________________
( E ) अभिधानराजेन्द्रः।
सयभरणाण प्रस्थापनाप्रतिक्रमणश्रुनस्कन्धानपरिगुणनादिषु प्रविधिना | तह प्रागमपरिहीणो, चरित्तसोहिन याणाइ॥ ८७॥ विधाने कायोत्सर्गः प्रायश्चित्तम् । " जगगुरुहि गदिउ जं
तम्हा तिन्थयरपरू-विअम्मि नाणम्मि भत्थजुनम्मि । भद्धंगयस्म सुत्तर न दायब्वं" अत्र सावधाचार्यसबन्धः ।
उज्जोओ कायब्धो,नरेण मुक्खाभिकामण।।८।०५०। प्रतिध्रुतझाने, उत्त० १ ०।
इक्कम्मि वि जम्मि पए, संवेगं वीभरायमग्गम्मि । श्रुतमामप्रशंसा
पञ्चह नरो अभिक्खं, तं मरणं तेण (न) मुत्तम्बं ॥३॥ जाणंति बंधमुक्खं, जीवाजीवे अ पुनपावे ।
इक्कम्मि वि जंमि पए, संवेगं कुणा वीयरायमए । सामवसंवरनिजर-तो किर गणं चरणहेडं ॥ ७० ॥
सो तेण मोहजालं, खणे अज्मप्पजोगणं ।। ६४॥ नायाणं दोसाणं, विवजणा सेवणा गुणाणं च ।
इक्कम्मि वि जम्मि पप, संवेगं बीयरायमग्गम्मि । धम्मस्स साहणाई, दुन्नि किकिर नाणसिई॥७२॥
बचइ नरो अभिवं. मरणं तेन मुत्तन्वं ॥६५॥ नाणा व अपट्टतो, गुणेसु हो से सुते अवजित्तो ।
इक्कम्मि वि जंमि पए, संवेगं कुणइ वीभरायमए । दोसाणं च न मुंचइ, तेसिं न वि ते गुणो लहई ॥७२॥
सो तेण मोहजालं, खणेइ अझप्पजोगेणं ।। ६६॥ नाणण विणा ण करण, करणं न विणा न तारयं नाणं।
इक्कम्मि वि जम्मि पए, संवेग वच्चर नरोभिक्खं । भवसंसारसमुई, नाणी करणडिओ तरइ ।। ७३ ॥
तं तस्स होइ नाणं, जे एए वीयरागम्मि ।। ६७ ॥ अस्संजमेण बद्धं, अन्नाणेण य भवेहि बहुएहिं ।
महुमरणमि उवग्गो, सक्को वारसविहो सुयक्खंधो । कम्ममलं सुह असुह, करणे य दढो धुणइ नाणी । ७४॥
सन्चो अणुचितेउं, धणियं पि समस्थचित्तेणं ।।६८॥ सत्येण विणा जोहो, जोहेण विणा य तारिसं सव्वं ।
तम्हा इक्कम्मि पयं, चिंतंतोतं निदंसकालम्मि । नाणेण विणा करणं, करणेण विणा तहा नाणं ॥७शा
भाराहणावउत्तो, जिणेहि भाराहगो भणिभो ॥६६॥ नादसणस्स नाणं, न वि अनाणस्स हुंति करणगुणा।
पाराहणोवउत्तो, सम्म काऊण सुविहिनो कालं । भगुणस्स नस्थि मुक्खो,नस्थि असुत्तस्स निघाण।।७६।।
उक्कोसं तिन्नि भवे, गंतूग लभिज निब्याणं ॥१०॥ जं नाणं तं करणं, ज करणं पवयणस्स सो सारो।
नाणस्स गुणपिसेसा, केईमे बनिया समासेणं । जो पवयणस्स सारो, सो परमत्थो त्ति नायवो ॥७७।।
चरणस्स गुणपिसेसे, मोहिनहिनया निसामेह ॥१०॥ परमत्थगहिप्रसारा, बंधं मुक्किं (ति) च ते वियाणंता ।
भावेण अणनमणा, जे जिणवयणं सया अणुचरंति । नाऊण बंधमुक्खं, खवंति पोराणयं कम्मं ।। ७८ ॥
ते मरणम्मि उवेया, न विसीयंति य गुणसमिद्धा ।१०३। नाणेण होइ करणं, करणं नाणेण फासियं होई ।
६०५०। (१०२ गाथा धम्मशग्दे) इन्हें पि समानोगे, होइ विसोही चरित्तस्स ॥ ७ ॥
सीयोत ते मणूसा , सामनं दुलहं पि लणं। नाणं पगासयं सो-हमो तवो संजमो य गुत्तिकरो।
जे अद्धःणनिमत्ता, दुक्खविमुक्खामि मग्गम्मि।।१०४॥ तिविधं पि समानोगे,मुक्खोजिणसासणे मणिभो।।८०॥
दुक्खाण ते मणूसा, पारं गच्छति जे दढधिईभा। किं अ लढयरं, अच्छेरतरं च सुंदरतरं वा ।
भारेण भणन्नमणा, पारं तेहिं गवेसाते ॥ १०५॥ चंदमिव सबलोगा, बहुस्सुयमहं पलोयंति ॥१॥
मग्गति भपरमसुई, ते पुरिसा, जोगेहि न हायति । चंदामो निमजुन्हा, बहुसुयमुहाउ निभइ जिणवयणं ।
ते लद्धपोयसंजति-बग्मा पच्छान हायति ।१०६।०५०। जं सेऊण मरणूसा, तरीत संसारकंतारं ॥२॥
(सूत्रवाचनाप्रकारः 'गीयस्थ' शम्दे तृतीयभागे १०२ पृष्ठे पूई जहा ससुत्ता, न नसई कयवरम्मि पडिमा वि।
गतः।) (श्रुतस्याशातना 'पासायणा' शम्दे द्वितीयभागे जीवो तहिं ससुत्तो, न नस्सइ गमो वि संसारे ।।८३॥ ४८४ पृष्ठे गता।) (एकेन्द्रियाणामपि भुजतानमस्तीति मई जहा असुत्ता, नासइ सुत्ते अदिस्समाणम्मि ।
'णाण' शब्दे चतुर्थभागे १६५२ पृष्ठ गतम् । ) रष्टिवादे थुजीवो जहा असुत्तो, नासह मिच्छत्तमजुतो ।। ८४ ॥
तमानं चैतदाख्यायते श्रूयते अनेन अस्मादस्मिन्निति बेति परमत्थम्मि सुदिवे, प्रविणद्वेसु तवसंजमगुणेसु!
वृतम् । श्रुनझानाधरणकर्मक्षधे परोक्षनया कालिकाबो
धनसमथें, "कदाहुलम् ।" इति वचनात् कर्मादायपि तपस्ययः। लम्भह गई विसिट्ठा, सरीरसारे विणते वि || ८५ ॥
मा० म०१०। साश्रुनशानायरणक्षये, उत्त० ३४.१०। जहभागमेण विजओ, जाणइ वाहि तिगिच्छगो निउणो। धूयते इति थुनम् । व्यवहारभेदे, प्रब०१०७ द्वार । सह भागमेण नाणी, जाणइ सोहिं चरित्तस्स ॥८६॥ सुयप्रमाण-श्रृताज्ञान-मामिथ्याटेमाने,प्रा०पू०१ मा जहभागमेण हीखो,विजो वाहिस्सन मुणह-तेगिच्छं।। अक्सिखियं सुयं सुयणाणं च सुपत्रमाणं च । विसेसियं
Jain Education International
- For Private & Personal Use Only
www.jainelibrary.org