________________
इति।
(१७) सुय
अभिधानराजेन्द्रः। अथ संशिथुतमभिधित्सुराह
'तउ' ति तकोसी 'कालिकसंशी' इत्यभिधीयते । सप्लिस्स सुयं जं तं, समिसुयं सो य जस्स सा सम्मा।
यस्य किम् ? , इत्याह-'अस्स तर' ति यस्थाऽसौ का
लिकसंझा प्राप्यते । स च को विज्ञेयः ? , इत्याह-'सो होइ तिहा कालियहे-उदिहिवाओवरसेणं ॥ ५०४ ॥
य जो मणाजोग्गत्यादि' स च-कालिकसंझी विज्ञेयो 'यो' संनिश्रुतं तावत् तदेवाऽभिधीयते यत् संशिनः संबन्धि ।।
यः कश्चिद् मनोशानावरणकर्मक्षयोपशमाद् मनोलब्धिसंपसोऽपि संशी स एव यस्याऽसौ संशा समस्ति । सा
नो मनोयोग्यानन्तान् स्कन्धान् मनोवगणाम्यो गृहीन्या च संज्ञा त्रिविधा भवति-दीर्घशब्दलोपाद् दीर्घकालिको- मनस्त्वेन परिणमथ्य मन्यते चिन्तनीयं बस्त्विति । स च पदेशेन, हेतुवादोपदेशेन, रप्टिवादोपदेशेन चेति ।
गर्भजस्तियङ् मनुष्यो वा, देवः, नारकश्चेति । अत्र परः प्राह
अस्य चैधभूतस्य संक्षिनः किं भवति?, इत्याहजइ सम्मासंबंधे-ण समिणो, तेण समिणो सम्बे ।
रूवे जहोवलद्धी, चक्खुमो दंसिए पयासेणं । एगिदियाइयाण वि, जं सम्मा दसविहा भणिया।।५०५।। संज्ञा विद्यते येषां ते संशिनः, इत्यवं संज्ञासंबन्धाद यदि सं
तह छबिहोवोमो, मणदब्वपयासिए अत्थे ॥१०॥ शिन इष्यते तदा तेन संशासंबन्धेन सर्वेऽप्यकेन्द्रियादयो
यथा रूपे घट-पटादिसंबन्धिनि चक्षुष्मतो लोचनयुजीवाः संशिनः प्राप्नुवन्ति, न पुनः कऽप्यसंशिनः इत्येवमति
क्लस्य जन्तोरुपलब्धिश्चक्षुर्विज्ञानमुत्पद्यते । कथंभूते रूपे?, व्याप्तिप्रसाः,यतः सर्वजीवानामेकेन्द्रियादीनामपि प्रज्ञापना
दर्शिने प्रदीपादिप्रकाशन, तथा तेनैव प्रकारेण मनोविज्ञादिषु संज्ञा दशविधा भणिता,तद्यथा-"एगिदियाण भंते ! कइ
नावरणकर्मक्षयोपशमवतो जीवस्य चिन्ताप्रवर्तकमनस्वविहा समा पन्नत्ता? । गोयमा ! इसथिहा,तं जहा-श्राहार
पणितमनोद्रव्यप्रकाशित शब्दरूपादिक ऽर्थे मनःषष्ठेन्द्रियसम्मा, भयसराणा, मेहुणसराणा, परिग्गहसराणा, कोहसराणा.
पञ्चकभेदात् पविधोपयोगस्त्रिकालविषयोऽपि समुपजायत माणसराणा, मायासराणा लोहसराणा, ओहसण्णा, लोगसराणा" एवं द्वीन्द्रियादीनामपि वाच्यम् । तत् के मामत्थम
अत्र विनेयः पृच्छति । नन्वसंशिनः किं सर्वथैवेन्द्रियोसंशिनः?, प्रोक्ताश्चैतेऽनेकशस्तेषु तेषु प्रदेशयागम, ततः
पलब्धिर्न भवति?, इत्याहकथमेतत् ? इति ।
अविसुद्धचक्खुणो जह, नाइपयासम्मि रूवविएणाणं । अत्र परिहारमाह
असएिणो तहत्थे, थोवमणोदब्बलद्धिमओ ॥५११।। थोवा न सोहणा बि य, जसा तो नाहि कीरए इहई।
यथाऽविशुद्धचक्षुषो नातिप्रकाश मन्दमन्दप्रकाशान्वितप्रकरिसावणेण घणवं, न रूबवं मुत्तिमेत्तेण ॥ ५०६॥
देशेऽस्पष्टा रूपोपलब्धिर्भवति , एवमसंशिनः सन्मूछन
जपश्चेन्द्रियस्य स्वल्पमनोविज्ञानक्षयोपशमयशादतिस्तोकजह बहुदब्बो धणवं, पसत्थरूबो अरूबवं होइ।
मनोद्रव्यग्रहणशक्तेः शब्दाद्यर्थे ऽस्पटैबोपलब्धिर्भवतीति । महइऍ सोहणाए य, तह सम्मी नाणसमाए ।। ५०७॥
यदि सन्मूर्छनजपञ्चेन्द्रियस्यैवंभूतमस्पटं शानं भवति, यद्-यस्मात् कारणात् सा दशविधा संज्ञा काचित् ताव- तहकेन्द्रियादीनां तत् कथंभूतं भवति ?, इत्याहदोघसंझात्मिका स्तोका इति स्वल्पा, ततोऽत्र नाधिक्रि
जह मुच्छियाइयाणं, अव्वत्तं सव्वविसयविण्णाणं । यते-न तया संशी वक्तुं युज्यत इति भावः। न हि कार्षापणमात्रास्तित्वेन लोकेऽपि धनवानुच्यते । श्राहार-भय
एगेंदियाण एवं, सुद्धयरं बेंदियाईणं ।। ५१२।। परिग्रह-मैथुनादिसंशात्मिकाऽपि च भूयस्यपीह नाधि
यथा मूञ्छितादीनां सर्वेष्वप्यर्थेष्वव्यक्तमेव ज्ञान भवनि, क्रियत, तामप्याश्रित्य न 'सही' इति निर्दिश्यत इत्यर्थः,
एवमतिप्रकटावरणोदयादेकेन्द्रियाणामपि तत' शुद्धतरं शुयतो नाऽसौ शोभना-मोहादिजन्यत्वेन नासौ विशिष्ट- ख़तम द्वीन्द्रियादीनामापञ्चेन्द्रियसन्मूछजभ्यः, ततः सर्वत्यर्थः । न चाविशिष्टया संशया ' सही ' इत्यभिधातुं यु
स्पएनम संझिनामिति । श्राह--कुनः पुनश्चैतन्ये समानेऽपि ज्यते । न हि लोकेऽप्यविशिष्टेन मूर्तिमात्रेण · रुपवान् '
जन्तूनामिदमुपलब्धिनानान्वम् ? । उच्यते--सामर्थ्यभेदात् । इत्यभिधीयते । तर्हि कीदृश्या संशयाऽत्र संझी प्रोच्यते ?,
सच क्षयोपशमवैचित्र्यात् । इत्याह-यथा लोके बहुद्रव्य एवं धनवानभिधीयते, प्रश
एतदेवाह-- स्तरूपश्च रूपवान् भवनि, तथाऽत्रापि महत्या शोभनया तुल्ले छयगभावे, जे सामत्थं तु चक्करयणस्स। चशानावरणकर्मक्षयोपशमजन्यमनोज्ञानसंशयैव संशा व्यप
तं तु जहकमहीणं, न होइ सरपत्तमाईणं ॥५१३ दिश्यते-संशानं संशा मनोविज्ञानमित्यर्थः, तपा महती,
ईय मणोविसईणं, जा पडुया होइ उग्गहाईसु । शोभना च संझहाऽधिक्रियते, नान्येति भावः । ततश्चैषा ममाझानरूपा संहा येषामस्ति ते संशिनः, नान्य इति । विशे०।
तुल्ले चेयणभावे, अस्स(स) एणीण न सा होइ ॥५१४।। एषा च संशा यस्थाऽस्त्यसौ कालिकसंशी, स च या
इह यथा तुल्येऽपि छदकभाव चक्रवर्तिसंबन्धिनश्वकभवति, पतद् दर्शयति
रतस्य यच्छेदनसामध्यं तदन्येषां सह-दात्र-शरपत्रादीनां
छेदकवस्तूनां न भवत्येव । कुतः?, इत्याह--यतो यथाकालियसमिति तो,जस्स तई सो य जो मणोजोगगे।
क्रमहीनं क्रमशो हीयमानमेव तत् तेष्विति । प्रकृते योजखंधे णं ते घेत्तुं, मन्नइ तल्लद्धिर्मपालो ।। ५०६ ।। । यन्नाद--'ईय' ति दीर्घत्वं प्राकृनत्वात् , इत्येवं चैतन्ये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org