________________
( ८५) घसहि अभिधानराजेन्द्रः।
वसहि नित्यमपि-सर्वकालंगीतादिशब्दरपहतहृदयस्य प्रत्युपेक्षणा- तत्पुनरनन्तरोक्तं रूपं तत् त्रिविधम् दिव्यम् ,मानुप्यम्,नेरयां स्वाध्याये आवश्यके भोजने वैरात्रिके उपलक्षणत्वा- श्वश्च। पुनरककं त्रिधा-प्राजापत्यपरिगृहीतम्, कौटुम्बिकपरि. प्राभातिकादिषु च द्रव्यकरणमेव भवति, न भावकरणम् ।। गृहीतम् , दण्डिकपरिगृहीतं चेति । प्राजापत्याः प्राहमलोका भावकरणव्यापारेषु
उच्यन्ते । एवं त्रिविधमपि प्रत्यकं त्रिधा , जघन्यमबमोते सादितुमारद्धा, संजमजोगेसु वसहिदोसेणं ।
त्कृष्टभेदात्।
तत्र दिव्यस्य जघन्यादिभेदत्रयमाहगलति जतू तप्पंतं, एस चरितं मुणतव्वं ।। ३३३॥
वाणंतरिय जहन्नं, भवणवई जोइसं व मज्झिमगं । जतु-लाक्षा यथा अग्निना तप्यमानं गलति , एवं रागा
वेमाणिय उकोस, पणयं पुण ताण पडिमासु ॥३३६।। ग्निना तप्यमानं चारित्रमपि गलतीति ज्ञातव्यम् ।
दिव्येषु यद्वाणव्यन्तरिकं रूपं तज्जघन्यम् , भवनपतिज्योति. उनिक्खता केई, पुणो वि संमेलणाएँ दोसेण ।
एकयोर्मध्यमम् , वैमानिकरूपम् उत्कृष्टम् । तत्र च तेषां वाणवचंति संभरंता, मंतूण चरित्तपागारं ॥ ३३४ ॥
व्यन्तरादीनां याः प्रतिमास्ताभिः प्रकृतमधिकारः, सागारि
कोपाश्रयस्य प्रस्तुतत्वात् , तत्र च प्रतिमानामिव सद्भावात् । तस्यां वसतौ स्त्रीपुरुषादिसंमेलनाया दोषेण केचिन्मन्द
प्रकारान्तरेण दिव्यप्रतिमानां जघन्यादिभेदामाहभाग्या उनिष्क्रान्ता-उत्प्रवजितास्ततश्चारित्रमेव प्राकारोयत्र नगररक्षार्थक्षमत्वाश्चारित्रप्राकारम् भक्त्वा तान्येव
कढे पोत्थे चित्ते, जहन्नयं मज्झिमं च दंतम्मि । स्त्रीरूपादीनि संस्मरन्तः पुनरपि गृहवासं ब्रजन्ति ।
सेलम्मि य उक्कोसं, जंवा रूवा तु निष्फलं ।। ३४०॥ ततः किमभूदित्याह
या दिव्यप्रतिमा काष्ठकर्मणि वा पुस्तककर्मणि वा चि
अकर्मणि वा क्रियते तज्जघन्यं दिव्यरूपम् । या तुरएगम्मि दोसु तीसुं, चउहा चिंतेसु तत्थ आयरिओ।
स्तिदन्ते क्रियते तन्मध्यमम् , च पुन. शैले वाशपात्-मणिमूलं अणवढप्पो, पावइ पारंचियं ठाणं ॥३३५ ॥
प्रभृतिषु च या क्रियते , तदुत्कृष्टम् । यद्वा-रूपानिपत्रं जयक उनिष्कामति ततो मूलम् , द्वयोरवधावतो:-अन
घन्यादिकं तद् द्रष्टव्यम् । यद् द्रव्यप्रतिमा विरूपा तजघन्य वस्थाप्यम् । तेषु अवधायमानेषु तत्राचार्यः पाराश्चिकं स्थानं
दिव्यरूपम् । या तु मध्यमरूपा तम्मध्यमम् । प्रामोति, यस्य वा यशेन तत्र स्थितास्तस्येदं प्रायश्चित्त
या पुनः सुरूपा तदुत्कृष्टम् । अत्र वायतप्रतिमायुते मिति । गतं द्रव्यसागारिकम् ।
उपाश्रये तिष्ठतश्चत्वारो लघुकाः प्रायश्चित्तम् । अथ भावसागारिकमाह
अथात्रैव विभागतः प्रायश्चित्तमाह
ठाणपरिसेवणाए, तिविहे वा दुविहमेव पच्छित्तं । अद्वारसविहऽभं, भावा ओरालियं च दिव्वं च ।
लहुगा तिमि वि सिट्ठा, अपरिग्गहें ठायमाणस्सा३४१॥ मणवयणकायगच्छण, भावम्मि य रूवसंजुत्तं ॥३३६॥
त्रिविधेऽपि जघन्यमध्यमोत्कृष्टमेवभिन्ने दिव्ये प्रतिमाअष्टादशविधमब्रह्म भवति । तस्य चौदारिकदिव्यलक्षणी
युते तिष्ठतो द्विविधं प्रायश्चित्तम् , स्थान, निष्प च । तत्र द्वौ मूलभेदी । तत्रौदारिकं नवविधम्-औदारिकान् कामभो. निष्पत्रमिदम्-दिव्ये प्रतिमायुते परिगृहीते तिष्ठतखयश्चतुगान् मनसा गच्छति, मनसा गमयति, गच्छन्तमन्यं मन- लघुकास्तपःकालविशिष्टाः । तद्यथा-जघन्ये चत्वारो लघुसैवानुजानीते । एवं वाचाऽपि त्रयो भेदाः प्राप्यन्ते, कायना- कास्तपसा कालेन च लघुकाः, मध्यमे त एष कालगुरुकाः पि प्रयः। पतैत्रिभिस्त्रिकैर्नवभेदा भवन्ति । एवं दिव्येऽप्य- उत्कृष्ट त एव तपोगुरुकाः। ब्रह्मणि नवभेदा लभ्यन्ते । एवमेव तदष्टादशविधमब्रह्म सा
अथ परिगृहीते प्रायश्चित्तमाहगारिकं भवति । अथवा-रूपं वा संयुक्तं वा रूपसहगतं
चत्तारि य उग्घाया, पढमे बिइयम्मि ते अणुग्घाया। यदब्रह्म भावोत्पत्तिकारणं तदपि भावसागारिकम् ।
छम्मासा उग्घाया, उकोसे ठायमाणस्स ।। ३४२ ॥ एतदेव स्पष्टयति
पायावश्वपरिग्गहें, दोहि वि लहु हुंति एते पच्छित्ता। अहवा अबंभजुत्तो, भावे रूवा उ सहगयाओ वा। ।
कालागुरु कोडंबे, दंडियपारिग्गहे तवसा ॥ ३४३ ।। भूसणजीवजुयं वा, सहगय तव्वअियं रूवं ॥ ३३७ । ।
प्रथम-जघन्यं तत्र तिष्ठतश्चत्वार उद्धाता मासाः,लघवो माअथवा-यतो रूपाद्वा अब्रह्मरूपो भाव उत्पद्यते तदपिका- साइत्यर्थः,द्वितीयं-मध्यमं तत्र त एव चत्वारो मासा अनुदारणे कार्योपचारात् भावसागारिकम् । यथा-'नड्वलोदकं पाद
तागुरुका इत्यर्थः,उत्कृष्टे तु तिष्ठतः षड्मासा उदाताः षड्लघरोग' इति, तत्र यत् स्त्रीशरीरं भूषणसंयुक्नम् , अभूषितं
व इत्यर्थः। एतानि च प्रायश्चित्तानि प्राजापत्यपरिगृहीते या यज्जीवयुक्तं तपसहगतं मन्तव्यम् । यत्पुनः स्त्रीशरीरमेव
द्वाभ्यामपि तपःकालाभ्यां लघुकानि द्रष्टव्यानि । कौटुतर्जितं भूषणविरहितं जीवयुक्तं वा तदूपमुच्यते।
म्बिकपरिगृहीते वा एतान्येव कालगुरुकाणि, दण्डिकपरिगृ.
हीते एतान्येव तपसा गुरुकाणि । इदं च यस्माजघन्यातं पुण रूपं तिविह, दिव्वं माणुस्सयं तिरिक्खं च । ।
दिविभागेन निर्दिष्टं संनिहिताऽसंनिहितभेदेन न विशेषितं पायावत्थकुटुंबिय, दंडिय पारिग्गहं चेत्र ॥ ३३८॥ | तस्मादेतदोषविभागप्रायश्चित्तमभिधीयते । अथ विभाग
२४७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org