________________
सुय
अभिधानराजेन्द्रः। धानः शृणोति, श्रुत्वा चार्थरूपतया गृह्णाति गृहीत्वा च | रागारो॥१॥" सुबहयो या एता अष्टादश लिपयः श्रूयन्ते,तथा ईहते पूर्वापराविरोधेन पर्यालोचयति, चशब्दः समुच्चयार्थः, हि-"हंसलिवी भूयलिवी, जक्खी तह रक्खसी य बोधव्वा । अपिशब्दात्प(ब्दःपर्यालोचयन किश्चित् स्वयुद्ध्याप्युत्प्रेक्षते | उडी जवणि तुरुकी,कीरी दविडीय सिंधवियामालविखी इति सूचनार्थः, ततः पर्यालोचनाऽनन्तरमपोहते एवमेतत् नडिनागरि,लाडलिवी पारसी य बोधब्बा । तह अमिमित्तीय यदादिष्टमाचार्येण नान्यथेत्यवधारयति, ततस्तमर्थ निश्चितं लिवी, चाणकी मूलदेवी व ॥२॥" व्यञ्जनाक्षरमकासविद्धस्वचेतसि विस्मृत्यभावार्थ सम्यग्धारयति करोति च स- कारपर्यन्तमुच्यते । तदेतद्वितयमझानात्मकमपि श्रुतकारणम्यग्-यथोक्लमनुष्ठान, यथोक्लमनुष्ठानमपि ध्रुतमानप्राप्तिहेतुः
स्वादुपचारेण श्रुतम् । लण्यक्षरं तु शमश्रवणरूपदर्शनादेतदावरणक्षयोपशमनिमित्तत्वात् । तदेवं गुणा व्याख्याताः । रर्थप्रत्यायनगर्भाक्षरोपलब्धिः । यदाह-"जो अक्सरोवलंसम्प्रति यच्छुश्रूषते इत्युक्तं तत्र श्रवणविधिमाह-'मूय' मि
भो,सालद्धी तं च होइ विनाणं । इंदियमणोनिमितं,जो श्रात्यादि,मूकमिति प्रथमता मूकं शृणुयात् किमुक्तं भवति धरणक्खोवसमो ॥१॥" ततोऽक्षरैरभिलाप्यभावानां प्रति१-प्रथमश्रवणे संयतगात्रस्तूष्णीमासीत् , ततो द्वितीये
पादनप्रधानं श्रुतमक्षरश्रुतम् । नन्वनभिलाया अपि कि केश्रवणे हुकारं दद्यात् । यन्दनं कुर्यादित्यर्थः, ततस्कृतीये
चिद्भावाः सन्ति, येनैवमुच्यतेऽभिलाप्यभाधानां प्रतिपादवाढंकारं कुर्यात् , बाढमेवमेसन्नान्यथेति, ततश्चतुर्थे श्रव
नप्रधान श्रुतमिति, उच्यते-सन्त्येव । यदाहुः श्रीपूज्या:णे तु गृहीतपूर्वापरसूत्राभिप्रायो मनाक् प्रतिपूच्छां कुर्या
" पलवणिज्जा भावा, अणतभागो उ अभिलप्माणं । त् . कथमेतदिति ?, पश्चमे मीमांसां-प्रमाणजिज्ञासा कु
पलवणिजाणं पुण, अणतमागो सुयनिबद्धो ॥१॥ र्यादिति भावः, षष्ठे श्रवणे तदुत्तरोत्तरगुणप्रसङ्गः पारगमनं
जं चउदस पुग्वधरा, छट्ठाणगया परुप्परं दुनि। चास्य भवति, ततः सप्तमे श्रवणे परिनिष्ठा गुरुवदनुभा
तेण उ अणतभागो, पनवणिजाण जं खुत्तं ॥२॥ पते । एवं तावच्छ्वणविधिरुनः। सम्प्रति व्याख्यानविधि
अक्षरलंमेण समा, ऊणहिया हुंति मइविसेसणं (हिं)। मभिधित्सुराह--'सुत्तत्थों' इत्यादि, प्रथमानुयोगः सूत्रार्थ:
ते विहु मईविसेसा, सुयनाणभंतरे जाण ॥ ३॥" सूत्रार्थप्रतिपादनपरः, स्खलुशब्द एवकारार्थः, स चावधा
अनक्षरश्रुतं वेडितशिर:कम्पनादिनिमित्तं मामालयति बारणे । ततोऽयमर्थः-गुणा प्रथमोऽनुयोगः सूत्रार्थाभिधा
रयति वेत्यादिरूपमभिप्रायपरिज्ञानम् । तथा संशिश्रुतं तत्र मलक्षण एव कर्त्तव्यः, मा भूत् प्राथमिकविनेयानां मति
संहानं संझा "उपसर्गादातः" ॥५॥ ३ । ११०॥ इत्यप्रत्ययः । माह, द्वितीयोऽनुयोगः सूत्रस्पर्शिकनियुक्रिमिश्रितो भ
सा च त्रिविधा दीर्घकालिकी हेतुवादोपदेशिकी रष्टिवादोणितस्तीर्थकरगणधरैः , सूत्रस्पर्शिकनियुक्रिमिश्रितं द्विती
पदेशिकी । यदाह भाष्यसुधाम्भोनिधिःयमनुयोग गुरुर्विदध्यादिस्थाण्यातं तीर्थकरणधरैरिति भा
"इह दीहकालिगि त्ति, सन्ना नेया जया सुदीई गि। वः, तृतीयश्चानुयोगो निरवशेषः-प्रसकानुप्रसक्तप्रतिपाद
संभए भूयमेस्सं, चिंतेइ यकिह णु कायव्वं ॥१॥ असक्षण इत्येषः-उक्तलक्षणो विधिर्भवस्यनुयोगे व्याख्या
जे पुण संचितेउ, इटाणिटेसु विसयवत्थूसु । याम् । श्राह-परिनिष्ठा सप्तमे इत्युक्नं, प्रयश्चानुयोगप्रका
बटुंति नियतंति य, स देहपरिवालणाहेउं ॥२॥ रास्तदेतत्कथम् ? , उच्यते-त्रयाणामनुयोगानामन्यतमेन
पाणए संपयं चिय, कालंमि न यावि दोहकालं-जा। केनचित्प्रकारेण भूयो भूयो भाव्यमानेन सप्त वाराः श्रवण का.
ते हउवायसन्नी, निश्चिट्ठा हुंति अस्सरणी ॥३॥ येते ततो न कश्चिद्दोषः, अथवा-कञ्चिन्मन्दमतिविनयमधिकृत्य तदुक्रं द्रष्टव्यं, न पुनरेष एव सर्वत्र श्रवणविधिनियमः,
सम्महिट्ठी सन्नी, संते नाणे खोवसमियंमि । उद्घटिताविनेयानां सकृच्छ्वणत एवाशेषग्रहणदर्शनादिति
अस्सरणी मिच्छतं-मि दिष्ट्रिवारोबएसेणं ॥४॥" कृतं प्रसङ्गेन । ' से 'मित्यादि, तदेतच्श्रुतज्ञानम् । नं०।
ततश्च संज्ञा विद्यते येषां ते संक्षिनः परं सर्वत्राप्यागमे
ये दीर्घकालिक्या संशया संझिनस्ते संझिन उड्यन्ते , ततः सांप्रतं श्रुतक्षानं व्याचिख्यासुराह-"चउदसहा वीसहा
समिनां श्रुतं संक्षिश्रुतं समनस्कानां ममःसहितैरिन्द्रियैर्जव सुयंति"। श्रुतं-थुतशानं चतुर्दशधा चतुर्दशभेदं विंशति
नितं श्रुतं संशिश्रुतमिति भावः । मनोरहितेन्द्रियजं श्रुतधा विंशतिप्रकारं वा भवतीति । तत्र प्रथमं श्रुतस्य चतुर्द
मसंक्षिश्रुतम् । तथा सम्यग्दृष्टरहत्प्रणीतं मिथ्यारष्टिप्रणीतं शभेदान् व्याख्यानयन्नाह
या यथास्वरूपमवगमात् सम्यकश्रुतं , मिथ्यारः पुनः - भक्खर सनी संमं, साइधं खलु सपञ्जवसियं च । ईत्प्रणीतमितरद्वा मिथ्याश्रुतं, यथाखरूपमनवगमात् । प्रागमिय अंगपविटुं, सत्त वि एए सपडिवक्खा ॥६॥ ह-मिथ्याहऐरपि मतिश्रुते सम्यग्दृष्टेरिव सदावरणकर्म
क्षयोपशमसमुद्भये सम्यग्दृष्टेरिव पृथुबुध्नोदरायाकारं घटावह श्रुतशब्दः पूर्वगाथातः संबध्यते । ततोऽक्षरश्रतं, सं
दिकं च संविदाते, तत् कथं मिथ्यारष्टेरशाने ?। उच्यते-सशिश्रुतं, सम्यच्छ्रतं, सादिश्रुतं, सपर्यवसितश्रुतं, गमिक
दसद्विवकपरिक्षामाभावात्। तथाहि-मिध्यारष्टिः सर्वमप्ये. भुतम् , अङ्गप्रविष्टधुतमित्येते सप्त भेदाः सप्रतिपक्षाः श्रुत- कान्तपुरःसरं प्रतिपद्यते, न भगवदुक्रस्याद्वादीत्या , ततो स्य चतुर्दश भेदा भवन्ति । तथाहि-अक्षरश्रुतप्रतिपक्षमन- घट एवायमिति यदा ब्रूते तदा तस्मिन् घटे घटपर्याहरभुतम्, एवमसंक्षिश्रुतं मिथ्याश्रुतमनाविश्रुतमपर्यवसित यव्यतिरेकेण शेषान् सरखशेयत्वप्रमेयत्वादीन् सतोऽपि "धभुतमगमिकश्रुतमङ्गबाह्यश्रुतमिति । तत्राक्षरं त्रिधा संशाव्य- निपलपति, अन्यथा घट एवायमित्येकान्तेनावधारणानुगअनलम्धिभेदात् । जनं स्व-"तं सन्नावंजणल-द्धिसानिय ति- पत्तेः । घटः सन्नेवेति युवाणः पररूपेण नास्तित्वस्यानभ्युपग विडमक्खरं भणियं । सुबहुलिविभेयनिययं, समक्खरमक्ख-! मात् पररूपतामसतीमपि तत्र प्रतिपद्यते। ततः सम्तमसन्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org