________________
सुप
(१८६)
अभिधानराजेन्द्रः। हापरिपालनाऽभावतो विराभ्य चतुरन्तं संसारकान्तारं तमत्रैव दृष्टान्तमाह-से जहानामे' त्यादि , तद्यथानाम पविविधशारीरमानसानेकदुःखविटपिशतसहस्रदुस्तरं भवग- श्वास्तिकाया:-धर्मास्तिकायादयः न कदाचिन्नासनित्यादि हनम् ' अणुपरियादिलु' अनुपरावृत्तवन्त आसन् । इह द्वा- पूर्ववत् , 'एवमेवे' त्यादि निगमनं निगदसिद्धं, 'से समादशाचं सूत्रार्थोभयभेदेन त्रिविधं. द्वादशानमेव चाडमा सो' इत्यादि , तद् द्वादशाकं समासतश्चतुर्विधं प्रवतं, नप्राक्षाप्यते जन्तुगुणो द्वितप्रवृत्ती यया साऽऽक्षेति व्युतात्तेः, यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च । ततश्चाशा त्रिविधा, तद्यथा-सूत्राशा. अथार्ता, उभयाझा च ।
तत्थ दव्यश्रोणं सुअनाणी उववत्ते सम्बदन्वाइं जाणद सम्प्रति अमूषामाशानां विराधनाश्चिन्त्यन्ते-तत्र यदा. ऽभिनिवेशवशतोऽन्यथा सूत्रं पठति तदा सत्राशाविरा
पासइ, खित्तो ण सुभनाणी उवउत्ते सव्वं खेत्तं जासह धना, सा च यथा जमालिप्रभृतीनां, यदा स्वभिनिवेश- पासइ, कालो.ग सुअनाणी उवउत्ते सव्वं कालं जागइ वशतोऽन्यथा द्वादशालार्थ प्ररूपयति तदाऽर्थाशाविरा- पासइ, भावो. सुमनाणी उवउत्ते सव्वे मावे जाण्इ धना, सा च गोष्ठामाहिलादीनामवसेया, यदा पुनरभि
पासइ । (सू० ५७४) निवेशवशतः श्रद्धाविहीनतया हास्यादितो वा द्वादशा
तत्र द्रव्यतो 'ण' मिति याक्यालङ्कारे श्रुतझानी उपयुक्तः अस्य सूत्रमर्थ च विकुट्टयति तदा उभयाशाविराधना, सा
सर्वद्रव्याणि जानाति पश्यति , तत्राह-ननु पश्यतीति च दीर्घसंसारिणामभव्यानां चानेकेषां विज्ञया । अथवा
कथं ?, न हि श्रुतानि श्रुतमान यानि सकलानि वस्तूनि पञ्चविधाचारपरिपालनशीलस्य परोपकार करणकतत्परस्य
पश्यति, नैष दोषः, उपसाया अत्र विवक्षितत्वात् , पश्यनीव गुरोहितोपदेशवचनम् श्राक्षा, तामन्यथा समाचरन परमा
पश्यति, तथाहि-मेर्वादीन पदार्थानदृष्टानप्याचार्यः शिष्येभ्य थतो द्वादशाङ्ग विराधयति, तथा चाह चूर्णिकृत्-'श्रह
प्रालिस्य दर्शयति ततस्तेषां श्रोतृणामेवं बुद्धिरुपजायते वा आणत्ति पञ्चविहायारायरणसीलस्स गुरुणो हियोच
भगवानेष गणी साक्षात्पश्याशिव व्याच इति , एवं एसवयणं आणा, तमन्नहा आयरतण गणिपिडगं विरा
क्षेत्रादिष्वपि भावनीयम् , ततो न कश्चिद्दोषः । अन्ये हियं भवा' ति। तदेवमतीते काले विराधनाफलमुपदर्थ्य
तुन पश्यतीति पठन्ति , तत्र चोद्यस्यानवकाश एव , सम्प्रति वर्तमानकाले दर्शयति-'इच्चाय'-मित्यादि।
श्रुतज्ञानी चेहाभिन्नदशपूर्वधरादिश्रुतकेवली परिगृह्यते , सुगम नवरं 'परिता' इति परिमिता नत्वनन्ता असलये
तस्यैव नियमतः श्रुतक्षानबलेन सर्वद्रव्यादिपरिक्षानया वा, वर्तमानकालचिन्तायां विराधकमनुष्याणां सत्ये
सम्भवात् , तदितरे तु ये श्रुतशानिनस्ते सर्वद्रव्यादिपरियत्वात् , 'अणुपरियटृति.' त्ति अनुपगवर्तन्ते-भ्रमन्ती
शाने भजनीयाः , केचित्सर्यद्रव्याणि जानन्ति केचिन्नति स्यर्थः, भविष्यति काले विराधनामुपदर्शयति- इच्चेदय ,
भावः । इत्थम्भूता च भजमा मतिचैचित्र्याद्वेदितव्या,पाहच मित्यादि, इदमपि पाठसिद्धं, नवरं 'परियट्टिस्संति' ति
चूर्णिकृत्-"धारो पुण जे सुयनाणी ते सध्बदवनाणपाअनुपरावर्तिध्यन्ते-पर्यटिश्यन्तीत्यर्थः, तदेवं विराधनाफ
सणासु भइया, सा य भयणा माघिसेसओ जाणियव्य ति"। सं त्रैकालिकमुपदर्य सम्प्रत्याराधनाफलं त्रैकालिकं दर्शयति-इच्चेश्य' मित्यादि. सुगम नवरं 'बीइवाइंसु' त्ति
संप्रति संग्रहगाथामाहव्यतिक्रान्तवन्तः संसारकान्तारमुल्लकय मुक्निमवाप्ता इत्यर्थः। "अक्खर सनी सम्म, साइभं खलु सपज्जवसिमं च । 'बीदवासंति' ति व्यतिक्रमिष्यन्ति, एतच्च त्रैकालिक गमिअं अंगपविट्ठ , सत्त वि एए सपडिवक्खा ॥१८२॥ विराधनाफलमाराधनाफलं च द्वादशाङ्गस्य सदाऽवस्था
सुस्सूसइ१पडिपुच्छइ२,सुणेइगिएहइ अईहए यावि। यित्वे सति युज्यते , नान्यथा, ततः सदावस्थायित्वं तस्याह-इच्नेय , मित्यादि, इत्येतद्वादशाकं गणिपिटकं
तत्तो अपोहए वा६,धारेइ ७ करेइ वा सम्मं ॥१८३॥ न कदाचिन्नासीत् , सदैवासीदिति भावः, अनादित्वात् , मृअं हुंकारं वा, बाहकार पडिपुच्छ वीमंसा । नया न कदाचिन्न भवति , सर्वदैव वर्तमानकालचिन्तायां तत्तो पसंगपारा-यणं च परिणिट्ट सत्तमए ॥१८४॥ भवतीति, भावः, सदैव भावात् . तथा न कदाचिन्न भ
सुत्तत्थो खलु पढमो, वीओ निज्जुत्तिमीसित्रो भणिभो। . विष्यति, किन्तु भविष्यच्चिन्तायां सदैव भविष्यतीति प्रतपत्तव्यम् , अपयवसितत्वात् , नदेवं कालत्रयचिन्तायां ना
तइयो य निरविसेसो,एस विही होइ अणुओगे।।१८५॥" स्तित्वप्रतिषेध विधाय सम्प्रत्यस्तित्वं प्रतिपादयति- से तं अंगपविढं । से तं सुअनाणं । 'भुवि च' इत्यादि. अभूत् भवनि भविष्यति चेति । एवं 'अक्सरसन्नी' स्यादि, गतार्था । नवरं सप्ताप्येते पक्षाः सन त्रिकालावस्थायित्वात् ध्रुवं मर्वादिवत् , ध्रुवत्वादेव सदैव तिपक्षाः, ते चैवम्-अक्षरश्रुतमनक्षरश्रुतमित्यादि (नं.) जीवादिषु पदार्थेषु प्रतिपादकत्वेन नियतं पश्चास्तिकायेषु किमुक्तं भवति ?-यदेव जिनप्रणीतप्रवचनार्थपरिक्षानं मोकवचनयत् नियनत्वादेव च शाश्वतं-शश्वद्भवनस्वभावं तदेव परमार्थतः श्रुतज्ञानं, न शेषामिति । बुद्धिगुणैर भिरिशाश्वतत्यादेव च सननगङ्गासिन्धुप्रवाहप्रवृत्तावपि(पन्न) पु- त्युक्तम् , ततस्तानेव बुद्धिगुणानाह-'सुस्सूसईत्यादि, पूर्व शरीकइन इय वाचनादिप्रदानेऽपिअक्षयं-नास्य क्षयोऽस्ती तावत् शुश्रूषते-विनययुक्नो गुरुवदनारविन्दाद्विनिर्गच्छस्यक्षयमक्षयत्वादेव च अव्ययं मानुषोत्तरादहिः समुद्रवत् । द्वचनं श्रातुमिच्छति , यत्र शङ्कितं भवति तत्र भूयोऽपि भव्ययत्वादेव सदैव प्रमाणेऽवस्थितं जम्बूद्वीपादिवत् , ए- विनयनमूतया वचसा गुरुमनःप्रहादयन् पृच्छति , पृणे व पंच सदाऽरस्थानेन चिन्त्यमानं नित्यमाकाशवत्, साम्प्र- सति यद् गुरुः कथयति तत्सम्यक व्याक्षेपपरिहारेण माव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org