________________
(१२) अभिधानगजेन्द्रः।
सुयणाण सुयं सम्माहिडिस्स सुयं सुयणाणं । मिच्छादिहिस्स सुर्य ग्रहणहेतुरुपलग्धिविशेषः एषमाकारं वस्तु जलधारणाचर्थसुयप्रमाणं । नं.।
क्रियासमर्थ घटशब्दवाच्यमित्यादिरूपतया प्रधानीकतारें
कालसाधारणसमानपरिणामः शब्दार्थपर्यालोचनानुसारी सुयभाराहमा-श्रुताराधना-स्त्रीणसिमान्तस्याराधनायाम,
इन्द्रियमनोनिमित्तोऽवगमविशेष इत्यथः । श्रुत च तत्मानं उत्त०॥
च श्रुतज्ञानम् । अथवा-श्रूयते अनेन अस्मात् अस्मिन्बेति सुयस्स भाराहणयाए णं भंते जीवे किंजणयह सुयस्स थुनं तदाबरणकर्मक्षयोपशमः "रुदहुलम" इति वचनात्कबाराहणयाए सं प्रमाण खवेहन य संकिलिस्सइ ॥२४॥
रणादावपि प्रत्ययः, तज्जनितं श्रुतं कार्येण कारणोपचा
रात्, गोतीति वा भुतमान्मा तदनन्यत्वात्मानमपि भुतं, हेभवन्त! श्रुतस्य भागधनया जीवः किं जनयति । गुरुरा- श्रतं च तत् शानं चेति समासः। ('सुय'शम्दे भुतहानमुक्तम्।) ह-हेशिय! श्रुतस्य भाराधनया-सम्यगासेवनया प्रज्ञानं
प्रा०म०१०। श्रुतज्ञानं स्वच्छस्वादुपध्यसलिलास्वादतुक्षपयति विशिष्टतस्वावबोधस्य अवाप्तेश्च पुनर्न संक्तिश्यते त्यम् । पो० १० विव० । इन्द्रियमनोनिमिसे भुतप्रथारागद्वेषजनितं फ्रेशं न भजतीति भावः । उत्त० २६१०।। नुसारिणि बोधे , भ०८ श०२२० । दा० । प्रब० । ध. सुयकप्प-श्रुतकल्प-पुं० । प्रवचनभणने, पृ० १०१ प्रक०।। २० । स्था। सुयकरण-श्रुतकरण-मा बजाववादिश्रुतकरणे, मा० चू०१ सुरनाणे दुविहे पसत्ते, सं जहा-भंगपविढे चेव, भंगम। सूत्र०।
बाहिरे चे५ । (सू० ७१४) स्था० २ ठा। सुयकेवली--श्रुतकेवलिन-पुं० । चतुरंशपूर्वघरे, जीवा० १४
अथोत्तरगाथासंबन्धनार्थमाहअधिः । संघा०।
कत्तो पसूयमागय-मायरियपरंपराइ सुयनाणं । "जो सुपणाभिगच्छर, प्रमाणमिणं तु केवलं सुखं ।
सामाइयाइयमिदं, सव्वं चिय सुत्तमत्थो वा ॥१०६२॥ तं सुगकेयलमिसिणो, भणीत लोगप्पईवकरा ॥
अनु पूर्व भवतेवमुक्तम्-' प्राचार्यपरम्परया समागतां जो सुप्रमाणं सम्वं, जाणइ सुभकेवली तमाहु जिणा ।
सामायिकनियुक्रिमहं वक्ष्ये'। तवं पृच्छयते-' कत्तो नाणं भायं सव्वं, जम्हा सुयकेवली तम्हा ॥२॥"
पसूयमित्यादि ' भादी कुतः पुरुषविशेषात् प्रसूतामुत्पा मए०१३ अ टी0"केवली चरमो जम्बू-स्वाम्यथ प्र- सती तत भाचार्यपरम्परयातामायातां तां सामायिकभवः प्रभुः सख्यम्भवो यशोभद्रः , संभूतविजयस्तथा।।॥
नियुक्ति त्वं वक्ष्यसि ? इत्युपस्कारः । तथा, इदमपि पृच्छयभद्रबाहुः स्थूलभद्रः, श्रुतकेवलिनो हि पद।" कल्प० २
ते । किम् ?, इत्याह- सुयनाणमित्यादि ' सर्वमपि च अधि०८ क्षण।
सामायिकादिकं बिन्दुसारपर्यन्तं सत्रार्थरूपं भुतहानमिदं मुगक्खंध-श्रुतस्कन्ध-पुं० । द्वादशातरूपे श्रुतपिएडे, भातु। प्रथमं कुतः प्रस्तुतं सत् पश्चादाचार्यपरम्परयाऽत्रागरष्टिवादे श्रुतसमुदायत्वात्तस्य । स०।
तम् इति।
एवमुत्तरगाथाप्रस्तावनां कुर्वनाचार्य प्रारमनः सुयक्खाय-स्वाख्यात-त्रिकासुष्टु पाख्यातं स्वास्यातम् । पू.
. प्रेर्यमाशय परिहरमाहवोत्तराविरोधितया युक्तिभिरुपपन्नतयाऽभिहिते,सूत्र.१७०
। एवं नणु भणियं चिय, अत्थपुहत्तस्स तेहि कहियस्स । २५ असुप्रशते, सूत्र०२ धु०२०। लोकश्रुतिपरम्परया चिरन्तनाच्यासुधा परिक्षाते, सूत्र०१७० १६० ।
इह तेसि चिय सीला-इकहणगहणं फलनिमेसो।१०६३१
मनु' सामायिकनियुक्तिः श्रुनशानं वा सर्व कुतः पुरुषात् सुरक्खायधम्म-स्वाख्यातधर्मन्-त्रि० । सुष्टु माख्यातः
प्रथम प्रसूतम् ? , इत्यत्र यदुत्तरं तदेतद् भणितमेव-प्रोक्लश्रुतचारित्राख्यो धर्मों येन साधुनाऽसौ स्वाक्यातधर्मः।
मेव निर्णीतार्थमेवेत्यर्थः ।क?, इत्याह- अत्थपुहत्तस्सेशामसमाधियुक्त, सूत्र० १ ध्रु० १० अ०।
स्यादि तैस्तीर्थकर-गणधरैः कथितस्याऽर्थपृथक्त्वरूसुयगम्भ-श्रुतगर्भ-पुं०। भागमगर्भ, पो०१ विवः। पस्य श्रुतमानस्य भगवतो नियुक्ति कीर्तयिध्ये ' इत्युक्ते तीर्थमुयग्गाह श्रुतग्राहिन-पुं०। परमपूरुषप्रणीतागमग्रहणाभि. कर-गणधरेभ्यः सर्वमपि श्रुतज्ञानमादौ प्रसूतम् , इत्युक्तलाषिणि. दश अ०२ उ०।
मेव, तत् किमिति पुनरपि प्रश्नः ? । अत्र प्रतिविधानमाह
येत्यादि' सत्यम् , हातमेवेदं यत्--तीर्थकर-गणधरेभ्य सुयण--स्वपन-१०। शयन, पर्श०१ तत्व ।
एव सर्वमिदमादी प्रसूतम् , किन्विह तेषामेव तीर्थकर-- भुयणजण-सुजनजन-पुं० । सर्वपापविरतानां समूहे, प्रम०४
गणधराणां शीलादिस्वरूपकथनम् ..प्रन्थनम् , फलविशेषश्च प्राथद्वार।
विशेषतोऽभिधास्यते, इत्ययं पुनरपि प्रश्नोत्तरोपन्यासः । मुयनसुंद-सुजनसन्द-पुं०। भरतक्षेत्रजाजितजिनसमकालिके तत्र तीर्थकता तपो-नियमझानानि शीलमाभिधास्यते , मा
दिशब्दः स्वगतमेवप्रख्यापकः, तान्येव वृक्षः , तदारुढस्य ऐरवतजिने , ति।
पुष्पप्रक्षेपकल्या तु देशना-कथनम् , तत्फल्यविशेषस्तु भव्यमुबणास-श्रुतज्ञान-नाकामविशेष, श्रा०म० अ०ा भाव।
जनविबोधनातेति । गणधराणां तु बुद्धिमयपटेन तीर्थभवणं श्रुतं वाकयवाचकभाषपुरस्सरीकारेण सनसंसृष्टार्थ- करोक्नं गृहीत्वा सत्रग्रन्थन प्रतिपादयाराने , फलयिशेषस्तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org