________________
(६८) अभिधानराजेन्द्रः।
सुय प्रतिपयत ऽसम्तं च सम्तमिति सदसद्विशेषपरिशानाभावा- उपाय पयकोडी, अग्गाणीयंमि छनवालक्खा । दर्शन मिथ्यारष्टेर्मतिथुतें । इतश्च ते मिथ्यादृष्टेरजाने, भव- वि (घी) रियपवाए अछि-पयाइ लक्खा सयरिसट्ठी ॥४॥ हेतुस्यात् । तथाहि-मिथ्यादृष्टीनां मतिश्रुते पशुवधमैथुनादी. एगपऊणा कोडी, पयाण नाणप्पवायपुवंमि । नां धर्मसाधकत्वेन परिच्छेदके ततो दीर्घतरसंसारपथप्र- सश्चप्पवायपुश्वे, एगा पयकोडि छच्च पया ॥५॥ बर्तिनी । तथा यहच्छोपलम्भादुन्मत्तकविकल्पयत् । तथाहि- छब्बीस पयकोड़ी, पुब्बे प्रायप्पकायनामंमि। उन्मत्तकविकल्या वस्त्वनपेक्ष्यैव यथाकथंचित् प्रवर्तन्ते । कम्मपवायधुव्वे, पयकोडी असिइलक्खजुया ॥६॥ यद्यपि च ते कचिद्यथावस्थितवस्तुसंवादिनस्तथापि सम्य- पञ्चक्खाभिहाणे, पुब्बे चुलसीद पयसयसहस्सा। ग्यधावस्थिनवस्तुतत्त्वपर्यालोचनाविरहेण प्रवर्तमानत्वात दसपयसहस्सजुया, पयकोडिविजापवायम्मि ॥ ७ ॥ परमार्थतोऽपरमार्थिकाः । तथा मिथ्यारधीनां मतिश्रुते कल्लाणनामधिज्जे, पुबम्मि पयारण कोडिछब्बीसा । यथावद्वस्त्वविचार्यव प्रवर्तेते, ततो यद्यपि ते कनिद्रसो- छप्पनलक्खकोडी, पयाण पाणाउपुब्बंमि ॥८॥ ऽयं स्पर्शोऽयमित्यादायवधारणाध्यवसायाभावे संवादिनी, किरियाविसालपुब्वे, नव पयकोडी उ बिंति समयविऊ। तथापि न ते स्याद्वादमुद्रापरिभावनातस्तथा प्रवृत्ते, किं सिरिलोकबिन्दुसारे, सहतुवालस य पयलक्खा ॥६॥" तु यथाकथञ्चित् , अतस्ते अज्ञाने । तथा शानफलाभावात् , अजयाचं श्रुतमावश्यकदशवकालिकादि । इति व्याख्यातं मानस्य हि फलं हेयस्य हानिरुपादेयस्य चोपादानं, न च | चतुर्दशधा श्रुतम् । संसारात्परं किंचन हेयमस्ति, न च मोक्षात्परं किंचिदुपा
संप्रति विंशतिधा श्रुतं व्याख्यानयनाहदेयं, ततो भवमोक्षावकान्तेन हेयोपदियौ, भवमोक्षयोश्च हान्युपादाने सर्वसङ्गविरतेर्भवतः, ततः साऽवश्यं तत्ववे
पञ्जयअक्खर पयसं-घाया पडिवत्ति तह य अणुोगो। दिना कण्या , सैव च तत्त्वतो ज्ञानस्य फलम् । तथाचाह
पाहुडपाहुडपाहुड-वत्थूपुब्बा य ससमासा । ७॥ भगवानुमास्वातिवाचकः-"ज्ञानस्य फलं विरतिरिति"। सा च मिथ्यारशेर्नास्तीति शानफलाभावादनाने मिथ्याह
पर्यायश्चाक्षरं च पदं च संघातश्च पर्यायाक्षरपदसंघाताः
'पडियत्ति ' त्ति प्रतिपत्ति । प्राकृतन्याल्लुप्तविभक्तिको धर्मतिश्रुते । यदाह भाष्यसुधाम्भोनिधिः-“ सदसदविसे
निर्देशः । तथा चानुयोगोऽनुयोगद्वारलक्षणः, प्राभृतप्राभृतं सणाओ, भवहेउ जहिन्छिनोवलंभाभो । नाणफलाभावो,
च प्राभृतं च वस्तु च पूर्व च प्राभृतप्राभृतप्राभृतवमिच्छद्दिटिस्स अन्नाणं ॥१॥" इति । तथा-" साइयं,
स्तुपूर्वाणि । प्राकृतत्वाल्लिाव्यत्ययः । यदाह पाणिनिः सपज्जवसियं, अणाइयं, अपज्जयसियं , इच्चे दुवाल
स्वप्राकृतलक्षणे "लिक व्यभिचार्यपि"। 'चः 'समुच्चये ।
एते पर्यायादयः श्रुतस्य दश भेदाः । कथंभूता इत्याहत्तिनतट्याए प्रणाइयं अपज्जयसियं ,तं सामासो चह- मसमास' भिसामा मंगा. मी विपन्नततं जहा-दव्यत्रो खित्तओ, काला, भावो, समासेन वर्तन्ते ससमासास्ततश्च प्रत्येकं संबन्धः । दव्योग समसुयं पग पुरिस पहुच साइयं सपज्जवसिय, तथाहि, पर्यायः पर्यायसमासः, अक्षरमक्षरसमासः , बहवे पुरिस पडूय प्रणाइय अपरजवलियं, खित्तो ग पदं पदसमासः, संघातः संघातसमासः, प्रतिपत्तिः पंच भरहाई पंच परवयाई पहुच साइये सपज्जवसियं, प्रतिपत्तिसमासः, अनुयोगोऽनुयोगसमासः, प्राभृतप्राभृतं पंच महाविदेहार पच्च श्रणाइयं अपज्जवसियं, कालो! प्राभतप्राभूतसमासः, प्राभृतं प्राभृतसमासः, वस्तु वस्तुण उस्सप्पिणि अवसप्पिणिं च पडुरुच साइयं सपज्जवसियं
समासः पूर्व पूर्वसमासः, इति विंशतिधा श्रुतं भवतीति नोउस्सपिणि नोअवसप्पिणि च पहुच्च अणाइयं अपज्जय- गाथाक्षारार्थः । भावार्थस्त्वयम्-पर्यायो शानस्यांशा विभासिय" | नोउत्सर्पिणी नोअवसर्पिणी चेति कालो महाविदेहे। गः परिच्छेद इति पर्यायाः । तत्रैको मानांशः पर्यायाऽनेघुशेयस्तत्रोत्सर्पिण्यवसर्पिणीलक्षणकालाभावात्। "भावाश्रो के तुझानांशाः पर्यायसमासः । एतदुक्तं भवति--लब्ध्यपणं जे जया जिणपन्नत्ता भावा आघविपति पाविज्जति! र्याप्तस्य सूक्ष्मनिगोदजीवस्य यत् सर्वजघन्यं श्रुतमात्र तपरूविजति दसिजति निदंसिजंति, ते तया पहुच्च सायं स्मादन्यत्र जीवान्तरे य एकश्रुतमानांशो विभागपरिच्छेसपज्जवसियं, स्थाओवसमियं पुण भावं पड़श्च अणाइयं अप- दरूपो वर्धते स पर्यायः ॥१॥ ये तु द्वपादयः श्रुतमाजयसियं । अहवा भवसिद्धियस्स मुयं साइयं सपज्जवसियं" | नविभागपरिच्छेदा नानाजीवेषु वृद्धा लभ्यन्ते ते समुकेवलज्ञानोत्पत्तौ तदभावात् ,"नटुंमि उ छाउमथिए ना- दिताः पर्यायसमासः ॥२॥ आकारादिलण्यक्षराणामन्यसे" इति वचनात् । “ अभवसिद्धियस्स सुयं अणाइयं तरदक्षरम् ॥३॥ तेषामेव द्वयादिसमुदायोऽक्षरसमासः अपज्जवसिंयं"। बह च सामान्यतः श्रुतशब्दन श्रुतज्ञानं ॥४॥ पदं तु अर्थपरिसमाप्तिः पदमित्याधुनिसद्भावभ्रताशानं चोच्यते । यदाह--"अविसेसियं सुयं सुयनाणं ऽपि येन केनचित्पदेनाष्टादशपदसहस्रादिप्रमाणा आचारासुयअन्नाणं च"। तथा गमाः सहशपाठास्ते विद्यन्ते यत्र दिग्रन्था गीयन्ते तदिह गृह्यते , तस्यैव द्वादशानथुतपरितद्रमिकम् , “अतोऽनेकस्वराद"७-२-६ इति (सूत्रेण) इक- माणेऽधिकृतत्वात् , श्रुतभेदानामेव चेह प्रस्तुतत्वात् , तस्य प्रत्ययः तत् प्रायो राष्टिवादगतम् । श्रागमिकमसरशाक्षरा- च पदस्य तथाविधानायाभावात्प्रमाणं न ज्ञायते , तत्रैकं लापकं तत् प्रायः कालिकश्रुतगतम् । कर्म ।
पदं पदमुच्यते ॥ ५ ॥ इत्यादिपदसमुदायस्तु पदसमासः परिकम्म, सुसपुव्या-णुओगपुब्वगयचूलिया एवं । ॥६॥'गाइदिए य काए 'इत्यादिगाथाप्रतिपादिततापण विहिवायभेया, चउदस पुब्बार पुब्बगयं ॥३॥ रकलापस्यैकदेशो यो गत्यादिकस्तस्यापेकदेशो यो नर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org