________________
अभिधानराजेन्द्रः।
सुष विषयत्वात् , एतदुपयोगस्य चैकदाऽसंभवात् । ततश्चैक- स्य घटादेनीवादिग्वि श्रुतं देश एकदेश इति कृन्या नोदेशवचनत्वे नोशम्दस्याऽयं नो भागमः । तस्माद् येनैवं श्रागमतो भावभुते बिचायें नोशम्दो देशेऽपि युज्यने । सति भागम--नोमागमभावश्रुतयोरविशेषः प्रामोति, तेना- इदमुक्तं भवति-यथा सामान्येन परिपूर्णघटादेरिहाऽखत्यं नोशम्दो मिश्रभावे ग्राह्य इति ।
एडस्यैकदेशो ग्रीवादिनोंघट उच्यते , एवमविशेषितभेदस्य अथ प्रेरकाभिप्राथमाशङ्कमान पाह--
ज्ञान-क्रियापरिणामरूपस्याऽस्खण्डस्य वस्तुनः श्रुतमेकदे
श इति कृत्या शान-क्रियापरिणामो नोआगमतो भावभाह नणु मीसमावे, नाभिहिओ अभिहिरोयनोसहो।
ध्रुतमिति स्थितम् । देसे तदनभावे , दब्वे किरियाएँ भावे य ||८८८॥ |
अथ मतान्तरमुपदर्श्य परिहरनाहमाह-प्रतिषेधवाचकत्वाद नोशब्दो मिश्रभावे न क्वचिदभि
नोमागमो केई, सद्दसहायमुवमोगमिच्छति । हितः। किनहि?.देशादिषु पञ्चस्वथैवभिहितः । तत्र देशे नोघटो घंटकदेश उच्यते , यतो घटैकदेशस्ताबदघटो न बक्र
नणु सुतरमागमतं, हि दन्व-भावागमे जुत्तं ॥ ११ ॥ व्यः , नापि घटः, किं तर्हि ? , मोघटः । तथाहि--घटैकदे
केचिदाचार्याः शब्दसहाय श्रुतोपयोग नोश्रागमतो भावशस्य ग्रीवादेरघटत्वे तदन्यदेशानामपि तददेवाऽघटत्वात्
थुमिच्छन्ति । अयमभिप्राय:-श्रुतोपयोगपूर्वकं युवाणस्य सर्वघटाभावप्रसाः , पवं, पट-शकटादायप्यभावप्रसकेन।
यः श्रुतोपयोगसहितः शम्दः स नोागमतो भाषश्रुतम् । सर्वशून्यतापतिः । नापि घटैकदेशो घटः , एवं हि प्रत्यय
तत्र किलोपयोग-शब्दसमुदाये उपयोगलक्षणस्याऽऽगमययं घटप्राप्यैकस्मिपि घटे घटबाहुल्यापत्तिः, तथा च
स्यैकदेशत्वात् , शम्दनिरपेक्ष तुपयोगमात्रमागमतो भावभुसत्येकपटविषयप्रवृति-निवृत्यादिव्यवहारोच्छेदप्रसाः।त.
तमिति । पतचायुक्तमिति दर्शयति-'नरिवत्यादि 'नन्यत्र हि स्मात् पारिशेध्याद् घटैकदेशो नोघट पयोच्यते, पर्याय
स्फुटं श्रुतोपयोगो भावागमः , शब्दस्तु द्रव्यागमः , इति शब्दत्यादनयोः। तदन्यभावेऽपि नोशब्दो रश्यते , यथा 'मो. सुतरामागमत्वमेव युक्तम् . आगमत एव श्रुतं युज्यते, न घटः' इत्युक्त तदन्यः पटादिः प्रतीयते, यथा 'नो ब्राह्म- तु नोभागमत इत्यर्थः । यदि हि केवलोऽपि श्रुतोपयोग श्राहाः' इत्यभिहिते क्षत्रियादिगम्यते । द्रव्ये तु नोशग्दो घटैक- गम उच्यते, तर्हि द्वितीये शब्दलक्षणे द्रध्यागमे मिलते देशवचनादिः-नो घटः, नो पटः,नो स्तम्भ इत्यादिघटा- सुनरामयमागम एव युज्यते, न तु नोपागमः, पागमायेकदेशवाचक इत्यर्थः । ननु देशवाचकादस्य को भेदः ?, ऽनागमसमुदाय एव तस्य युज्यमानत्वादिति भावः। इति चेत् । उच्यत--तत्र घटादिसंबद्ध एव तदेकदेशो पराभिप्रायमेवाशङ्कप निराचिकीर्षुराहमोघटादिकता , अत्र तु स एव घटायेकदेशो श्रीवादिः पृ- अह नागमो त्ति सद्दो, नोप्रागमया य तदहियत्तणभो। थग्भूतो रश्याविपतितः स्वतन्त्र एव गृह्यते । स च घटा
भागमओ दन्चसुयं, किह सद्दो नागमो जइ सो।।८६२॥ देः पार्थक्येन वर्तमानत्वात् पृथगेव स्वतन्त्रं द्रव्यम् .इति द्रठये नाशनः । क्रियानिषेधवचनो नोशब्दः-'नो पचति, नो
अथ परो मन्येत-शब्द प्रागमो न भवति, तत उपयोगस्प
सदाधिकन्यादनागमरूपशब्दाधिकत्वात् नोभागमता, भागपक्रव्यमित्यादि । भावनिषेधे तु नोशम्दो 'नो शय्यते , नो
माउनागमसमुदाये श्रागमस्यैकदेशत्वाद नोश्रागमत्वमित्यस्थीयते' इत्यादि । भाव--क्रिययोश्च विशेषः सिद्ध--सा
भिप्रायः । अत्र सूरिराह-इन्त ! यद्यसौ शब्द प्रागमो न ध्यतादिरूपः कोऽपि शब्दशास्त्रादिगतो बोद्धव्यः । इत्येवं
भवति तांगमतो द्रव्यश्रुतं स्यात् ।। सुप्रतीतमप्यस्येविवक्षावशाद् देशादिश्वर्थेषु रष्टो नोशम्नः, न तु मिश्रभाव
स्थमागतो द्रव्यश्रुतत्वं न स्यात् , अनागमत्वात् । तइति।
स्माद् द्रव्यत मागम एवाऽयम्, अतो द्रव्यागमसहायो अत्रोत्तरमाह
भावागम पागमत एव भावभुतम् , न तु नोमागमत सच्चमयं देसाइसु, तह वत्थवसेण सहविणिभोगो।।
इति स्थितम् । भमियत्था य निवाया, जुज्जइ तो मीसभावे वि ८६।
अथान्यदपि मतान्तरमुपन्यस्य दूषयतिसत्यम् , देशप्रतिषेधादिवचनोऽयं नोशब्दः, तथाप्यर्थवशा- भन्ने नोभागमो, सामित्ताणासियं सुयं चेति । छम्दानां विनियोगः-यो यत्रार्थों घटते , तस्मिन्नथें तत्र
जइन सुयमणुवभोगे,नणु सुयरमणासिय नस्थि।।८६३|| ते प्रयुज्यन्त इत्यर्थः । पाह-नन्वेकस्यापि शब्दस्य किममेका विद्यन्ते , येनैवमुच्यते ?, इत्याशझ्याह-पोतकत्ये
अन्ये तु केचनाऽप्याचार्याः स्वामिनमाश्रितं श्रुतोपयोगं
भाषश्रुतं घुघते, स्वाम्यनाश्रितं तु तमेव नोागमतो भावमापरिमितार्थाश्च निपाता इति मिश्रवचनोऽपि प्रयुज्यते
भुतं युवते, पतवातिफल्म्वेवेति दर्शयति-'जईयादि' यमोशनः, न किश्चित् सूयत इति ।
धनुपयुक्नेऽपि वक्तरि श्रुतं नोक्लम् , किन्तु विशिष्टेऽपि तस्मिन् अथवा-देशवचनोऽपि भवत्वत्र नोशब्दः , न कश्चिद् दो
खामिनि द्रव्यश्रुतमेव पूर्वमभिहितम् । मूढ ! तर्हि सुतरापः, इति दर्शयन्नाह
मेवाऽनाश्रितं भाषथुतं नास्ति, स्वामिनमन्तरेण पुस्तकादिप्रविसेसियसंमिस्सो-वभोगदेसु तिवा सुय काउ। लिखिते ते उपयोगस्य दोत्सारितत्वात् , उपयोगमम्तरेस नोभागमभावसुए, नोसदो होज देसे वि ।।८ ।। च भावश्चतस्य सर्वथाऽसत्वात्। 'स्वाम्यनाधितं च श्रुतं भविशेषितवासी ज्ञान-दर्शन-चारित्राणां परिपूर्णघटा- क्याप्यस्ति' इति प्रतिपादयितुर्महासाहसिकत्वमिति यत् विरिवाऽखण्डः समिधोपयोगश्चाविशेषितसंमिनोपयोगस्त-। किञ्चिदेतदिति । तदेवमुक्कं नोनागमतोऽपि भावभुतम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org