________________
बसहि
अभिधानराजेन्द्रः।
वसहि ग्रन्थानां पुरुषरूपं निर्ग्रन्थीनां तु स्त्रीरूपम् , यत्तु विसरशरूपं | चरितं यत्रैवं वस्त्राभरणानि परिधीयन्ते, विविधखाधकादीनि तद्भावसागारिकम् । निर्ग्रन्थीनां तु स्त्रीरूपं निर्ग्रन्थानां तु पु- यथेच्छ भुजते। अस्माकमपि गृहाश्रमे स्थितानामेतारशा रुषरूपं भावस्थ सागारिकमित्यर्थः । यद्वा-जीवविप्रमुक्तम्-] भोगा आसीरन् । पुरुषशरीरं स्त्रीशरीरं वा। तदपि स्वस्थाने द्रव्यसागारिकम् ,
इदमेव व्यनक्तिपरस्थाने तु भावसागारिकमिति । अथ श्राभरणविहीं' त्यादि एरिसो उवभोगे,अम्ह वि आसिप्पइ एह मोयल्ला । व्याख्यायते-आभरणं-कटकादि तस्य विधिर्भदा भाभर
दुकर करेमि भुसे, कोउगमियरस्स दट्टणं ।। ३२८ ॥ णविधिः, वस्त्रमेवालङ्कारो वस्त्रालङ्कारः । यदि वा-वस्त्राणिचीनांशुकादीनि अलङ्कारो द्विधा-कशालकारो माल्यालङ्का
ईडश एव गन्धमाल्यताम्बूलाधुपभोगः पूर्वमस्माकमप्यारभेदात् । भोजनम्-अशनपानखाद्यस्वाधभेदाश्चतुर्विधम् ,ग
सीत् , 'राह' इति निपातः पादपूरणे । इदानीं तु वयं उजाला:न्धः-कोष्टपुटपाकादिः, पातोद्यं चतुर्विधम्-ततम् ,विततम्,
प्रावल्येन मलिनशरीराः अलब्धसुखास्वादाश्च दुष्करं घनम् , शुचिरम् । “ ततं-वीणाप्रभृतिकं, विततं
केशश्मथुलुञ्चनभूमिशयनादि कुर्महे, इत्थं भुक्तभोगी चिन्तमुरजादिकम् । घनं तु-कांस्यतालादि, वंशादि--शुषिरं म
यति , इतरोऽभुक्तभोगी तस्य रूपाभरणादिकं दृष्ट्वा कौतुकं तम्" ॥२॥ नृत्तमपि चतुर्विधम्-प्राचितम् , रिभितम् , आर.
भवेत्। भडम् , भसोलम् । एते चत्वारोऽपि भेदा अनादिशासप्रसि
को दोष इत्यत आहदाः । नाटकम्-अभिनयविशेषः ।
सतिकोउगेण दुन्नि वि,परिहेज लइज्ज या वि आभरणं । अथवा
अनेसिं उवभोगं, करिज्ज वाएज्ज वुटाहो ।। २२६ ।। नर्स्ट होइ अगीयं, गीरजुयं नाडयं तु नायव्वं ।। स्मृतिश्च कौतुकं चेति द्वन्द्वैकवद्भावः, तेन स्मृतिकौतुकेन आभरणादी पुरिसो-वभोगदन्वं तु सहाणे ॥३२४॥ द्वापि भुक्ताऽभुक्तभोगिनी वखाणि वा परिदधीयाताम् , वह अगीतं-गीतविरहितं नाट्यं भवति, यत् पुनर्गीतयुक्तं आभरणं वा स्वशरीरे गृहीयाताम् , अन्येषां वा तनाटकं ज्ञातव्यम् । गीतं चतुर्दा-तन्त्रीसमम् , तालसमम्
गन्धशयनीयासनादीनामुपभोगं कुर्वाताम् , अातोचं-बादप्रहसमम् , लयसमं चेति । शयनम्-पल्यङ्कादि, यत्तदा
येतामसंयतो वा असंयतमलंकृतविभूषितं राष्ट्रा लोभरणादिकं यत्पुरुषोपभोग्यं तत् स्वस्थाने द्रव्यसागारिक
कमध्ये उडाहं कुर्यात् । निर्ग्रन्थानामिति भावः । अन्नं च भोजनगन्धातोघशयनानि
किश्वद्वयोरपि स्त्रीपुरुषपक्षयोः साधारणत्वाद् द्रव्यसागारिक- तचित्ता तल्लेसा, भिक्खा-सज्झायमुक्कतत्तीया। मेव, शेषाणि तु साधुसाध्वीनां स्वस्थानयोग्यानि द्रव्यसा
विकहाविस्सुतियमणा,गमणस्स अ उस्सुईभृया॥३३०॥ गारिकम् , परस्थानयोग्यानि तु भावसागारिकम् ।
तदेव-स्त्रीरूपादिचिन्तनात्मकंचित्तं येषां ते तश्चित्ता,लेश्या एतेषु प्रायश्चित्तमाह
नाम-तदङ्गपरिभोगाव्यवसायः, सा च लेश्या येषां ते तएक्ककम्मि य ठाणे, भोयणवजाण चउलहू हंति। ल्लेश्याः,भिक्षावाध्याययोर्भुनतप्तिर्व्यापारो येषां ते भिक्षावाचउगुरुगभोअणम्मि वि,तत्थ विप्राणाइणो दौसा।३२५
ध्यायभुक्ततप्तिकाः, तथा संयमाराधनीया वाग्योगप्रवृत्तिः एकैकस्मिन्-रूपाभरणादौ द्रव्ये सागारिकभोजनवर्जे ति
सा कथा तद्विपक्षगता विकथा, विश्रोतसिका नाम-स्त्रीरूपाठतां चतुर्लघवः । भोजनसागारिके चतुर्गुरवः, केषांचिन्म
दिस्मरणजनिता विन्दुविप्लुतिः तयोर्मनो येषां ते विकथाविसेनाभरणवस्त्रयोरपि चतुर्गुरवः तत्राप्याज्ञादयो दोषाः ।।
श्रोतसिकमनसः । एवंविधास्ते केचिद्गमने-धावने उत्सुका तथा
भवन्ति, केचिञ्च उत्सुकीभूता उत्प्रजिता इत्यर्थः । को जाणइ को किर सो, कस्स य माहप्पया समत्थत्ते ।
तत्र विकथा कथं भवतीत्याहधिइदुब्बला उ केई, देवेंति तो अगारिजणं ॥३२६॥ सुट्ट कयं पाभरणं,विणासियं न वि य जाणसि तुमं पि । को जानाति नानादेशीयानां साधूनां मध्ये कः कीदृशः- मुच्छुड्डाहो गंधे, विसुत्तिया गीयसद्देसु ॥ ३३१॥ कीहकपरिणामः कस्य वा कीदृशी महात्मता-महाप्रभा- एकः साधुर्ब्रवीति-सुष्ठ-शोभनं कृतमिदमाभरणम् , द्वितीयः वता, समर्थत्वे-सामर्थ्य लोभनिग्रहब्रह्मवतपरिपालनं वा | प्राह-विनाशितमेतत् , त्वमप्यविशेषज्ञो न जानासि । एवमुप्रतीत्य विद्यते, परचेतोवृत्तीनां निरतिशयैरनुपलक्ष्यत्वात् । त्तरप्रत्युत्तरिकां कुर्वतोस्तयोरेसंथडमुपजायते । मूर्छा वा तभूयो ये केचित् धृतिदुर्बलास्ते तत्र रूपाभरणादिभिरा- त्र रूपादौ कोऽपि कुर्यात् । तथा वाऽसौ सपरिग्रहो भक्षिप्तचित्ताः-परित्यक्त्रसंयमधुरा अगारीजनं 'देवेति' गछ- वति 'उडाहो गंधे'त्ति चन्दनादिगन्धेनात्मनं यदि कोऽपि न्ति परिभुञ्जते इत्यर्थः।
विलिम्पति पटवासादिभिर्वा वासयति ततः उड्डाहो भतथा
वति, नूनं कामिनोऽमी अन्यथा कथमित्थमात्मानं मण्डयके इत्थ भुत्तभोगी, अभुत्तभोगी य केऽपि निक्खता।। न्तीतिमातोद्यगीतशब्दषु श्रूयमाणेपु विश्रोतसिका जायते।
अपि चरमणिज लोइयंति य, अम्हं पेतारिसा पासी ॥३२७।। केचिदत्र गच्छमध्ये भुक्तभोगिनः केचिदभुक्तभोगिनः तेषां
निचं पि दधकरणं, अवहियहिययस्स गीयसद्देहिं । चोभयेषामित्येवं भावः समुत्पद्यते-- रमणीयमिदं लौकिक ! पडिलेहणयज्झाए, ग्रावासगझुंजते रत्ती ।। ३३२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org