________________
अभिधानराजेन्द्र निबद्धतरोवगयं एकपयक्खरमवि प्रबहा पयरे से णं उ-1 उत्सर्गेण सामान्योक्ने विधिना , विहंडिय' त्ति-देशीशम्मग्गे पयंसेजा,जे ण उमग्गे पयंसेजा से णं अणारहागे भ- |
ग्दो विनाशार्थः, ततो विनाशितः शुद्धयोद्धप्रसरः प्रधानम
त्यवकाशलक्षणो येषां ते भणन्ति-जल्पन्ति एवं वक्ष्यमाणवेजा। ता एएणं अद्वेणं एवं वुच्चद-जहाणं गोयमा! एगते |
न्यायेन अन्य पर । तदेवाह-पावस्थादिसमीगे, तत्र पाश्वअणाराहगे। महा०५० "जत्थक्खलियममलिय चा- स्था उक्तलक्षणा:, श्रादिशग्दाद-श्रवसनादिग्रहः । नयाँ इपयं यक्खरबिसुद्धं । त्रिणवहाण पुव्वं, दुवालसंग पि
निकटे सूत्रादिकम् , अादिशब्दाद्-अर्थानिग्रहः न प्रहीत
व्य-न स्वीकर्तव्यमिति गाथार्थः। सुयनाणं ॥१॥" महा० ४ अ०।
अत्रोत्तग्म्परोपदेशः श्रुतग्रन्थश्च श्रुतमिहोच्यते विशेअविनीतो वि
समवि न छयग्गन्था-णुसारि वयणं जो जइंदस्स । कृतिप्रतिबजो व्यपशमिनप्राभृतश्चैते न वाचनीयावृ०४३०।
भणियं निसीहगंथे, उस्सग्गववायजलहिम्मि ॥६॥ (विनीतस्य सर्वोऽपि विनयः 'विण्य' शब्द षष्ठभाग गतः।) भुतं द्विविधं बद्धम् , अबद्धं य । बद्धं द्वादशाकीरूपम् ।।
सदणि सुत्रादिनिषेधकरणं न केवलं पूयोक्तमित्यपिशब्दाअबवं तु भारतादि लौकिकम् । श्रा० म०१०।
धः, 'न' नैव छेदग्रन्थानुसारि वचनम् उत्साहकशाखसं
वादिभणनं, यस्माद्यति-साधुमुद्दिश्याश्रित्य भणितम्-उकं मायारदमाकप्पो, ववहारो नवमपुव्वणीसंदो।
निशीथप्रन्थे-प्रकल्पशाखे। किंविशिष्टे उत्सर्गापवावजलचारित्तरक्खणट्ठा, सूयगडस्सुवरिठविताई। पं० भा०१ धौ-सामान्यविशेषनीरनिधाविति गाथार्थः। कल्प।
तदेवाह('अायारपकप्प' शब्दे द्वितीयभागे ३५० पृष्ठे व्याकृता ।) संविग्गासंविग्गे, पच्छाकडसिद्धपत्तसारूबी। ('सिक्खा' शम्नेऽस्मिन्नेव भागे सूत्राध्ययनरूपा शिक्षा उता।) पडिकंते अविसेसं,नीरनिधावावि तत्थेव ॥६६॥
आत्महिताविज्ञानं सूत्राध्ययनस्य फलं--श्रुताध्ययनेऽमी सुगमा । भावार्थस्तु कथ्यता प्रथम संविनस्योद्युतस्य सूत्रा. अभ्यधिका गुणाः
निपुणस्य समीपे साधुमिः श्रोतव्यं,तदभावेऽसविनस्यापि प्रातहियपरिमा भा-बसंवरो नवनवो असंवेगा। गीतार्थस्य, तस्याप्यभाव पश्चात्कृतस्यामुालास्य । सब निकंपया तपो नि-जरा य परदेसियत्तं च ॥३६०॥
द्विरूपो भवति-एकः सिद्धपुत्रोऽभ्यश्च सारूपी । अनयोभ
स्वरूपमाभ्यामु-काभ्यामवगन्तव्यम् ।। मात्महितं १ परिक्षा २ भावसंवरो ३ नबनवश्च संवेगः ४ निष्करपता ५ तपो ६ निर्जरा च७ परदेशिकत्वं च ८
"समज मोवाविसमज मोवा,नियमेण दोसुकिलवस्थधारी। इति द्वारगाथासमासार्थः। १०। “जयह सुयाणं पभयो,
खुरेण मुंडो असिही सिही वा, अदंडपतो विय सिद्धपुत्तो। बीरजिणो।" नं० । (व्याख्या 'भागम' शब्दे द्विती
मुंडसिरो दोसुक्किलवस्थधरोन बिय बंधए कच्छं । यभागे ५३ पृष्ठे उता।)
हिंडा नवा प्रभजो, सारूबी परिसो होड ॥२॥" एकमप्यारं श्रुतस्य जानानो नाचारीभवति
पतयोश्च देशनां कृत्वाऽभ्युद्यम कार्यो, यदि कुरुतस्ततो
लाएं, न चेत् , तनोन्यत्र नीयते, यदि न गच्छतः ततस्मात्रैव भय जो रत्तिदियह सिद्धतं पदसुणेइ वक्खाणेइ चितेइ
सिमान्तोक्नविधिना तत्समीपे पठितव्यम् , पठनिच यदि सततं सो किं प्रणायारमायरे ? सिद्धतगयमेछां पिअक्खरं
निवाहों न भवति तयोस्ततः स्वयं सर्व करणीयं, जो वियाणइ सो गोयमा! मरते वि अगायारं नो श्रावकैश्च कारयितव्यम् । तथा च तत्रैव निशीथे भणितम्समायरे । महा०६ अ०।
"चोया से परिवार, अकरिति य वा भणार तो सहे। (प्रवलवाय' शब्ने प्रथमभागे ७६३ पृष्ठे ध्रुतावर्णवादः।)
अब्योछितिकरस्स उ, सुयभत्तीए कुणह पूयं ॥१॥" तथा
उपदेशमालायाम्-"सुग्गामग्गपावं" इत्यादि प्रकरणे च सुयं पडुच्च तो पडिणीया पसता, तं जहा-सुत्तपडि
प्रायश्चित्त भणितमिति गाथार्थः। सीए, अस्थपडिणीए, तदुभयपडिणीए । स्था० ३ ठा०
एवं स्थित जीयोपदेशमाह-- ४ उ०।
ता सिद्धिनगरसम्म-ग्गपयडणे नाणमणिपईवम्मि। ( प्रवजितस्य श्रुतदानं ' पब्वजा' शब्ने ७४५ पृष्ठेऽस्ति)
कुणसु पयतणं जीव!, मच्छरं चाय सवत्थ ।।७०। प्राचार्योपाध्यायादत्तां गिरं गृह्णतः प्रायश्चित्तम् । नि० चू०
तस्मासिद्धिनगरसन्मार्गप्रगटने मोक्षपुरणदीप्रकाशके १६ । (स्वगणे संविनाद्यभावे ध्रुतग्रहणम् ' उद्देस ' शग्ने
झाने-श्रुतक्षाने तदेव वाताधक्षोभ्यत्वेन प्रकाशकत्वने न द्वितीयभागे ८१६ पृष्ठ गतम्।) अपूर्वज्ञानग्रहण,महा०१०।
मणिप्रदीपस्तस्मिन् कुरु--विधहि प्रयत्नम्--प्रादरं जीव ! ('सुयकप्प' शब्दोऽप्यत्र वीचयः । ) ( स्थानादिप्रवृत्तियोगरहितस्य सूत्रानं महादोष इति प्राचार्या हरिभद्रादयः।)
भो प्रात्मन् ! मत्सरम्--रोषं त्यक्त्वा-प्रोज्झय सर्वत्र पा
वस्थादिसमीपे , किञ्च-श्रावकान् पार्श्वस्थाविसमीगेश(भावकेभ्यः भुतप्रदानं 'पाढयण' शम्दे ५ भागे निरस्तम्।) पार्श्वस्थादिभ्यः श्रुतग्रहणम् ।
रावती वारयत, स्वयं च पूर्वोक्लयुक्त्या निष्कारणं नित्यभाव
कधर्मकथनेन पार्श्वस्था भवन्तोऽपीत्थं जलपस्यहोमोहबिलअधुना पार्श्वस्थादिसमीप सुनिषेधो विधीयते
सितमित्यवस्थितमतोऽयमस्म दुतो जीयोपदेश इति गाथार्थः। उस्सग्गविहंडियमु-मोहपसरा भणंति एवं थे।
जीवा० ११ अधि० । । संयतः किं भुतमध्येतुं शकोतीति पासस्थाइसमीके, सुनाईयं न घेत्तन्वं ।। ६७ ।। 'संजग' शदे गतम् ।) श्रुते-श्रुतविषये उद्देशसमुद्देशानुशा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org