________________
( Y) सुपणाण
अभिधानराजेन्द्रः। भावत एब, इत्यतस्तत्स्वाभाब्यात् कथयतीति तात्पर्यमिति त्यादि विवक्षया पद-वाक्यादिक्रमेग, विरचितं सत् तत्पदाय. न च भव्यानेव प्रतिबोधयतस्तस्य राग-द्वेषी , इति नुसरता सुखेनैव श्रुतं गृह्यते, एवं माद्यपि सुखं भवस्याम्तेन दर्शयति-'किं व कमलेसु' इत्यादि । 'स' ति । विशे०। ति।से' तस्य रखेः प्रतिबोधयतोऽपि यत् तानि कु
उत्तरनिर्युनिगाथासंबन्धनार्थमाहमुदानि न विबुध्यन्त इति । तस्मात् कोऽत्राभिप्रायः ?, जिणभणिइ चिय,सुत्तं गणहरकरणम्मि को विसेसोथ। इत्याह-जं बोहेन्यादि' समानादपि सूरकरपरामर्शाद यतो बोध मुकुलनानि यथासंख्यमेव कमल-कुमुदानां जा
सो तदविक्खं भासइ, न उ वित्थरो सुयं किंतु।१११८। यमानानि शनि. 'तो' ति ततो ज्ञायते-तस्य रवे ,
ननु नित्थयर भासियाई गंथंति ' इत्यादिवचनाज्जिनतेषां च कमल-कुमुदानां स्वभावोऽयं यद्--रविः कम-1
भणितिरेव-तीर्थकरोक्तिरेव तर्हि श्रुतम् , गणधरसूत्रीकरणे लान्येव बोधयति न तु कुमुदानि , कमलाम्यगि रवेः तु तत्र को विशेषः । अत्रोन्यते-स तीर्थकरस्तदपेशं सकाशाद् बुध्यन्ते न कुमुदानि, न पुनरिह कस्यापि रा- गणधरप्रज्ञापेक्षमेव किश्चिवां भाषते, न तु सर्वजनसाग-द्वषो । एवं भगवतोऽपि भव्याभव्येषु योज्यमिति ।। धारण विस्तरतः समस्तमपि द्वादशा श्रुतम् , किन्तु यद् रष्टान्तान्तरमाह-'जयेत्यादि' उलूकादीनां रात्रिश्चरा- भाषते तद् दयते । इति गाथार्थः । णां घुकादीनां 'सो' सि रविः । अपरमप्यत्र दृष्टान्तमा
किं पुनस्तत् ?, इत्याह-- ह-'सज्झमित्यादि' । अत्रैवोदाहरणान्तरमाह-'मोनुमित्या- अत्थं भासइ अरहा, सुत्तं गंथंति गणहरा निउणं । दि' दलिके काष्ठादौ रूयारो' रूपकारः । इति व्याख्याता
सासणस्स हियट्ठाए, तो सुत्तं पवत्तइ ॥ १११६ ॥ प्रथमनियुक्तिगाथा।
अर्थमेवाऽईन भाषते, न सूत्रं द्वादशा रूपम् । गणधराअथ द्वितीयनियुक्तिगाथाब्याख्यानमाह
स्तु तत् सूत्रं सर्वमणि निपुणं सूदमार्थप्ररूपकं बहथ चेतं नाणकुसुमधुडिं, घेत्तुं बीयाइबुद्धो सव्वं । त्यर्थः, अथवा-नियताः प्रमाणनिश्चिता गुणा यत्र तद्
गंथंति पवयणट्ठा, माला इव चित्तकुसुमाणं ॥११११॥ नियतगुणं निगुणं प्रश्नन्ति । ततः शासनस्य हितार्थ सूत्र 'प्रवचनार्थ प्रश्नन्ति' इत्युक्तम् । अथवा प्रयोजनान्तरमाह- प्रवर्तते । इति नियुक्तिगाथाक्षरार्थः।
घेत्तुं व सुहं सुहगुणण-धारणादाउँ पुच्छिउं चेव ।। भावार्थ त्वभिधित्सुर्भाष्यकारः प्रेय परिहारं च प्राहमुत्कल भगवता तीर्थकरेणोक्तं वचनवृन्दं मुत्कलकुसुम
नणु अत्थोऽणभिलप्पो, स कहं भासइ न सहरूबो सो। निकुरम्बमिव प्रथितं-सूत्रितं सद् प्रहीतुं वाऽऽदातुं सुखं सद्दम्मि तदुवयारो, अत्थप्पञ्चायणफलम्मि ॥११२०॥ भवति । इदमुक्नं भवति-पद-वाक्यप्रकरणा-ध्याय-प्राभृता
पाह-ननु भाष्यमाणः सर्वत्र शब्द एव दृश्यते, यस्त्वर्थः दिनियतक्रमस्थापितं जिनवचनमयत्नत एव ग्रहीतुं शक्य
सोऽनभिलाप्य:-शब्दात्मकत्वाद् वक्तुमशक्य एव, इति म्-'एतावदस्य ग्रहीतम् , ' एतावच्चाद्यापि पुरस्ताद् प्र
कथं सतीर्थकरस्तमशब्दरूपमर्थ भाषते? | उच्यते-अर्थहीतव्यम्' इत्यादिविवक्षया प्रथितं सत् सुखेनैव प्रहीतुं श
प्रत्यायनफले शब्द एव तदुपचारोऽथोपचारः क्रियते । - क्यमित्यर्थः । तथा. गुणनं च धारणा च गुणन-धारणे , ते
तदुक्तं भवति-अर्थप्रतिपादनस्य कारणभूते शऽर्थोपअपि प्रथिते सूत्रे सुखं भवतः । तत्र गुणनं परावर्तनमभ्या
चारं कृत्वाऽर्थ भाषत इत्युच्यत इत्यदोष इति । सः, धारणा त्वविच्युतिरविस्मृतिः । तथा , दातुं प्रष्टुं च
प्रेरकः प्राहसुस्वमेव भवति । तत्र दानं शिष्येभ्योऽतिसर्जनम् , प्रश्नस्तु संशयापत्रस्य निःसंशयार्थ गुरुप्रच्छनम् । एतैः कारणैः कृतं
तो सुत्तमेव भासइ, अत्थप्पञ्चायगं न नामत्थं । रचितं गणधरैः । अतः समस्तगणधरैरेतस्मादपि हेतोः कृतं गणहारिणो वितं चिय,करेंति को पडिविसेसो स्थ?।११२१ भुतम् इदम्' इति शेषः । इति नियुक्निगाथार्थः । विश० । ततस्तहि त्वदुनयुक्त्या शब्दभाषकस्तीर्थकरः सूत्रमेवाअत्र भाष्यम्
ऽर्थप्रत्यायकं भाषते, न स्वर्थम् । गणधारिणोऽपि तदेव मुक्ककुसुमाण गहणा-इयाई जह दक्करं करेउं जे।
कुर्वन्ति, तत् को नामोभयत्र विशेषः ?-न कश्चिदिति ।
प्राचार्यः प्राहगुच्छाणं तु सुहयरं, तहेब जिणवयणकुसुमाणं ॥१११४॥
सो पुरिसाविक्खाए, थोवं भणइन उ बारसंगाई। पय-वक्क-पगरण-ज्झा-य-पाहुडाइनियतक्कमपमाणं ।
प्रत्थो तदविक्खाए, सुत्तं चिय गणहराणं तं ।।११२२।। तदणुसरता सुहं चिय,प्पड़ गहियं इदं गेझ॥१११॥
ननु प्रागेवोक्तं यत्-गणधरलक्षणपुरुषापेक्षया स तीर्थएवं गुणणं धरणं , दाणं पुच्छा य तदणुसारेणं । करः " उपनेह या, विगमेह वा, धुवह वा" इति मातयथा मुत्कानां मुत्कलानां कुसुमानां ग्रहणादीनि कतुं दुक- कापत्रयमात्ररूपं स्तोकमेव भाषते, न तु द्वादशानि । राणि. प्रथितानां तु सुकराणि,तथा जिनवचनकुसुमानामपि ततश्च तद् मातृकापदत्रयमात्रं शब्दरूपमपि सत् तदपेक्षद्रव्यम् । अतो गणधरास्ता प्रश्नन्ति । 'अज्झाय' ति अध्य या द्वादशाङ्गापेक्षया तदर्थसंक्षेपरूपत्वादों भरायते । गयनम् , प्राभृतं पूर्वान्तर्गतः। श्रुतविशेषः 'गहिय इनं गेजति णधराणां तु गणधरापेक्षया वित्यर्थः, तदेव मातृकापदप्रयं पतावरस्य पटीनम . पतायचाचापि पुरस्ताद ग्रहीतम्यम्शब्दरूपत्वात् सूत्रम् , इति नोभयत्र समानतादोष इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org