________________
अभिधानराजेन्द्रः। सांप्रतं सत्यदप्ररूपणतादिभिर्नवभिरनुयोगद्वारेर्गत्यादिमा- काले परित्ता जीवा आणाए विराहित्ता चाउरंतं संसारगणास्थानेषु तद् गमनीयम् । एतश्चाभिन्न स्वामित्वात् पूर्वो
कंतारं अणुपरिश्रदृति, इच्चेइअं वालसंगं गणिपिडगं क्रमतिशानेन समानम् , इत्यतिदिशमाह
अणागए काले अणंता जीवा प्राणाए विराहिता चाउरतं जह नवहा मइनाणं, संतपयपरूवणाइणा गमियं ।
संसारकंतारं अणुपरिट्टिस्संति । इच्चेइयं दुवालसंग तह नेयं सुयनाणं, जे तेण समाणसामित्वं ॥५५६।।
गणिपिडग तीए काले अणंता जीवा आणाए पाराहित्ता गताथैव । श्रथोत्तरनियुक्निगाथासबन्धनायाह
चाउरंतं संसारकंतारं वीईवइंस, इच्छेइ दुवालसंगं गणिसध्वाइसयनिहाणं, तं पाएणं जमो पराहीणं । पिडगं पडुप्पामकाले परिता जीवा आणाए आराहिता तेण विणेयहियत्थे, गहणाबायो इमो तस्स ॥५५७॥ । चाउरंतं संसारकंतारं वीईवयंति , इच्चेइयं दुवालसंग तश श्रुतक्षानं यतो यस्मादनेकातिशयनिधानं प्रायः परा-| गणिपिडगं अणागए काले अणंता जीवा आणाए काले धीनं च गुर्वायत्तम् ,तेन कारणेन तस्य श्रृतवानस्याऽयं
आराहित्ता चाउरतं संसारकंतारं वीईवइस्संति । इच्चेअं वक्ष्यमाणो ग्रहणोपायो-ग्रहणविधिः 'तीर्थकर-गणधरैरुक्कः' इति शेषः । इति गाथापचकार्थः।।
दुवालसंग गणिपिडगं न कयाइ नासी न कयाइ न भवई कः पुनर्ग्रहणोपायः?, इत्याह
न कयाइ न भविस्सइ भुविं च भवइ अ भविस्सइ अ धुवे आगमसत्थग्गहणं, जं बुद्धिगुणेहि अहिं दिहूँ निए सासए अक्खए अबए अवट्ठिए निच्चे से चेति सुयनाणलंभ, तं पुन्वविसारया धीरा ॥२५॥
जहानामए पंचस्थिकाए न कयाइ नासीन कयाइ नस्थि पूर्वेषु विशारदा विपश्चितो धीरा-व्रतानुपालनस्थिराः
न कयाइ न भविस्सइ भुवि च भवइ भविस्सइ अधूवे श्रुतज्ञानस्य लाभ त्रुवते-प्रतिपादयन्ति । किं तत् ?, इत्याह- नियए ससाए अक्खए अव्वए अवट्ठिए निच्चे । एवामेव 'तं' ति तदेवागमशाखग्रहणम् । यत् किम् ?, इत्याह-यद् बु- दुवालसंगे गणिपिडगे न कयाइ नासी न कयाइ नत्थि न द्विगुणैर्वक्ष्यमाणस्वरूपैरष्टभिर्दिष्ट्र शास्त्रे, इत्यक्षरयोजना ।
कयाइ न भविस्सइ भुवि च भवइ अ भविस्सइ अ धुवे अयमर्थः-शिष्यते शिक्ष्यते बोध्यतेऽनेनेति शास्त्रं तश्चाविशषितं सामाम्येन सर्वमपि मत्यादिवानमुच्यते, सर्वेणापि
निए सासए अक्खए अव्वए अवदिए निच्चे । से मानेन जन्तूनां बोधनात् । अतो विशेष स्थापयि
समासो चउबिहे पणत्ते, तं जहा-देवो, खित्तओ, तुमाह-आगमरूपं शाखमागमशानं श्रुतशावमित्यर्थः, त- कालो, भावो । (सू० ५७४) स्य ग्रहण गुरुसकाशादादानं तदेवं श्रुतलाभं बुवते, यद् ।
'इत्येतस्मिन् द्वादशाले गणिपिटके' एतत्पूर्ववदेव व्याबुद्धिगुसैरएभिः शास्त्रे दिष्टं, नान्यदिति-वक्ष्यमाणशुश्रू
ख्येयं, अनन्ता भावा-जीवादयः पदार्थाः प्रज्ञप्ता इति योपादिगुणाष्टककमेणैव श्रुतज्ञानं प्राय, नान्यथेति तात्पर्यम् ।
गः, तथा अनन्ता अभावाः-सर्वभावानां पररूपेणासत्त्वाइति नियुक्किगाथार्थः।
त् त पवानम्ता अभावा द्रष्टव्याः, तथाहि-स्वपरसत्ताअत्र भाष्यम्--
भावाभावात्मकं वस्तुतत्त्वं, यथा जीवो जीवात्मना भावसासिअइ जेण तयं, सत्थं तं चाऽविसेसियं नाणं । रूपो अजीवात्मना चाभावरूपः , अन्यथाऽजीवत्वप्रसनाआगम एव य सत्थं, आगमसत्थं तु सुयवाणं ॥५५६।। त् , अत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थगौरवभयादिति, तस्सायाणं गहणं, दिटुं जं मइगुणेहिं सत्थम्मि ।
तथाऽनन्ता 'हेतवो' हिनोति-गमयति जिशासितधर्म
विशिष्टमर्थमिति हेतुः, ते चानन्ताः , तथाहि-वस्तुनोऽचेति तयं सुयलामं, गुणा य सुस्सूसणाईया ॥५६०॥
नम्ता धर्मास्ते च तत्प्रतिबद्धधर्मविशिष्टवस्तुगमकास्ततोगतार्थ एव । विश।
ऽनन्ता हेतबो भवन्ति , यथोक्तहेतुप्रतिपक्षभूता अहेतवः, ___ साम्प्रतमाधनो द्वादशाङ्गाभिधेयमुपदर्शयति
तेऽपि अनन्ताः , तथा अनन्तानि कारणानि घटपटादीमां इच्चइयंमि दुवालसंग गणिपिडगे अणंता भावा अर्णता निर्वर्तकानि मृत्पिण्डतम्त्वादीनि, अनन्तान्यकारणानि, अभावा अणंता हेऊ अणंता अहेऊ अणंता कारणा
सर्वेषामपि कारणानां कार्यान्तराण्यधिकृत्याकारणअणंता अकारणा अणंता जीवा अणंता अजीवा अणंता
त्वात् , तथा जीवाः-प्राणिनः , अजीवाः परमा
णुद्वथणुकादयः, भव्या-अनादिपारिणामिकसिद्धिगमभवसिद्धिया अणंता अभवसिद्धिा अणंता सिद्धा अणंता
नयोग्यतायुक्ताः, तद्विपरीता अभव्याः, सिद्धा अपगतअसिद्धा पामत्ता, तं जहा-"भावमभावा हेऊ-महेउ कारण- कर्ममलकलङ्काः, असिद्धाः संसारिणः , एते सर्वेऽप्यनन्ताः मकारणे चेव । जीवाजीवा भविश्रम-भविश्रा सिद्धा असि- प्रशताः, इह भव्याभव्यानामानन्त्येऽभिहितेऽपि यत्पुनरसिद्धा य ॥१॥” इच्चेइ दुवालसंग गणिपिडगं तीए काले
द्धा अनन्ता इत्यभिहितं तत्सिद्धेभ्यः संसारिणामनन्तगु
णताख्यापनार्थम् । सम्पति द्वादशाङ्गविराधनाफलं त्रैकाअणंता जीवा आणाए बिराहित्ता चाउरतं संसारकतारं
लिकमुपदर्शयनि-श्वेश्य' मित्यादि, इत्याद् द्वादशा अणुपरिअद्दिसु, इच्छेइ दुवालसंगं गणिपिड़गं पड़प्पाम- गणिपिटकमतीत कालेऽनन्ता जीवा प्राशया--यथोक्ता55
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org