________________
वसहि अभिधानराजेन्द्रः।
वसहि अष्टम भङ्ग मुक्त्वा शेषेषु सप्तस्याऽपि भङ्गेषु यतन्ते-यतनां भिः परिषहोपसर्गरक्षुभ्यन् समविषमाणि-शयनासनाकुर्वन्ति।
दीन्यनुकूलप्रतिकूलानि मुनिः-यथावस्थितसंसारस्वभाव - चरिमे वि होइ जयणा, वसंति आउत्तउवहिणो निच्चं। वेत्ता सम्यग्--अरद्विष्टतयाऽधिसहेत , तत्र च शून्यदक्खे य वसहिपाले, ठवंति थेरा पुणित्थीसु ।। ५४ ।। गृहादों व्यवस्थितस्य तस्य चरन्तीति चरका-शमशचरमेऽप्यष्टमे भने अच्छिन्नकलिका अनियता अनिर्दियाचे.
कादयः, अथवाऽपि-भैरवा-भयानका रक्ष शिवादयः. अथत्येवलक्षणे आगाढे कारणे तिष्ठतां भवति यतना । कथमित्या
वा-तत्र सरीसृपाः स्युः-भवेयुः, तत्कृर्ताश्च परीपह-नित्यमायुक्तोषधयो वसन्ति, उपधौ आयुक्ताः सावधाना
हान् सम्यक अधिसहेतेति ॥ १४ ॥ सूत्र०१ श्रु०२ १०२ उ०। आयुक्तोपधयः राजदन्तादेराकृतिगणत्वाद--व्यत्यासेन पूर्व
रात्री वसतौ गमनविधिमाहपरनिपातः। मा गोमयादिना कोऽप्युपधिगण्ठं मे प्राभृतिका भिक्खू य राओ वा वियाले वा णिक्खममाणे वा करणव्याजेबापहरेविति सम्यगुपधिविषयमयधानं ददती
पविसमाणे वा पयलेज्ज वा पवडेज वा से तस्थ पयलत्यर्थः । दक्षांश्च वसतिपालान स्थापयन्ति । यदि च तत्प्राभृतिकाकारिणः पुरुषा न स्त्रियस्ततस्तरुणा वसतिपालाः
माणे वा पवडमाणे वा हत्थं वा पायं वा जाव इंदियस्थापयितव्याः 'थेरा पुणित्थीसु'त्ति यदि खियस्ततो ये जायं वा लूसेज वा पाणाणि वा०४ अभिहणेज, जाव ववस्थविराः-परिपाकप्राप्तब्रह्मचर्यास्ते वसतौ स्थापनीया इति। रोवेज वा अह भिक्खु णं पुन्बोवदिद्वा०४ जं तहप्पगारे गतं प्राभुतिकाद्वारम् । वृ० १ उ०२ प्रक०।
उवस्सए पुरा हत्थेणं पच्छा पायेणं ततो संजयामेव णिजे भिक्ख सपाहुडियं सेजं अणुपविसइ अणुपविसंतं | खमेज वा पविसेज वा । (मू०-८८) वा साइजइ ।। ६४॥
तत्र कार्यवशाइसता राज्यादो निर्गच्छता प्रविशता वा,यथा जम्मि बसहीए ठियाणं कम्मपाहुडियाणं भवति सा सपाहु
चरकाधुपकरणोपघातो न भवति तदवयवोपघातो वा तथा डिया छावणलेवणादिकरणमित्यर्थः । निघू०५ उ० ।
पुरो हस्तकरणादिकया गमनागमनादिक्रियया यतितव्यम् , (१७) तथाविधकार्यवशाच्चरककार्पटिकादिभिः सह
शेष कराव्यं नवरं चिलिमिलिः-यमनिका चर्मकोशः-पासंवासे विधिमाह
णित्रं खल्लकादिः । भाचा०२ श्रु.१०२ ० ३ उ० । से भिक्ख वा भिक्खुणीवा से जं पुण उवस्सयं जाणेजा (रात्री वसतिप्रवेशे पाहारकल्पना 'रामायण'शब्दे अस्मिखड़ियाश्रो खड्वारियायो गिययायो संनिरुद्धियामोमेव भागे ५३७ पृष्ठे उक्का ।) (वसतिमधिकृत्य भोजनविधिः भवंति तहप्पगारे उवस्सए राम्रो वावियाले वा णिक्खममा
'गोयरचरिया' शब्दे तृतीयभागे १००३ पृष्ठे गतः ।) णे वा पविसमाणे वा पुरा हत्येण पच्छा पाएण ततो संज
| इदानीं वसतियाश्चाविधिमधिकृत्याहतामेव मिक्खमेज वा पविसेज वा, केवली बया-बाया से आगंतागारेसु वा अशुवीय उवस्सयं जाइजा जे तत्थ पमेयं जे तत्थ समणाण वा माहणाण वा छत्तए वा म
ईसरे जे तत्थ समहिवाए ते उवस्सयं अणुमविजा कामं त्तए वा दंडए वा लडिया वा भिसिया वा नालिया वा | खलु आउसो! अहालंदं अहापरिन्नातं वसिस्सामो जाव चिलं वा चिलिमिली वा चम्मए वा चम्मकोसए वा च- पाउसंतो जाव आउसंतस्स उवस्सते जाव साहम्मियाई म्मच्छेदणए वा दुब्बद्धे दुमिक्खित्ते अणिकंपे चलाचले।
ततो उपस्सय गिहिस्सामो तेण परं विहरिस्सामो। सू०-८४) (सू० ८८+)
स भिक्षुरागन्तागारादीनि गृहाणि पूर्वोक्तानि तेषु प्रविश्यास भिजुर्यत् पुनरेवंभूतं प्रतिश्रयं जानीयात् , तद्यथा-| नुविचिन्त्य च किंभूतोऽयं प्रतिश्रयः ? कश्चात्रेश्वरः?, इत्येवं पुद्रिका लव्यस्तथा क्षुद्रद्वारा-नीचा उच्चस्त्वरहिताः | पर्या लोच्य च प्रतिश्रयं याचेत, यस्तत्रेश्वरो गृहस्वामी यो सबिरुद्धाः-गृहस्थाकुला वसतयो भवन्ति, ताश्चैव भवन्ति- | वा तत्र समधिष्ठाता-प्रभुर्नियुक्त त्तानुपाश्रयमनुज्ञापयेत् । तस्यां साधुवसतौ शय्यातरेणान्येषामपि कतिपयदिवस- | तद्यथा-कामम् , तवेच्छया श्रायुष्मन् ! त्वया यथा परिक्षातं स्थायिनां चरकादीनामवकाशो दत्तो भवेत् , तेषां वा प्रतिश्रयं कालतो भूभागतश्च तथैवाधिवत्स्यामः, एवमुक्तः पूर्वस्थितानां पश्चात् साधूनामुपाश्रयो दत्तो भवेत् । तत्र- स कदाचिद् गृहस्थ एवं ब्रूयात् यथा-कियत्कालं भवताम(आचा०२ श्रु०१चू०२० ३ उ०।)
त्रावस्थानमित्येवं गृहस्थेन पृष्टः साधुर्वसतिप्रत्युपेक्षक रात्रौ न प्रविशेत्
एतद् ब्रूयात् , यथा कारणमन्तरेण ऋतुबद्धे मासमेकं वर्षाजत्थऽत्थमिए अणाउले,
सु चतुरो मासानवस्थानमिति । एवमुक्तः कदावित्परो ब्रूयासमविसमाई मुणीऽहियासए ।
तावन्तं कालं ममाऽत्रावस्थानं वलतिर्वा, तत्र साधुः तथा
भूतकारणसद्भावे एवं ब्रूयात्-यावत्कालमिहायुष्मन्त चरगा अदुवा वि भेरवा,
भासते, यावद्वा-भयत उपाश्रयः तावत्कालमेवोपाश्रय अदुवा तत्थ सरीसिवा सिया ॥ १४ ॥ ग्रहीष्यामस्ततः परेण विहरिष्याम इत्यत्तरेण सम्बन्धः । तथा भिक्षुर्य त्रैवास्तमुपात सविता तत्रैव कायोत्सर्गादि- साधुप्रमाणप्रश्ने चोत्तरं दद्यात् , यथा-समुद्रसंस्थानीया सू. मा तिष्ठतीति यत्रास्तमितः, यथाऽनाकुलः-समुद्रवनकादि-1 रयो नास्ति परिमाणम् यतस्तत्र कार्यार्थिनः केवनागच्छन्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org