताविद्यां लक्षधा जपत्भुवदेवतां प्रशापयितुमाह
वंदिनु चइए सम्म, छट्ठभत्तेण परिजवे । सुयदेवया भगवई. नाणावरणीयकम्मसंघायं ।
इमं सुयदेवयं विजं, लक्खहा चेइयालए ॥ ४७ ।। तेसिखवेउ सययं, जेसिं सुयसायरे भची ॥१॥
उवसंता सबभावेणं, एगचित्तो सुनिच्छो । श्रुतमहत्प्रवचनं श्रुताधिष्ठात्री देवता धृतदेवता । संभवति च श्रुताधिष्ठातृदेवता, यदुक्तं कल्पभाष्ये -"सव्यं च लक्खगो.
पाउत्तो अववक्खित्तो, रागरइअरइवजिओ ॥ ४८ ॥ धेयं, समाहिति देवता।सुनं च लक्खणायेयं,जेण सम्बएणु- अउम् ण् अम् उक् उद् भद् उठ् ईण भम् अउम् भासियं ॥१॥'इति भगवती पूज्यतमाशानावरणीयकर्मसंघा- ण् अम् उम् अय् प्राण उस पार ईसा अम् । अत्री तं शाम कमनियह तेषां प्राणिनां क्षपयतु क्षयं नयतु सततमनधरतं येषां किमित्याह-श्रुतमेवातिगम्भीरतयातिशयरत्न
मम् अम् ओस् अम् भइमम् उ ईण अम् अउम् ग प्रचुरतया च सागरः समुद्रः श्रुतसागरः तस्मिन्भक्तिबहुमानो
मम । उखईरे भासवलद्धईण मम् अउम् याम् । विनयश्व समस्तीति गम्यते । ननु श्रुतरूपदेवताया उतरूपवि.
उ सबउ । उसहिल ईण अम् भउम् ण् अाम् उ । बापना युका श्रुतभक्तेः कर्मक्षयकारणत्वेन सुप्रतातत्यार श्रुः अक्खई अम् । अह आण सल ईण अम् । अउम् म् । ताधिष्ठातृदेवतायास्तु व्यन्तरादिप्रकारायान युक्ता तस्याःप- मम् उ भगवउ अरहउ महइमहावीरवद्धमाणं धम्मतित्थंक रकम्र्मक्षपणे ऽसमर्थत्वादिति । तन्न श्रुताधिष्ठात्री देवना गोपरशुभप्रणिधानस्यापि स्मतुः कर्मक्षयहेतुत्वेनाभिहितस्यात्
रस्स अउम् णम् उ सबधम्मतित्थंकराणं । अउम् णम् यदुक्रम्-"सुयदेवयाए जीए संभरण कम्मखयकर भणियं न
उ सबसिद्धाणं अउम् णम् उ सव्वसाहणं । अभोम् । स्थिति अकजकरीव एवमासायणा तीर" त्ति किंचेहेदमेव णम् उ भगवतो मइण आणस्स । अउम् णमउ व्याख्यानं कर्तुमुचितं येषां सततं श्रुतसागरे भक्तिस्तेषां श्रुता. भगवो सुयणप्राणस्त । अउम् णमउ भगवो ओह धिष्ठातृदेवता ज्ञानावरणीयकर्मसंघानं क्षपयत्यिति वाक्या
इण प्राणस्स | अउम् पमउ भगवो मणपज्जपणा-- घोपपत्तेः । व्याख्यानान्तरे तु श्रुतरूपदेवता श्रुते भक्तिमतां कर्म क्षपत्विति सम्यग्नोपपद्यते । श्रुतस्तुतेः प्राग्बहुशोs
णस्स | अउम् णमउ अम् णमउ र अम् अउ अम् ण भितत्याश्चेति । ततः स्थितमिदमईत्याक्षिकी श्रुतदेवतेह गृ- अउ अम् णमउ । आउ अभिवत्तीलक्षणम् । सम्मदंसह्यत इति । पा०1 "सुदेवयाए करेमि काउस्सग्गं अन्नत्थे" | णम् । अमो अम् णम् उप्रभारसत्रम् ईल अग-- म्यादि च पठिन्वा श्रुताधिष्ठातृदेवतायाः स्मर्तुः कर्मक्षयहेतु
सहस्साहिटियस्स णई स । अमगेस्य इणइ प्राणण इमस्वेन तत्कायोत्सर्ग कुर्यात् , तत्र च नमस्कारं चिन्तयति, देवनाचाराधनस्य स्वल्पयत्नसाध्यत्वेनाष्टोच्छासमान एवायं |
लणइ । सयसल्लमे तु भगवो कए व लण् श्राणस्स । कायोत्सर्ग इत्यादि हेतुः संभाव्यः,पारयित्वा च तस्याः स्तु- अउम् ण उम् भो भगवतीए सुयदाएवय पाए सि-- तिं पठति-"सुदेवया भगवई" इत्यादि अन्येन दीयमानां ज्झउ मम् अाहिवाविजा । अउम् णम् उ भगवओ या शणोति । ध०२ अधि०।" यस्याः प्रभावमतुलं, संप्राप्य
णसर । अले सव्वदुक्खणिम्महणपरमनिव्वुइकरिस्म णं - भवन्ति भव्यजननियहाः । अनुयोमोदिनस्ता, प्रयतः श्रुतदेयतां वन्दे ॥१॥" अनु० । श्रुतदेवता तिमिरं पणासेतु । भ०।
वयणस्स परमविन्नु तमस्मेति एसा विजा सिद्धतिकुम्मसुसंठियचलणा, अमलियकोरंटवेटसंकासा। एहिं अक्सरेहिं लिखिया । महा० २१०। सुयदेवया भगवती,मम मतितिमिरं पणासेतु ॥१॥भ०॥ सयदेवयातव-श्रृतदेवतातपम-न० । एकादशसु एकादशीवियसियभरविंदकरा, नासियतिमिरा सुयाहिया देवी। पण्यासो मौनव्रतं श्रुतदेवनापूजा चेति क्रियात्रयात्मके तपोमझ पि देउ मेह, बुहविबुहणमंसिया पिच्चं ॥१॥ भेदे, पश्चा०१६ विछ। सुयदेवयाए पणमिमो, जीऍ पसाएण सिक्खियं णाणं। सुयधम्म-श्रुतधर्म-पुं०। श्रुतं द्वादशाकं तस्य धर्मः श्रुतधर्मः । भवं पवयणदेवी, संतिकरी तं नमसामि ॥२॥ स्वाध्यायवाचनादिरूपे धर्मभेदे, तस्वचिन्तार्या धर्महेतुन्धस्य सुयदेवयाए जक्खो, कुभधरो बंभसंतिवेरोट्टा । धर्मत्यम् । दश० १ ० । श्रा० म० । श्रुतस्य धर्म:विजा य अंतिहुंडी, देउ अविग्ध लिहतस्स ॥ ३ ॥
स्वभावः श्रुतधर्मः श्रुतस्य योधस्वभावत्वात् श्रुतस्य धम्मों
बोधो बोद्धव्यः । अथवा--श्रुतं च तत् धर्मश्च सुगतिधाभ० १४१ श०।
रणात् श्रुतधर्मः । यदि चा--जीवपर्यायत्वात् श्रुतस्य सुयदेवयाए भासायणाए ।
श्रुतं च धर्मश्च श्रुतधर्मः । उक्तं च--"बोहो सुयस्य धम्मो, श्रुतदेवताया-पाशातना-थुनदेवता न विद्यते अकिंचि- सुयं च धम्मो सजीवजोता। सुगईने संजमंमि य, धरणाम्करी वा न शनधिष्ठितो मौनीन्द्रः खल्वागमः अतोऽसावस्ति तो वा सुपं धम्मा ॥१॥" श्रा०म० १० । स्थाध्याये, स्था. नवा अकिंचित्करी नामालम्व्य प्रशत्तमनसः कर्मक्षयदर्शनात्। ३ ठा० ३ उ०। नं० । चारित्रधर्मव्यवस्थाकारिणि धर्मभेद, भाव० ४ अ । सुतदेवताए जीए सुत्तमद्विट्टियं तीए प्रासा- पं० २०४द्वार । स्था० ।( धृतधर्मस्तुतिः 'काउसम्म ' जणा णस्थि सा अकिंचिकरी वा एवमादि । प्रा०चू०४०। शब्द हनीयभागे ४१६ पृष्ठे उक्का ।) श्रुतधर्मस्योच्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org