________________
सुप
9
39
5
त्वं विनाशकृपाद 'सर्वदर्शनिरिति सर्वम् एकेन्द्रियवादि स्तु केवलज्ञानेन जानन्तीति सर्वज्ञाः, तदेव सर्व केवलदशं पश्यतीति सर्वदर्शिनस्तैः शाक्यानां त्वतीतापर्यज्ञात्येऽपि सर्वज्ञादित्वं मोपपद्यते कतिपयधमद्यमीपदार्थात्यस्यैव तेष्यभ्युपगमाद यत उक्ती:* सर्वे पश्यतु मा वाडला- विष्टमर्थे तु पश्यतु । कीटसङ्ख्या परिज्ञानं तत्र न कोपयुज्यते ॥ इत्यादि यथोकगुणविशित्वात् तिल्लुक पडियमहिये' त्यादि 'पडिय सि - विगलद्वहलानन्दो दृष्टिभिः सह निरीक्षिता यथावस्थितानन्य साधारणगुणोत्कीर्तनलक्षणेन भावस्तवेन महिता - अभिष्ठुताः सुगन्धिपुष्पकर क्षेपादिना तु द्रव्यस्तवेन पूजिताः तत एषां इन्दनपतियन्तरनर विद्याधर वैमानिकादिसमुदाय लक्षणेन वहितमहितपू जितास्तैः अत्राऽऽह-ननूरूप ज्ञानदर्शनधरैरित्युक्तम् उस्पतिमत् प्रतिधै रहं पथा मूर्तेष्ववध्यादिज्ञानम
"
1
"
((७४), अभिधान राजेन्द्रः ।
दर्शने अभ्युपगतस्ताभ्यां ज्ञान -नः प्राप्नुवन्ति तथा च पूर्वोक्त सर्वशत्यां दिहानिरित्याशङ्कया ssa - ' अप्रतिहतवरज्ञानदर्शनधरैरिति समस्तावरणक्षयसम्भूतस्यादतिदते मूर्त मूर्तेषु समस्तवतुष्वलिते अत एव बरे-प्रधाने केवलज्ञानदर्शनलक्षणे ज्ञानदर्शन धरन्ति ये ते तथा तैः । यत्त्ववध्यादेः संप्रतिघत्वं तनोत्पत्तिमन, किं तर्हि ?, आवरण सद्भावात् श्रतोऽप्रति घकेव लक्षा मदर्शने समस्तावरणक्षयसम्भूतत्वात्, तत्क्षयेऽपि प्रतिधन्याभ्युपगमेऽतिप्रसङ्गाद् इदं च विशेष कस्याधिदेव याचनायां दृश्यते न सर्वत्र तदेवं यथोक्तप्रकारेण तावद् व्याख्यातान्यमूनि विशेषणानि श्रन्यथा वाऽविरोधतः सुया यानि कथनद्वारे तरूपितम् द्वादशानं श्रुतम् अनु० । ( एतद्वक्लव्यता' दुबालसंग शब्दे चतुर्थभोगे उक्ला । ) पनत व समर्थितं द्विविधमपि नागमतो भावथुनम् अतस्तदपि निगमयति'सेतं नागमो भावसुधं इत्यादि । एतद्भराने चो सर्वमपि भावतमतो निगमयति-' से तं भावसुधमिति । देयं स्वरूपत उक्रं भावभूतमनेनेव चात्राधिकार हत्य सोऽस्यैव पर्यायनिरूपणार्थमाह
1
•
Jain Education International
तस्स णं इमे एगडिया गाणाघोसा गाणावंजणा नामधे - आ भवन्ति तं जहा "सुधमुतगंध सिद्धं तसासये भायाक्यण्उपरसे पद्मपण आगमेऽवि अ एगड्डा पजवा सुने ।। १ ।। ( ४ ) से तं सुमं। (०४३)
,
तस्य- धुतस्य अमान- अनन्तरमेव वक्ष्यमाणतया प्रत्यक्षाणि एकाfर्थकनि-तत्वत एका नानापाषाणि पृथगृभिश्रोदात्तादिस्वराणि नानाव्यञ्जनानिपृथगभिचाक्षराणि नामधेयानि पर्यायश्वनिरूपाणि भवन्ति । सद्यथा-' सुअगाहा. व्याख्या- गुरुसमीपे श्रूयत इति श्रुतम् । प्रार्थानां सूचनात् सत्रं विप्रकीर्णार्थग्रन्थाद् ग्रन्थः, सिद्धप्रमाणप्रतिष्ठितमर्थमन्तम् संवेदननिष्ठारूपं नयतीति सियान्तः मिध्यात्याविरतिरूपायादिमन जीवानांना शिक्षणाच्छासनं, प्रवचनमिति पाठान्तरम्, तत्रापि प्रश
3
सुय
स्तं प्रधानं प्रथमं वा वचनं प्रचचनं, मोक्षार्थमाशस्यन्ते प्राणिनो ऽनयेन्याशा उक्ति:- वचनं वाग्योग इत्यर्थः हिताहितप्रवृत्तिनिवृत्त्युपदेशना दुपदेशः यथावस्थित जीवादिपदाज्ञापनात् प्रज्ञापना आचार्यपारम्पर्येागस्यागमः आप पागम इति सूत्रे सूत्रविषये एकार्थाः पर्यायातिमाचार्थः ॥ १ ॥ इत्यादिदे तामादितमित्यर्थः । अनु
,
अथ तपदस्य तं चिकीर्षुरिदमाहभागमओ दब्वसुर्य, बत्तासुतोवयोगनिरवेक्लो ।
जाण - भव्वसरीरा - ऽहरितमिदं । ८७७ नामस्थापने गमनागमन नोआगमतश्च । तत्रागमतो द्रव्यश्रुतं चक्ला तदुपयोगनिरपेक्षः : अनुपयुक इत्यर्थः नोचागमतस्तु विविधमश्रुतम् शरीरस्यधुतम् तद्व्यतिरिक विश्यक
"
तद्व्यतिरिक्ते त्विदं किम् ?. इत्याहपत्ताइगयं सुत्तं, सुत्तं च जमंडजाइपंचविहं । आगमी भावसुर्य, सुयोवडतो तथां णो ॥८७॥ इह श्रुतं सूत्रं च द्वे अपि किलैकार्थे । नत्र तलनालयादिप्रभ वाणि पत्राणि प्रतीतानि तेषु गर्न लिि निशब्दादपधाननिष्पन्नाः
गतम्
पुस्तकाः वस्त्रादयश्च गृह्यन्ते तेष्वपि लिखितं सूत्रं शरीर-भव्यशरीरस्यतिरिक्तं द्रव्यमुच्यते अथवा थपि दागमे पञ्चविधं सूड की डबल बागपत सूत्राभिधानसाम्याद्व्यतिरिमुच्यते शे नितकोशकाररूपा जनम सोनीने चटक
"
"
,
फलं तस्माजात कर्यामसूत्रमित्यर्थः पञ्चविधम् तथा पट्टे म सुर, वीर, मिरा" ते चापि पट्टसूत्रपाः। पालमपि पञ्चविधम नया' उट्टिए मिगलोमिए, कोतवे, किट्टिसे ' । तत्र मूपिकलोमनिष्यन्नम्कोयम् ऊतिकिसिन सूत्रे किसिम् अथवा ऊर्णादीनां द्विकादिसंयोगनिष्पन्नं किट्टिसम्, यदिया उशेषाऽश्वादिजयो किसिम शेषं प्रगीतम्। तस्यादिप्रभवं पल्कजम्। तदेतत् सर्वमपि व्यरितं द्रव्यश्रुतम् । भावश्रुतमपि द्विधा - श्रागमतः मोक्षागमाथ तत्र श्रुतोपयुध्येताऽऽगमत भावधुतम् मनूपयोग एव भावतं युज्यते तमि तान् गृह्यते ? इत्याह-' तत्रोऽणशो' त्ति-ततः श्रुतोपयोगादनन्य इति कृत्योपचारतः स एव भावश्रुतमुच्यत इति । नोश्रागमतो भावश्रुतमाहनोगम भावे, लोइय लोउत्तरं पुराभिहियं । सम्मत्तपरिग्गहियं सम्मसुयं मिच्छमियरं ति ॥८७॥ नागमो भवद्विविधम्-लौकिक
1
तत्र लौकिकं भारत - रामायणादि । इदं चैव पूर्व भुतानविचारे प्रोक्रम् लोकतादिम
1
"
-
For Private & Personal Use Only
1
www.jainelibrary.org