________________
वसहि
यन्ति तदा श्रवष्वष्कं भवति । अथ साधवः स्वाध्यायं कुर्वाणास्तदानीं मरडल्यामुपविष्टाः सन्ति ततश्चिन्तयन्तिउतिष्ठन्तु तावदमी पठित्वा ततः पश्चात्प्रमार्जयिष्याम इति विचिन्त्य तथैव यदि कुर्वते तदा श्रभिष्वष्कणं भवति । एवमेवावष्वष्करणमभिष्वष्कणं च सर्वत्र घर्षणोपलेपनादावपि भावनीयम् ।
सा पुनः सूक्ष्मप्रभृतिका द्विविधा
छिन्नमहिना काले, पुणो य नियया य अनियया चेव । निहिडुमनिरि, पाहुडिया घट्ट भङ्गा उ ।। ८४६ ॥ काले-कालतः दिपा निकालिका अच्छ कालिका चेत्यर्थः यस्यामुपलेपनादिच्चेि प्रतिनियते मासादी का क्रियते सा कालिका या तु यदा तदावा कियते सा अधिकालिका पुनरेकैका द्विधा नियता अनियता चैव । नियता नाम -- या पूर्वाह्लादावेव वेलायाम् अवश्यमेव वा क्रियते विपरीता अनियता- पुनरेकैका द्विविधा निर्दिश अनिर्दिश च तत्र प्राकृतिका कारकः स निर्दिष्टः इन्द्रदत्तादिनानोपलक्षितः तेन क्रियमाया प्राकृतिकाऽपि निर्दिष्टा । तक्षिपरिता अनिर्दिश । अत्र च त्रिभिः पदैरष्टौ भङ्गा भवन्ति । तद्यथा-छिन्नकालिका नियता निर्दिशा, निकालिका अनियता अनिर्दिश इत्यादि ।
( et ) अभिधानराजेन्द्रः ।
अथ निकालिकां व्याख्यानयति
मासे पक्खे व दसरा - तर य पण एगदिवसे य । वाघाम - पाहुडिया, होइ पवाया निवाया य || ८४७ ॥ या प्राभृतिका मासे -मासस्यान्ते-पक्षे पक्षस्यान्ते दशरात्रे दशानामहोरात्राणां पर्यन्ते पञ्चके-पञ्चरात्रिंदिवान्ते एकदिइसे एकान्तरिते दिने शब्दाधिरन्तरं दिने दिने इत्यर्थः । ए
प्रतिनियते काले वा क्रियते सा निकालिका या तु प स् कस्मिहिवसे विधीयते सा कलिकेति । व्याघातिमप्राभृतिका नाम या सूत्रार्थपौरुषीवेलायां क्रियते सा भवति प्रवाता, निवाता चेति । प्रवाता नाम या ग्रीष्मकाले अपराह्ने उपलेपनादिकरसेन धर्म नाशयति । या तु शीतकाले पूर्वा उपलेपनकरसेन रात्री व्यपगतशीते जायते सानियाता भएयते ।
अथ कस्यां प्राकृतिकार्या वस्तु कल्पते कस्यां च नेत्यत आहपुब्वर अवर, खरम्मि अणुग्गर व अत्यमिए । मज्झन्तिएव वसही, सेसं कालं पडिबुट्ठा ॥ ८४= ॥ पूर्वा-अनुङ्गते सूर्ये अपराह्ने प्रस्तमिते मध्या या म ध्याह्नवेलायां मूत्रार्थपौरुष्यामनुत्थितेषु इत्यर्थ एतेषु कालेषु यस्यां प्राभृतिका क्रियते सा वसतिरनुज्ञाता सूत्रार्थव्याघाताभावात् सेसं कालं ति सप्तम्यर्थे द्वितीया । शेत्रे उद्गतसूर्यादी काले-यस्यां प्राभृतिका विधीयते मा
२४६
Jain Education International
-
बसहि
प्रतिक्रुष्टा न कल्पते तस्यां वस्तुम्, सूत्रार्थव्याघातसंभवात् । अथ निर्दिशनिर्दिमाभूतिके भाषयतिपुरिसजाओ अगो, पाहुडियाकारओ उ निडिट्ठा । सेसा उ निद्दिट्ठा, पाहुडिया होड़ नायन्त्रा । ८४६ ॥ अमुकः पुरुषो जातः पुरुषप्रकार: प्रभृतिकाकारक इन्द्रदत्तादिनाम्ना यस्यां निर्दिष्टः सा निर्दिशा, शेषा तु सर्वोप्यनिर्दिश प्राकृतिका भवति शातव्या
,
अथ पूर्वोक्तं भङ्गाष्टकविषयं विधिमाहकाऊण मासकप्पं, वर्षति जा कीरई उ मासस्स । सा खलु निव्वाषाया, तं वेलारेख नितायं ॥ ८५० ॥ रड प्रथमे भद्रे या मासस्वान्ते क्रिया इति कृत्या नि कालिका, तत्राप्यपराह्न एवं विधीयमानत्वानियता अमुकपुरुषकर्तृत्वेन च निर्दिष्टा । तस्यां कृतायां प्रथमतः प्रचिशस्ततो मासकल्पं कृत्वा यदि मजन्ति कथमित्याह तं बेलारेश निताएं 'ति तस्याः प्राभृतिकाकरणवेलाया - वांनिसा प्राकृतिका निर्व्यापाता मन्तव्या सूत्रार्थण्यापाताभावात् कल्पते तस्यां वस्तुमिति भावः । शे या द्वितीयादयो भङ्गाः क्वापि कथंचित् सम्याधाता इति कृत्वा तेषु न कल्पते ।
3
अथ प्रवातानिवातेति च पदद्वयं भावयतिरहे गिम्हकरणे, पवाय सा जेण नासई घम्मं । पुत्रहे जा सिसिरे, निब्वाय निव्वाय सा रचि ।। ८५१ ॥ ग्रीष्मे अपराह्ने यदुपलेपनस्य करणं सा प्रवाता। कुत इत्याह-येन सा रात्रौ नाशयति व्यपनयति धर्म ग्रीष्मभावनायाम् या शिशिरे शीतकाले पूर्वा उपलेपनकररोन दिवसस्य चतुर्भिः प्रहारैर्निवाता शुष्का इत्यर्थः सा रात्री निवाता भवति । एतयोः कारणतोऽवस्थातुं कल्पत इति ।
अथ नियधातिमां भवन्तरेणाहपुव्यदेऽपचिए, अवर उट्ठिएस य पसत्था । मज्झरहनिग्गएसु य, मंडलिसुतपेहवाघाया ।। ८५२ ॥ या पूर्वा अप्रस्थापिते सति स्वाध्याये, अपरा मुद्दिश्योन्धितेषु साधुषु मध्याह्ने तु भिक्षापर्यटनार्थे ब्रिग तेषु या प्राभृतिका क्रियते प्रशस्ता सा । कुत इत्याह- 'मंडलि सुयह' सि येन सूत्रमण्डल्यामुपकरण प्रेक्षणावाच वाघायत्ति अकारप्रश्लेषादव्याघाता-न व्याघातविधायिनी, अत एषा प्रशस्ता प्ररूपिता । बादरा सूक्ष्मा च पश्चविधा प्राभृतिका एवंविधया सहितायां वसती न स्थातव्यम् ।
अथ नास्ति तथाविधा अप्राभृतिका वसतिः । ततः कारणतः सप्राभृतिकायामपि तिष्ठतां पतनामाहतं वेलसारवंती, पाहुडियाकारगं च पुच्छति । मोनूय चरिमभंगं, जयंति एमेव सेसेसुं ॥। ८५३ ॥ atri वेलायां प्राभृतिकाकारकं च पुरुषं पृच्छन्ति कस्यां वेलायां भवान सम्मार्जनादि करिष्यतीति एवं चरमम्
For Private & Personal Use Only
www.jainelibrary.org