________________
सुयणाण अभिधानराजेन्द्रः।
सुयदेवया पाह-मनु मातृकापदत्रयस्य शब्दरूपत्वात् सूत्ररूपना पूरादिना पूजामात्र सर्वदाऽपि सुकरं तदशक्नेनापि प्रतिवबुध्यते, अर्थरूपतां तु तस्य नावगच्छाम इत्याशङ्कय पुन- मेकैकशः कार्या । ध०२अधिकाश्रा०चू श्राव० श्रुतज्ञानारपि तस्य तां समर्थयन्नाह
धरणक्षयोपशमजनितं श्रुतज्ञानम् । नं०। अंगाइसुत्तरयणा-निरवेक्खो जेण तेण सो अत्थो। सुयणाणकरण-श्रुतज्ञानकरण-न० । गुरूपदेशादिना थुनअहवा नसेसपवयण-हियउत्तिजहबारसंगमिणं।११२३॥
ज्ञानकरणे , विश। पवयणहियं पुण तयं, जं सुहगहणाइ गणहरोहितो।।
सुयणाणपमाण-श्रुतज्ञानप्रमाण-त्रि०ा आगमप्रामाण्ये,पिंग बारसविहं पवत्तइ, निउणं सुहमं महत्थं च ॥११२४॥
सुयणाणारिय-श्रुतज्ञानार्य-पुंश्रुतक्षानित्वेनायें, प्रशा०१पदा प्रता-ऽनङ्गादिविभागेन विरचितमेव सूत्रं प्रसिद्धम् ,
सुयणाणावरण-श्रुतज्ञानावरण-न० । श्रुतं च तत् ज्ञानं च अयं तु मातृकापदत्रयरूपः शब्दो येन कारणेनाऽनादि
श्रुतक्षानम् , तस्यावरणं श्रुतज्ञानावरणम्। शानावरणीयक
मभंद , कर्म० ६ कर्म। विभागेन या सूत्ररचना तन्निरपेक्षस्तत्समुदायार्थरूपत्वेन महिर्भूत इत्यतः सोऽर्थ इति व्यपदिश्यते । अथवा-शे
सुयणाणी-श्रुतज्ञानिन्-पुं० । श्रुतज्ञानसम्पन्ने, “जह केवली षस्य गणधरापक्षयाऽभ्यस्य संघरूपस्य प्रवचनस्य यः सु
बियाणइ, दव्यं नेतं च कालभावं च । तह चउलक्षणखग्रहण-धारणादिभ्यो हितः शब्दाशिः स एव सूत्रतया मव, सुयनाणामय जानाति । व्य०१० उ० । (ववहारशब्द प्रोक्नः । अयं तु मातृकापत्रयरूपः शब्दो न शेषप्रवचनस्ये
व्याख्यातेषा।) स्थं हितः , यथेदं द्वादशाङ्गम् , अतो नासौ सूत्रम् . कि- सुयणिघस-श्रुतनिघर्ष-पुं०। थुतं निघर्षयन्तीति श्रुतनिघत्यर्थ इति । तत्पुनः शब्दजालं शेषप्रवचनस्य हितमेव । यत् पांः। स्वर्णवन्तपरीक्षकेषु, यथा सुवर्णकारस्तापनिकषच्छेकिम् ? , इत्याह-यत् सुखग्रहणादिकारणेभ्यो द्वादशधा- दैः सुवर्ण परीक्षते । व्य० ३ उ० । प्राचारादिद्वादशभेदं गणधरेभ्यः प्रवर्तते । अतस्तदेव सूत्र- |
सुयणिबद्ध-श्रुतनिबद्ध-त्रि० । सूत्रैरुपाते, " पलवणिज्जासं म् , मातृका पद त्रयं त्वर्थ इति स्थितम् । श्रथ 'निउणं' इति नियक्तिगाथावयवस्यार्थमाह-तदाचारादिकं द्वादशबिधं सू
| पुण अणतभागो सुणिबदो" सूत्र०१ श्रु०१ १०१ उ०। नं कथम्भूनम् ? , निपुणं सूक्ष्मं सूक्ष्मार्थप्रतिपादकत्वात् ,
सुयणिस्संद-श्रुतनिस्यन्द-पुं०। सिद्धान्तोपनिषद्भूते , ग. महानपरिमितोऽर्थो यस्मिंस्तद् महाथै च निपुणमिति ।
३ अधि०। अर्थान्तरमाह
सुयणिस्सिय-श्रुतनिश्रित-न० । श्रुतं कर्मतापनं निश्रितम्निययगुणं वा निउणं निदोसं गणहराऽहवा निउणा ।
आश्रितम् अनेनेति श्रुतनिश्रितम् । श्राभिनियोधिकशानभेद,
यत्पूर्वमेव श्रुतकृतोपकाराश्चेदानी पुनस्तदनुपक्षमेवानुप्रवर्ततं पुण किमाइपजं-तमाणमह को व से सारो ॥११२।। न्ते तदवग्रहादिलक्षणं श्रुतनिधितमिति । स्था०२ ठा०१ उ० अथवा-नियतगुणं निश्चितगुण निगुणं संनिहितसमस्तसू- यनु पूर्वश्रुतपरिकर्मितमतेर्व्यवहारकाले पुनः पुनः श्रुतानुअगुणत्वाद् निदोषमित्यर्थः । 'निउणा' इति पाठान्तरे ग- सारितया समुत्पद्यते तळूतनिधितम् । स्था। गधरा विशेष्यन्ते-निपुणाः, सूक्ष्मार्थदर्शित्वात् , निगुणा वा सुयनिस्सिए दुविहे पाते,तं जहा-अत्थोग्गहे चेव. वंगणधराः , संनिहितसमस्तगुणत्वादित्यर्थः। घक्ष्यमाणनियुक्तिगाथायाः प्रस्तावनामाह-तत् पुनः श्रुतं किमादि ! ,
जणोग्गहे चेव । अस्मयनिस्सिए वि एवमेव । स्था० किंपर्यन्तमानं-कियत्परिमाणम् ? , को घाऽस्य सारः ?
२ ठा०१ उ०। इति गाथाषद्कार्थः।
मतिमानभेद, “से किंतं सुयनिस्सियं मइनाणं?,सुयनिस्सिअनन्तरपृष्टस्यैवोत्तरमाह
यं महनाणं चउम्बिई पातं । तं जहा-उग्गहो ईहा प्रवाए धा
रणा।" कर्म०१ कर्म० । नं०।। सामाइयमाईयं, सुयनाणं जाब बिंदुसाराभो।
सुयतुंडपईवनिम-शुकतुण्डप्रदीपनिम-त्रि० शुकच खुपदी. तस्स वि सारो चरणं, सारो चरणस्स निव्वाणं ।११२६।
पार्चिःसदृशे, उत्त० ३४ अ०। तरुच श्रुतमान सामायिकादि वर्तते; चरणप्रतिपत्तिकाले सयत्थ-श्रतार्थ-पुं० । श्रुतागमे , द्वा०१८ द्वा०। सामायिकस्यैवादी प्रदानात् । यावद बिन्दुसारादिति बि
सयत्थधम्म-श्रुतधर्माथे-पुं०। प्राकृतत्वात्तथारूपम् । गीतासाराभिधानचतुर्दशपूर्वपर्यन्तमित्यर्थः, यावच्छब्दादेव
थे, दश०६०२ उ०। बहुपनेक-द्वादशपरिमाणं तद् धेदितव्यम् । तस्या
सुयत्थय-श्रुतस्तव-पुंज पुष्करवरेत्यादिलक्षणे श्रुतस्तुती, पं० पि धतज्ञानस्य सारश्चरणाम् । सारशब्दोऽत्र प्रधानवचनः
व०२द्वार। फलषचनश्च मन्तव्यः , तस्मादपि श्रुतक्षामाच्चारित्रं प्रधा
सुयत्थेर-श्रतस्थविर-पुका श्रुतेनागमेन स्थविरो वृद्धः श्रुतस्थमम् , तस्य फलं तदित्यर्थः । अपिशमात्-सम्यक्त्वस्यापि
विरः। तृतीयचतुर्थानधरे साधौ, 'ठाणसमवायधरेणं निग्गंथे सारभरणमेव । अथवा-अपिशम्नस्य व्यवहितः संबन्धः,
सुयथेरे।' स्था० ३ ठा०२ उ० । तस्य भुतज्ञानस्य सारश्चरणमपि । विशे। "सोहोर अहिगयई, सुयनाणं, जेण प्रत्थम्रो दिटुं। सेबारसमंगाइ.पानगं
सुयदाण-श्रुतदान-नाअङ्गप्रविष्टादिश्रुतोदेशने,जं.१ वक्षः। विहिवामी य"उस०२८० तशामस्य पुस्तकादेः-सुयदेवया--qवदेवता--स्त्रीला जिनवाण्याम्, पं० सं०५द्वार।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org