________________
सुय
सुरा
अभिधानराजेन्द्र:। पूर्व तत्रैवालम् । एतच्च सर्व सम्यक्त्यपरिगृहीतं सम्य- | इदमुक्तं भवति-चरणादिमिश्रमपि श्रुनोपयोग भित्रं विवकभुतं, मिथ्यात्वपरिगृहीतं तु मिथ्याश्रुतमिति ।
क्षितत्वादागमतो भावश्रुतमुख्यत इति । अत्र प्रेरकः प्राह
ईि नोागमतो भावभुतं किम्, हत्याहमागममो भावसुयं, जुत्तं नोभागमे कई होइ । चरणाइसमेयम्मि उ,उवभोगो जो सुए न तो समए। जइ नागमो न सुचं,मह सुत्तमणागमो किह णु१।८८०।। नोभागमो त्ति भम्मइ, नोसदो मीसभावम्मि ||८८४|| यदागमतो भावभुतमुक्तम् तद् युक्तम्-घटत एव । मो- चरणादिसमेते तु श्रुते यश्चरणादिमिश्र उपयोगस्तकाभागमतस्तु भायश्रुतं कथं भवति ?-न घटत पवैतदि- ऽसौ समयप्रसिद्धचा नोमागमतो.भावश्रुतमुच्यते । नोशत्यर्थः । तथाहि-नोशनस्तावद् निषेधवचनः, ततश्च यदि मह मिश्रवचन इति । निषेधवचनस्तु नोशब्दोऽत्र ने''-नेवागमः, ताई न धुतम् , तस्याऽऽगमरूपत्वात्। ध्यंत, यतोऽसौ सर्यनिषेधवचनो वा स्यात् , देशनिषेधअथ धनम् . तयनागमः कथम् । तस्माद् नोप्रागमता वचनावा। भावभुमिति माता वनवा' इत्यादियद् विरुखमेवेति ।
तत्र सर्वनिषेधषचनत्ये नोशम्दस्य दोषमाहप्रेरक पवाऽऽशङ्कचाहउपभोगो जम्मत्ते, तं तं जइ वागमोऽवसेसं तु ।
सम्बनिसहे दोसो, सब्बसुयमणागमो पसओजा । नोआगमो ति एवं, किमसुक्उत्तम्मि दधसुयं?।।८८१॥
होजा वाऽणागमो, सुयवञ्जमणागमसुयं तु ॥८८५ यदिवा-एवं मिडाम्नवाड़ी घूयात्-यावमात्र यत्र यत्र
सर्वनिषेधवनने नोशनउन गृह्यमाणे दोषः प्रसज्यत । अनाध्यनार नदुपयोगम्तत्तदागमतो भावश्रुतम् . यत् व
कः?, इत्याह-'सब्बसुयमित्यादि' नोप्रागमतो भावभुअशषमनुगयुक्तस्याध्यतुः श्रुनं नद् नोमागमतो भायश्रुन
तामति । कोऽर्थः ?-अनागमः सर्वमपि यद् भावथुनामतिमिति सर्व सुस्थमिति । हन्त ! तर्हि 'भागमा दम्बसुयं
सर्वानषेधवाचकत्व नोशब्दस्य सर्वस्यापि भावभुतम्याड यत्ता सुत्तोषगनिरवेक्खा' इत्यननाऽनुपयुक्ने वक्तार यत्
गमानषेधः स्यादिति भावः । अयुक्तं चैतत् . श्रुतस्यापूर्व द्रव्यर्धनमुक्तं तत् किं स्यात् , तद्विषयस्यदानी नो- गमत्यन सुप्रतीतत्वात् । अथवा-सनिषधवाचक नाशप्रागमना भावभुतवन त्वया प्रतिपायमानत्वात् ?-मि
ने नाबागमती भावशूनमित्ययमर्थः स्यात् । कः ?.इत्यविषयमेव तत् स्यादिति भावः।
त्रोच्यते-मनागमतोऽनागमत्वात् श्रुतवजे मत्यादिचतुएपर एवाचार्यमतमाशय परिहरनाह
यात्मकं यदनागमरूपं ज्ञानं तत् श्रुतं भाषश्रुतं भवदिति।
अधुतरूपस्यापि मल्यादिक्षानचतुण्यस्य श्रुतप्रसङ्ग स्यादिति अविसुद्धनयमएण व, जइ लद्धिसुयमणुवउत्ते वि।
भावः । भावसुयं चिय पढो, किमणुवउत्तस्स दब्बसुयं १८८२।
देशनिषेधवचनेऽप्यत्र मो शब्दे दूषणमाइ-- यदि च रिरेतद् गत्-श्रावशुद्धनयमन श्रुतलब्धि
देसनिसेहे सयलं, नोभागमो सुयं न पावेजा। रपि भायश्रुतमुच्यते । ततश्चानुपयुक्नऽपि लब्धिसंपन्न जीवे नलम्धिरूपं श्रुतं लब्धिश्रुतं भावभुतमेवाऽङ्गीक्रियते , श्र- भिन्नपि व तं देमो,चरणाहणं पसओजा ॥८६॥ म्यत्नु लम्ध्यादिशून्यस्य यत् श्रुतं तद् द्रव्यधुनम् , इति
देशनिषेधवचन नाशद सकलमप्याचारादि श्रुतं मोन तस्य निर्विषयतति भावः । हन्त ! सानुपयुक्तस्य प
श्रागमतो भायश्रुतं न प्राप्नुयात्-न स्यात् , किन्तु. ठतो वक्तुः किं द्रव्यश्रुतम् ? , तस्यापि श्रुतलब्धिसद्भा
तदेकदेश एव नोागमतो भाषश्रुतं स्यादित्यर्थः। सर्वबता भावश्रुतप्राप्त्या तदवस्थैव द्रव्यश्रुतस्य निर्विषयतेति
श्रुतस्य चैतदिष्यते, समस्तस्यापि द्वादशागणिपिटकस्य भावः । न हि श्रुतलब्धिरहितः कोऽपि पठति । तस्मादे
सान-दर्शन-चारित्रपर्यायपिण्डाऽऽत्मकत्वाद नोश्रागमत्वेन तदपि वाङ्मात्रत्वाद् न किञ्चिदिति ।
सिमान्ते रूढत्वात् , एतच्च मिश्रवचन एवं नाशने घअथाचार्यः प्रतिविधानमाह
टते.नान्यथेति भावः । अत्रैकमेशनिषेधपक्ष दृषणास्तरमाहआगम सुअोवोगो, सुद्धो चिय न चरणाइसंमिस्सो ।
'भिन्नं पिवेत्यादि''या' इति-अथवा, भिन्नमणि पृथग्भू
तमपि सत् तद्-भावश्रुतं चरणादीनामेकदेशः प्रसज्येत, मीसेऽवि वा विवक्खा, सुयस्स चरणाइभिन्नस्स।।८८३|
अभिनवेशं चेष्यत तचरणादिभिः सह, धात्वजनकपिशइह तावत् सर्वस्याप्यस्य प्रक्रमस्य भावार्थ उच्यते-परण
वर्णकवत् । अन्यथा संकरैकत्यादिदोषप्रसङ्गादिति । निषधवचनं नोशब्दमवगम्य पूर्वपक्षः कृतः । प्राचार्यस्तु
किश्न,देशनिषेधको नोशम्न एकदेशवाचकः, तत्र-- मिश्रवचनं नोशनं चतसि निधाय प्रतिविधसे । मिश्र
चापराऽपि. दोषः । कः ?, इत्याह-- वचननापि नोशब्दन द्रव्यश्रुतम् , आगमती भावभुतम् ,
होज व नोभागमभो,सुभोवउत्तो वि ज स देसम्मि। माभागमतो भावभुतं वेत्येतत्त्रितयं कथं पृथगुपपद्यते ? इति चेत् । उच्यते-अनुपयुक्तस्य श्रुताध्येतुस्तावद् द्र
उवजुअइन उ सब्बे, तेणायं मीसभावम्मि ८८७॥' ज्यभृतं 'मागम ' त्ति एकदशेन समुदायस्य गम्यमान- यः श्रुतोपयुक्तः पूर्वमागमतो भायथुनमुक्तः, सोऽपिनीस्वादागमता भावभुतमुच्यते । किम् ?, इत्याह शुद्ध एव शब्दस्य देशवचनत्ये नोभागमतो भावथुतं भवेत् । कुतः !, भुतोपयोगः, न चरणादिमिश्रः। यदि वा-वरणादिमिदं- इत्याह- यद् यलात् स श्रुतैकदश-एवोपयुज्यते, न तु ऽपि भुतोपयांमे सद्भिो भुतोपयोगस्य विवक्षा क्रियते ।। सर्वस्मिन्नषि ध्रुत, सर्वस्यापि श्रुतस्याऽनन्ताभिनाध्यार्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org