________________
सुब
तुल्येऽपि मनोविषयितां संशिनामवग्रहेहादिषु यावत्स्ववबोधापटुता भवति सा तथाविधक्षयोपशमविकलानां यथादीर्घकालिक संज्ञारदितानां सम्बन्द्रिय विकलेन्द्रि - केन्द्रियाणामसंशिनां न भवत्येव कशी हीनत्यादिति । तदेवं कालिकसंज्ञा उपदेशक कालि कोदेशस्लेन प्रोक्त संझी । सांप्रतं हेतुः, निमित्तं, कारणम्, इत्यनर्थान्तरे तस्य वदनं वादस्तद्विषय उपदेशः प्ररूपणं हेतुवादोपदेशस्तेन संवाभिधित्सुराह-जेपुरा संचिते, हड्डा-बिसयवत्सुं ।
ति निति व सदेहपरिपालखाहेउं ।। ५१५॥ा. पाए संपए चिय, कालम्मि न याइदीहकालएगा । ते देउवासम्मी, निच्चे होंति अस्सरणी ।। ५१६ ।। ये पुनः संचिन्त्य संचिन्त्य इष्टानिषेषु छाया-नया-द्वारादिविषयवस्तुषु मध्ये स्वदेह परिपालनाहेतोरिष्टेषु वर्तन्ते, अनिष्टेभ्यस्तु तेभ्य एव निवर्तन्ते प्रायेण च सांप्रतकाल एय नवतीतानागतकालावलम्बिनः प्रायोग्रा केचिदतीतानागतायलवियनोऽपि नातिदीर्घकालानुसा रिया, ते पद हेतुवादोपदेशेन संज्ञिनो विशेषाः । तथाहि-- संशिनो द्वीन्द्रियादयः संचिन्त्य संचिन्त्य हेयोपादेयेषु निवृतिप्रवृतिदेवं देतुयादिनोऽभिप्राय निधेष्टाः पृथिव्यादयाचिन इति
9
अथ दृष्टिर्देर्शनं सम्यक्त्वादि तस्य वदनं वादस्तद्विषय उपदेशः प्ररूपणं तेन संज्ञिनमसंशिनं च प्ररूपयन्नाह-सम्मद्दिट्ठी सरणी, संते नाणे खच्योवसमियम्मि । अस्सी मिच्छन- म्मिदियाओवसे ॥५१७|| डिष्ट्रिवादोपदेशेन क्षायोपशमिकाने वर्तमानः सम्यमष्टिविशिष्टायुक्तत्वात् मिध्यादृष्टिशी विप यस्तत्वेन वस्तुतः संज्ञारहितत्वादिति
- यदि विशिष्टसंज्ञायुक्तत्वात् सम्यग्रदष्टि संशष्यते, तर्हि किमिति क्षायोपशमिकशाने वर्तमानोऽसौ गृह्यते । ज्ञानेहि तस्य विशिष्टतरासी प्राप्यते ततस्तद्वृत्तिरप्यसौ किं नाङ्गीक्रियते, येनोच्यते--' संते नाणे. खश्रोमियम' इति । एतदाशङ्कय पूर्वमुत्तरमाहखयनाणी किं सरणी, न होइ होइ व खश्रोत्रसमनाणी | संख्या सरणमणागय-चिंता य न मा जिये जम्हा | ५१८ प्रावरणस्य सर्वचैव क्षण हामी क्षयज्ञानी फेयसीत्यर्थः, असी संशी किमिति न त कमायो freerat संशी भवतीति व्याख्यायते भवता । एवं परेशोले सत्याह--' सत्यादिकेली न भवति यतोऽतीतार्थस्य स्मरणम्, अनागतस्य च विन्ता संशोच्यते सा च जिने यखिनि नास्तीति सर्वदा सर्वार्था मासकरन केलिनां स्मरण सिम्तायतइति शायोपशमिकाम्येव सम्यगृष्टिः संशीति ।
}
3
Jain Education International
·
1
(202) अभिधान राजेन्द्रः ।
,
"
पुनरपि प्रकारान्तरेणाऽऽ६ परः-
मिच्छो हियाहियविभा - गनासण्यास मणिभो कोइ । दीसह सो किममराणी, सय्या जमसोहणा तस्स ५१६ ।।
सूच
,
ननु मिथ्यादृष्टिरपि कश्चिदिकाद्यर्थवहिताहितविभागज्ञानात्मक स्पष्टसंज्ञासमन्वित एव दृश्यते ततः किमित्यसी संधी न भवति येन यादोपदेशेनामी प्रोच्यते इति गुरुराह-यद्यस्मादशोभनाता स्प मियाःसंज्ञा तेन सत्याऽपि तयाऽपीति । श्राह - नतु यद्यप्यशोभनाऽस्य संज्ञा, तथापि कथं तस्या अभावः ?, इत्याह
"
जह दुब्वणमवणं, कुछयसी असलमसईए । भाइ तह नाणं पि हु मिच्छद्दिस्सि असावं ||५२०|| यथा दुर्वचनं कुत्सितं वचनं सदप्यवचनं लोके भगयते, असत्याश्व संबन्धि कुत्सितं शीलं विद्यमानमप्यशीलं यथाअभिधीयते तथा मिथ्यारनमपि मिथ्यादर्शनादयपरि महादानं वम्भरूपतेः संज्ञाऽयोध्यत इत्यर्थः ।
कस्मात् पुनस्तस्य ज्ञानमप्यज्ञानं भवति ?, इत्याहसदसदविसेसणाओ, भवहेउज हिच्छिवलंभाओ । नागफलाभावाओ मिच्छद्दिडिस्सा ॥५२१ ।।
"
प्राग् व्याख्यातार्थैव ।
याद ननु देव नारक- गर्भजति मनुष्यलो मिथ्यादिर्घकालिक संज्ञामाश्रित्य दृष्टिवादोपदेश संशाविचा रेऽपि संशी कस्माद् नोच्यते ?, इत्याह-
ऊहो न हेउए हे उई न कालम्मि भाई था ।
जह कुच्छिणाओ, तह कालो दिट्टिचामि ॥ ५२२|| यथा ऊहः पृथिव्यादीनां संधी घमात्र संज्ञेत्यर्थः, न 'उप' ति हेतुवादसंज्ञायां विचार्यमाणायां कुत्सितश्चात् संज्ञा भण्यते, यथा वा 'कालमि सि दीर्घकालिक - संज्ञायां विचार्यमाणायांनी ज्ञान भ पंत तथा 'काली' तिदीर्घकालिपि संज्ञा यादीप्रदेशसंज्ञायां विचार्यमाणार्या कुत्सितत्वादेवानरायते । श्रतो नेह देवादिरपि मिथ्यादृष्टिः संशीति भावः ।
9
देयं दीर्घकालिक हेतुवाद- ष्टिवादोपदेशेन विविध सं शां निरूप्य अथैतासां मध्ये कस्य जन्तोः का भवति ?, इति निरुपमाह
,
पंचमूहमा देउसा बेदियाई ।
For Private & Personal Use Only
3
सुर-नारय- गम्भव-जीवाणं कालिंगी सप्ता ॥४२३॥ छउमत्थाणं सपा, सम्मदिट्ठीय होइ सुयनाखं । मइवावारविमुका, सलाईआ उ केवलियो || ५२४ || पञ्चानां पृथिव्यतेजोवायु-वनस्पती मामूदा स्पारोहणाद्यभिप्रारूपोपाभयति सा विविधसंज्ञामध्येऽत्रेयमूह संज्ञा नोक्लैव, अत एवैकेन्द्रिया इह स
वाशिम एव तु कृत्याच्यता इति भवतैवोक्तमेव प्राकू, तत्कथमत्र स्वामित्व प्ररूपणायामियमेतेषां संज्ञा प्रोक्ला ? | सत्यम्, किम् केन्द्रियाणामे वोहसंज्ञा भवति, न तु हेतुवादादिसंज्ञा, इत्येवमेतत्संज्ञात्रनिषेधानोऽयं निर्देशो यो न तु तस्याश्वोsसंज्ञाया यथा संज्ञात्वं तथा प्रागेवोक्तमिति । भवत्येवम्, तथाप्येकेन्द्रियाणामाहार- क्रोधादिका संज्ञा
www.jainelibrary.org