________________
सह
अपरे कृतकार्या गच्छन्ति अतो यावन्तः साधमिकाः समागमिष्यन्ति तावतामयमाश्रमः साधुपरिमाणं न कथनीयमिति भावार्थः । श्राचा० २ ० १ ० २ श्र० ३ उ० । (बहुषु सागारिकेषु एकं सागारिकं कुर्यात् इति 'सागारिय' श देवपते। ) सागारिकस्य नामगोये जानीयात्
(हरे ) अभिधान राजेन्द्रः।
सेभिक्खु वा भिक्खुणी वा जस्सुवस्सए सबसेजा तस्स पुव्वामेव णाम गोतं जाणेज्जा, तम्रो पच्छा तस्स गिहे णिमंतेमाणस्स वा अणिमंतेमाणस्स वा असणं वा पा वा खाइमं वा साइमं वा अफासुगं० जाव णो पडिग्गाहेजा । ( सू०-६० )
3
सुगमं नवरं साधूनां सामाचार्येषा, यदुत शय्यातरस्य नामगोत्रादितव्यम् तत्परिज्ञानाच सुखेनैव प्राकादो मिक्षामन्तः शय्यातरगृहप्रवेशं परिहरिष्यन्तीति । बाबा २ श्रु० १ ० २ श्र० ३ उ० ।
सागारिकस्य निश्रया अनिया वा निवसेत्कप्पर निग्गंथीणं सागारियनिस्साए वत्थए || २३ ॥ कप्पड़ निग्गंथां सागारियनिस्साए वा अनिस्साए वा वत्थए || २४ ॥
अत्र माध्यम्-कल्पते निन्यानां सामारिकनिश्रयैय वस्तुमिति ।
साहू निस्समनिस्सा, कारणे निस्सा अकारणेऽणिस्सा | निकारणम्म लगा, कारणे गुरुमा अनिस्साए ।। ३१७॥ साधवः सागरिकस्य निश्रया अनिश्रया वा वसन्ति । तत्र कारणे निलया, प्रकारले वनिया वस्तव्यम्। यदि निष्ठा त्वनिश्रया र सागारिकनिया वसन्ति ततञ्चन्यारो लघुकाः । अथ कारने अधिया वसन्ति धारो गुरुका।
I
अविष्कारले सामारिकनिया निष्ठतां दोषमादउद्वेति निवेसिंते, मुंजण पेहासु सारिमोए अ | सज्झायबंभगुती, असंगता तित्थऽय व ।। ३१८ ॥ कोऽपि साघुरुत्तिष्ठन् वा निविशमानो वा अपावृतो भवेत् । तं दृष्ट्रा पुरुषाः स्त्रियो वा हसन्ति, उडुञ्चकान् वा कुपंक्ति भोजन-समुदेशन त मांसदिशतो दृष्ट्वा प्रवीरन् - अहो मी अशुचय इति, प्रेक्षा-प्रत्युपेक्षणा तस्यां विधीयमानायां ते सागारिका उडुञ्चकान कुर्युः मोषसि निशि मोकेनायमनेकाकिन्स सेने उड्डा कुर्युः स्वाध्यायमधीयमानं परावर्तमाने या त्या कानातीनां स्त्रीणां वायवादी चिलोक माने ब्रह्मगुप्तवेत् असंयसि ये किलासंगताः प्रतिपन्नाः स्त्रीरहिते प्रतिश्रये स्थातव्यमित्येतद प्येते न जानन्ति तीर्थस्य वायों भयति-सर्वेऽप्येते - तादृशा इति । यत एते दोषा श्रत उत्सर्गतः सागारिकस्यानिधया वस्तव्यम् कारगे तु निश्रया परिकल्पते वस्तुम् । तचेदम
.
Jain Education International
तेणा सावय- मसगा, कारणनिकारणे व अहिगरणं । एहि कारणेहिं, वसंति निस्सा अनिस्सा वा ॥ ३१६||
वसहि
स्तेनाः श्वापदा वा यत्रोपद्रवन्ति तत्र ये गृहस्थाः परित्राणं कुर्वते तत तन्निश्रया वस्तव्यम्, मशका वाऽन्यत्राभि द्रयन्ति ततो निश्चयाऽपि वस्तव्यम् निष्कारणे तु निश्रया सामकाये पत्र वाहनादिकमधिकरणं भवेत्पतेः का रर्निया अनिश्रया वा यथायोगं वसन्तीति । वृ० १
उ० ३ प्रक० ।
"
कः ससागारिक उपाश्रय इत्याह
से भिक्खु वा भिक्खुसी वा से जं पुरा उपस्सर्व जाणेजा समागारियं सागणियं सउदयं सौ पास्स सिक्समरापवेसणाए० जाव अणुचिंताए तहप्पगारे उवस्सए गो ठाणं वा० ३ तेजा । ( सू०-६१ )
स भिक्षुर्यत्युरेवंभूतं प्रतिश्रयं जानीयात् तद्यथा - ससा - मारिक साऽग्रिकं सोदकम् तत्र स्वाध्यायादिकृते स्था नादि न विधेयमिति । श्राचा० २ श्रु० १ चू० २ ० ३ उ० । सागारिकापाश्रये वस्तुं कल्पते
9
नो कप्पर निग्गंथाण वा निग्गंथीय वा सागारिए उवस्सए वत्थए || २५ ॥
अस्य सम्बन्धमाह
निस्सति इपसंगे - साहु सागारियम्मि उ वसिञ्जा । ते व निस्सदोषा, सागारिप नि(ख) साओ मा हु । २२० । निधीनां सागारिकनियैव नित्यानामपि कारणे निश्रया वस्तुं कल्पते इत्युक्ते अतिप्रसङ्गेन दोषेण सागारिकेऽपि प्रतिधये वसेयुः कुत इत्याह-सामारिकोपाचये निवसन्तो मा तपः स्वस्थाननिवेशनादिविषया निश्रादोषा भवेयुः, अतः सागारिकस्वं प्रारभ्यते इत्यनेन सम्ब न्धेनायातस्यास्य (२५) व्याख्या -नो कल्पते निर्मन्यानां निर्थन्थीना वा सागारिके, सागारिकं द्रव्यतो भावतश्च स वक्ष्यभारतास्तीति व्युत्पत्तेर आदित्यादप्रत्यये सा गये उपाश्रये वस्तुमिति संक्षेपार्थः । अथ निर्युक्लिविस्तरःसागारियनिक्खेबो, चउव्धिहो होइ ऋणुपुव्वीए । नामं ठवणा दविए, भावे य चउव्विहो भेओ ॥३२१ ॥ सागारिकपदस्थ निक्षेपतुर्विध अनुभति द्यथा नाम्नि स्थापनायां द्रव्ये, भावे, च, इत्येष चतुर्विधो भेदः । तत्र नामस्थापने गतार्थे ।
तो नोगा
रीतिरिइयागारिकमाहरूवं श्राभरणविही, वत्थालंकार भोयणे गंधे ।
आउ न नाडग-गीए सपने व दव्यम्मि ॥ ३२२ ॥ रूपम आभरणविधिः पत्रकारो भोजनं गन्धः तोयं जुनाट गीनं शयनीयं च एतद् इव्यसागादिकम् । रात्र रूपपई व्याख्यायते
जं कटुकम्ममाई-सरू सङ्ग्रामेतं भवेदव्वं । जीवाजीवविकं विसरिसरूवं तु भावम्मि ।। ३२३ ॥ यत्काकमणि या लेपकम् वा पुरुषरूपा निर्मि तं तत् स्वस्थाने द्रव्यसागारिकं भवेत् । स्वस्थानं नाम नि
For Private & Personal Use Only
www.jainelibrary.org