________________
(९८०)
अभिवानराजेन्द्रः। दशविधा समये प्रोक्का , तत्कथमेकैवोहसझाऽत्रैषामुक्ता ?| छतसगावे सम्यग्रष्टिरेव भवति न मिथ्यारष्टिरिति भा. सत्यम् , बल्ख्यादिग्वियं व्यक्तवोपलभ्यते किञ्चिदिति शे- | पोपलक्षणार्थमेव निर्दिष्टा, इत्यलं प्रसनेनेति । द्वि-त्रि-च
वः। सेसए भयण' ति-शेष भिन्नदशपूर्वादिके सामातुरिन्द्रिय-सम्मूईनजपश्चेन्द्रियाणां तु हेतुवादसंझा प्राण्य
यिकपर्यन्ते श्रुते भजना-विकल्पना एतच्छुतसद्भावे को ते । देवनारकाणां गर्भज-तियङ्-मनुष्याणांच कालिकी संझे
पि सम्यग्दृष्टिः , कश्चित्त मिथ्यात्वोदयाद विपर्यस्तो मिति.। रष्टिवादोपदेशेन छमस्थजन्तूनां सम्यग्रष्टीनामेव सं
ध्याटिरपि भवति । ततश्चैतत् श्रुतं सम्यक्त्वपरिग्रहात् पा प्राप्यते । ततश्च तेषां यच्छ्रुतबानं तत् संमिश्रुतं भव
सम्यकश्रुतं , मिथ्यात्योदयाद् मिथ्याश्रुतमपि स्यादिति भा. ति' इत्यध्याहारः। एवं च सति स्मरण-चिन्तादिमति
वः । मत्य-वधिविपर्यासऽपि मिथ्यात्वं मिथ्यात्वोदयो श्रुतव्यापाररहिता भवस्थाः ; सिद्धिं गताच केवलिन एव
भवति , न पुनः शेष--मनःपर्याय-केवलझानद्वये । इदसंशातीताः संहारहिताः, शेषजन्तनां केषांचित् कस्याश्वित्
मुक्तं भवति-मिथ्यात्वोदयाद् मतिज्ञानं विपर्यस्तं सद् मत्यसंज्ञाया उनत्वादिति भाव इति।
शानं भवति , अवधिरपि तदुदयाद् विपर्यासमापनो वि
भङ्गपदव्यपदेश लभते , मनःपर्याय-केवलझाने तु कदापि अत्राह परः
मिथ्यात्वोदयाद् विपर्यासं न गच्छतः , तत्सद्भावे नदुदयमोत्तण हेउ-कालिय, सम्मत्तकम जहुत्तरविमुद्धं ।। स्यैवासंभवात् । मनःपर्यायानं हिचारित्रिण एव भवति, किं कालिप्रोवएसो, कीरइ आईऍ मुत्तम्मि ॥ ५२५॥ केवलज्ञानं तु क्षीणघातिचतुष्टयस्य , इति कुतस्तदावे मिनन्यविशुद्धत्वात् प्रथम हेतुवादसंहा, ततो विशुद्धत्वात्
ध्यात्योदयः इति । एतबह मिथ्यात्वोदयसंभवाऽसंभकालिकसंशा, ततोऽपि विशुद्धतरत्वाद् दृष्टिवादसंहा, -
षप्रस्तावादनुषङ्गत एवोक्तम् , प्रस्तुतं पुनरत्र सम्यग्मिस्येव यथोत्सरविशुद्धममुं क्रम मुक्त्वा किं कालिकसंझोप
ध्याश्रुतमेषेति। शादौ प्रथमं सूत्र नन्दिलक्षणे क्रियते ?, तथा च भ
अत्र किल परः किंचित् प्रेरयतिबताऽपि तदनुरोधेन पूर्वमुक्तम्- सा सरणा होइ तिहा तत्तावगमसहावे, सइ सम्मसुयाण को पइविसेसो। कालिय-हेउ-दिट्टिवाओवएसेण' इति ।
जह नाणदंसणाणं, भेओ तुल्लेऽवबोहम्मि ॥ ५३५ ॥ अनोत्तरमाहसमित्ति असएिण त्ति य, सव्वसुए कालिभोवएसेणं ।
नाणमवाय घिईओ, दंसणमिg जहोग्गहेहाभो।
तह तत्तई सम्म, रोइजइजेण तं नाणं ॥ ५३६ ।। पायं संववहारो, कीरइ तेणाइए स को ।। ५२५ ॥ इह सर्वस्मिन्नपि श्रुते-पागमे योऽयं संक्षा' इति ध्य
उभयत्रापि तत्वावगमस्वभावत्वे तुल्ये सति कः सम्यवहारः स सर्वोऽपि प्रायो बाहुल्येन कालिकोपदेशेनैव
कन्व--श्रुतयोः प्रतिविशषः , येनोच्यते- सम्यक्त्वपरिप्रक्रियते । तेनाऽऽदौ स एव कालिकोपदेशः कृतः । इवमुक्तं हात् सम्यकश्रुतम् 'इति?। इदमुक्तं भवति-'रागाविदोषभवति-यतः स्मरण-चिन्तादिदीर्घकालिकमानसहितः स
रहित एव देवता, तदाशापारतन्ध्यवृत्तय एव गुरवः , मनस्कपञ्चन्द्रियः संझीत्यागमे व्यवहियते, असंही तु प्रस
जीवादिकमेव तस्वम् , जीवोऽपि नित्याऽनित्याद्यनेकस्वभाप्रतिषेधमाश्रित्य यद्यप्यकेन्द्रियादिरपि लभ्यते, तथापि घः, कर्ता, भोक्ता , मिथ्यात्यादिहेतुभिः कर्मणा बध्यते, समनस्कसंही तावत् पञ्चेन्द्रिय एव भवति । ततः पर्य
तपः-'संयमाऽऽदिभिस्तु यतो मुच्यते' इत्यादिबोधात्मकमेव क्षसाश्रयणादसंश्यप्यमनस्कसम्मूच्र्छनजपश्चन्द्रिय पवा55- सम्यक्त्वमुच्यते, श्रुतमप्येवमाघभिलाषात्मकमेव , तदनयोः गमे प्रायो व्यवाहियते । तदेवंभूतः संज्ञा-संझिव्यवहारो दी- को विशेषः , येनोच्यते--'सम्यक्त्वपरिगृहीतं सम्यकश्रुतर्घकालिकोपदेशनैवोपपद्यते । अतः प्रथम स एष सूत्रे , त- म् ' इति । अत्रोत्सरमाह-' अहे ' त्यादि यथा व-- दनुरोधेनाऽत्र च निर्दिष्टः । इति त्रयोविंशतिगाथार्थः विशे। स्त्वषयोधरूपत्वे तुल्येऽपि कथंचिहान--दर्शनयो दः , अनन्तानुबन्धिकषायचतुष्टयक्षयानन्तरं मिथ्यात्व-मिश्रस
तथा तस्वावगमस्वभाषे तुल्येऽपि सम्यकत्व-श्रुतयोम्यक्त्वपुजलक्षणे त्रिविधेऽपि दर्शनमोहनीये सर्वथा क्षी
रिहाऽपि कथञ्चिद्भेदः । कथं पुननि--दर्शनयोरन्य-- णे. क्षायिकं सम्यक्त्वं भवतीति । तदेवमेतत्सम्यक्त्वपञ्चक
प्र तावद् भेद उक्तः, इति चेत् । इत्याह-'नाणे' त्यादि परिग्रहात् सम्यकश्रुतम् , मिथ्यात्वपरिप्रहानु मिथ्याश्रुतं
यथाऽपायश्च धृतिश्चाऽपायधृती , एते वचनपर्यायग्राहभवतीति प्रतिपत्तव्यमिति । विशे।
कत्वेन विशेषावबोधस्वभावत्वाज्ज्ञानमिष्टम् , अवग्रहश्वेहा
चाऽर्थपर्यायविषयत्वेन सामान्यावबोधाद दर्शनम् । तथाsअत्राह-ननु कियत् सम्यकश्रुतमेव भवति !, कियच्च मि
प्रापि जीवादितत्त्वविषया रुचिः श्रद्धानं सम्यक्त्वं भण्यते, ध्याश्रुतम् , शेषस्य च मत्यादिक्षानचतुष्यस्य मध्ये मि
येन पुनस्तज्जीवादितत्त्वं रोच्यते--श्रद्धीयते तज्ज्ञानम् । ध्यात्वोदयात् कस्य विपर्यासो भवति, कस्य च न?,
अयमत्राभिप्रायः-दर्शनमोहनीयकर्मक्षयोपशमादिना या इत्याशङ्कयाह
तस्वश्रद्धानात्मिका तत्त्वरुचिरुपजायते । तया तस्वश्रद्धाचोद्दस दस य भभिन्ने, नियमा सम्मत्तसेसए भयणा।
नात्मकं जीवादितस्वरोचकं विशिष्टं श्रुतं जन्यते, ततस्तत् महमोहिविवञ्जासे, वि होड मिच्छे न उण सेसे ॥५३४॥ भतज्ञानव्यपदेशं परिहत्य श्रुतज्ञानसंज्ञां समासादयति । एवं चतुर्दशपूर्वेभ्यः प्रारम्य यावत् संपूर्णवशपूर्वाणि तावद् । च सति परो मन्यते-विशिष्टतत्वावगमस्वरूपं श्रुतमेव सनियमात् सम्यकभुतमेव भवति, न मिध्याभुतम्-एताव- म्यक्त्वं, न पुनस्ततोऽतिरिकं किश्चिदुपलभ्यते, इति कथ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org