________________
बसहि
(अस्वाध्याच्या पाडुडिया शमे पञ्चमभागे ११४ पृष्ठे गता । )
शब्दे
( L८० ) अभिधानराजेन्द्रः ।
"
तत्र बाद पञ्चविधामपि तादादविद्वंसगछावणले पण, भूमिकम्मे पहुच पाहुडिया । उस्सक हिसकण, देसे सव्वे य नायव्त्रा ||८३८॥ विध्वंसनं यतेर्भददिभिराच्छादन] लेपनं कु क्यानां कर्ममेन गोमयेन च लेपप्रदानं भूमिकर्म-समविषमाया भूमेः परिकर्मणम् पचसि प्रतीत्य करणं त्रिशाल कर्तुकामः साधून प्रतीत्य चतुःशाल करोति, आरमीयं वा ई साधूनां वा आत्मार्थमपरं कारयतीत्यादि । एषा पञ्चविधाऽपि बादप्राभृतिका प्रत्येकं द्विधा अवश्यकतः अभिष्यकयतथ - श्रवष्वष्कणतः, नाम विवचितविध्वंसनादिकालस्य ह्रासकरणमर्षाक्करणमित्यथेः, अभिष्वष्कणं तस्यैव विवक्षितकालस्य संवदनं परतः करणमित्यर्थः । पुनरेकैके चिष्वंसनादयो द्विधादेशः सर्वतब्ध ज्ञातव्याः तत्र देशतः सर्वतो वा विध्वंसनमभिष्यन्कयतो भाग्यते। केनचिद् गृहपतिना चि तितम् पयेदं युद्धं ज्येष्ठमासे भक्त्वा ततोऽभिनवं करि ब्याम इति इतश्च ज्येष्ठमासे तत्र साधवो मासकल्पेन स्थिताः ततोऽसी चिन्तयति
1 अवष्य
कणं
9
"
अच्छंतु ताव समया, गएसु मंतूरा एत्थ काहामो । श्रभासितेण संते, न एतिजा भंतुणं कुणिमो ॥ ८३ ॥ इदानीं तावदाताम् तिष्ठन्तु श्रमाः । गतेषु पथादाषाढमासे मत्वा करिष्याम इत्येतदभिष्वकम्। प्रथावण्यकमाह-'श्रभासित' इत्यादि क्षेत्रप्रत्युपेक्षकैरवभाषिते प्रदत्ते योपाभये सति पतिभिस्तपति ज्येष्ठमासे तायद साधकः स्थास्यन्ते ततो यावते नागछन्ति तापदेशाचे मासे मत्या कुर्म इति एतदवय हम्। भाषिते विध्वंसनपदम् ।
अथ छादनादीन्यतिदिशन्नाहएसो व कमो नियमा, खजे लेवे य भूमिकम्मे य । तेसाल - बाउसालं, पडुच करणं जई निस्सा ॥ ८४० ॥ एष वा अवष्वष्करातश्च क्रमो नियमात् मन्तव्यः कइस्याह - 'छजे' छादने लेपे लिम्पने भूमिकर्मणि च । तिष्ठन्तु सायदिदानीं भ्रमणाः पधाइतेषु सत्सु दविष्यामो मूर्ति या परिकर्मविष्याम इति एतदमिवच्कराम्। एताम्यानादीनि यथागतमेव करोति तदा वा
"
"
भाव्यते । ' तेसाल ' इत्यादि, त्रिशालं गृदं कर्तुकामोयतीनां निश्रया तान् प्रतीत्येति भावः चतुयत्करो तितरमतीत्य कारणमुच्यते ।
Jain Education International
अथवा
पुब्वधरं दाऊण व, जईण अभं करिति सद्भाए । फाउमा वा अनं, यहाखाइस कालमोसके ।। ८४१ ॥ पूर्व स्वार्थ पूर्वकृतं यद् प्रीतचे पतीनां दस्यवाद प्रकारान्तरतायां स्वार्थमन्यदमिन बगारियां कुवन्ति तथा प्रतीत्य करणम् । अथवा केऽपिखाखाः स्वार्थ
यसहि
,
मम्यद् गृहं ज्येष्ठमासे कर्तुमनसः परं तत्र वैशाखमास स्वा नादिकं जिनचैत्येषु भाविताः ततस्ते चिन्तयन्ति श्रनागतमेव गृहं कुर्मो येन तत्र साधवो वैशाखमासि म्नानादिषु समये हि स्थास्यन्ति एवं साधून् प्रतीत्य कालमधष्वष्कयेयुः एतदवष्वष्कणतः प्रतीत्य करणमुक्तम् । श्रथाभिष्वष्कणतस्तदेवाह -
"
एमेव य यहाणाइस, सीयलकअऽडु कोइ उस्सबको। मंगलबड्डी सो पुरा गएसु तहि यं वसिउकामो ||८४२ ॥ पवमेवावण्यकश्यत् कोऽपि भवः शीतकाले गुदं कर्तुकामधिन्तयति वैशाखमासि स्नानं रथयात्रा वह भवि ध्यति तत्र च साधवः समागमिष्यन्ति तच्च तदानीमेव यत्कृतं नवगृहं शीतलं भवति । शीतले च तस्मिन् साधवः सुखमाशिष्यन्तेः श्रतः स्नानादिप्रत्यासन्न एव समये करिष्यामोति साधून प्रतीत्य स्नानादिषु शीतलकायार्थ बत्को ऽप्ययष्वष्कते एतदभिष्वष्कणतः प्रतीत्य करणा, स पुनरवष्वष्करामभिष्यक या मंगलबुद्धधा करोति, यथा- पूर्व साधवो मदीयं नवदं यदि परिभुञ्जते ततः पवित्रं भवतीति - तेषु च तेषु तत्र नयगृहे स्वयमेव वस्तुकाम इति । । अधावेव प्रायश्चित्तमाद
"
क
सव्वम्मि उ चउलहुया, देसम्मी वायराऍ लहु उ । सम्बम्म मासियं खलु देसे मित्रे व सुदुमाए ||८४३॥ बादरायां प्राभृतिकायामनन्तरोकायामेव सर्वता रिष्यमाणायां कृतायां वा तिष्ठति चत्वारो लघवः । देशतः करिष्यमाणायां कृतायां वा तिष्ठति मासलघु सूक्ष्मायां था प्राभृतिकायां यचयमाणयां भवति विधास्यमानायां विहितायां वा विकृति मासलघु देशतस्तस्यामेव मि
समासः ।
सा पुनः सूक्ष्मप्राभृतिका पञ्चविधा । तामेवाहसंमजणावरिया, उनले वहुमदीवर चैत्र । उस्सकणाहिसकण- देसे सव्वे य नायव्वा ॥ ८४४ ॥ समाज बहुरिया प्रमाजनम् आवर्षणम् उनकप्रदानम्, उपलेपनं गणमृतिकथा भूमिकाया लेपनम्। 'सु मेति सूक्ष्माणि समयभाषया पुष्पात्युच्यन्ते । तथा च दशवैकालिक निर्युक्तौ पुष्पाणामेकार्थिकानि-“ पुप्फा य कुसुमा वेब, फुल्ला य कुसुमादि य । सुमणा बेब सुडुमा य, डुमाकाचा विष॥१॥" सतश्च पुष्पाणां प्रकररचनेत्यर्थः । "दीवर बेच "ति दीपप्रज्वलनम्। एतानि पूर्वमात्मार्थ यमाणान्येव विद्यन्ते नवरं साधून प्रतीत्य देशता सयेतो या पद्यष्यकयममिष्यष्क वा क्रियते सा सूक्ष्मप्राकृतिका ज्ञातव्या ।
"
अथास्या एवायष्वष्करणाभिष्वष्कणे भावयति - जाव न मंडलिवेला, ताव परजामो होइ उसक्का । उडुं तु ताब पढिउं, उस्सक्कण एव सव्वत्थ ||८४५ ॥ थायन्मण्डलीबेला स्वाध्याय मण्डली कालो नोपढौकते तावन्ममार्जयाम इस्येवं विचिन्त्यानागतमेव यदि प्रमार्ज
For Private & Personal Use Only
www.jainelibrary.org