________________
( ६७१) वसहि अभिधानराजेन्द्रः।
वसहि काश्चत्वारो गुरवः। दर्शने-दर्शनप्रत्यपाये चत्वारो ल- काले मासे पूर्ण वर्षाकाले-तुर्मासे पूर्णे-यत्र तिष्ठति सा घवः । आज्ञादयश्व-प्राज्ञाभङ्गादयो विराधना एकैकपदात् कालातिक्रान्ता वसतिः। 'सवे' त्यादि, या कोलमादायक भवन्ति-शातव्याः। द्विविधकरणोपघातादिषु सर्वेष्वपि प- न्तरमुक्ता ऋतुबद्ध मासे वर्षासु चत्वारो मासा इति । तामेव देष यथायोगमाज्ञाभङ्गादयो विराधना सप्रायश्चित्ता योज- द्विगुणां द्विगुणामवर्जयित्वा यत्र भूयः समागत्य तिष्ठन्ति नीया इत्यर्थः।
सा उपस्थाना । किमुक्तं भवति-ऋतुबद्धे काले नौ मासी अथ-के ब्रह्मप्रत्यपाया, प्रामप्रत्यपाया, दर्शनप्रत्यपाया
वर्षास्वष्ट मासान् अपरिहत्य यदि पुनरागच्छन्ति तस्यां बसवा?, तत श्राह
ती ततः सा उपस्थाना भवति । उप-सामीप्येन स्थानमबतिरियमणुयित्थियातो, बंभावातो उ तिविहपडिमातो।।
स्थानं यस्यां सा उपस्थानति व्युत्पतेः, श्रन्ये पुनरिदमाच
क्षते-यस्यां वसतौ वर्षावासं स्थिताः तस्यां द्वौ वर्षारात्रावअहिविलचलंतकुड्डा-दि एवमादी उ आयाए ॥५६७॥ न्यत्र कृत्वा यदि समागच्छन्ति ततः सा उपस्थाना भवति ।
आगाढमिच्छदिट्ठी, सव्वातिहि-मरुगबहुजणट्ठाणे । अर्वाक तिष्ठतां पुनरुपस्थापना । पासंडा य बहुविहा, एसा खलु दंसणावाया ॥५६८।।
जावंतिया उ सज्जा, अन्नेहिं सेविया अभिकता। यत्र तिर्यकत्रियो मनुष्यस्त्रियो वा, यदि वा-यत्र त्रिविधा | अन्नेहि अपरिभुत्ता, अणभिकंता उपविसेया ।। ६०२॥ प्रतिमा-तिर्यस्त्रीपतिमा मनुष्यस्त्रीप्रतिमा देवस्त्रीप्रति- शय्या-आचाण्डालेभ्यो यावन्तिकी, सा यदाऽन्यैश्वरकामा वा सा ब्रह्मप्रत्यपाया। तस्यां स्थितानां ब्रह्मवतविना- दिभिः पापण्डस्थैर्गृहस्थैर्वा निषेविता, पश्चात् संयतास्तिशसंभवात् । यत्र पुनरहिविलानि चलन्ति-बलानि कु-| ष्ठन्ति सा अभिक्रान्ता, सैव यावन्तिकी अन्यैः पापण्डस्थैर्गज्यानि आदिशब्दाच्चलवेलीधारणादिपरिग्रहः, एवमादिका | हस्थैर्या अपरिभुक्ता तस्यां यदि संयताः प्रविशन्ति, ततः सा श्रात्मनि श्रात्मप्रत्यपाया । तथा यत्रागादमिथ्यादृष्टियंत्र अनभिकान्ता। च सर्वेऽतिथयः समागच्छन्ति सर्वमित्यर्थः, यत्र मरुका- अत्तऽदु कडं दाउं, जतीण अन्नं करेंति वजा उ। वटुकास्तिष्ठन्ति बटुशाला इति भावः, यच्च यहूनामागन्तु- जम्हा तं पुबकयं, वजेति ततो भवे वजा ।। ६.३॥ कानां जनानां स्थानं वैदेशिककुटीत्यर्थः, यत्र बहुविधाः पा
आत्मार्थकृतां वसति यतिभ्यो दत्त्वा पुनरन्यामात्मार्थ कुपण्डाः-एवंरूपा वसतिः खलु दर्शनापाया दर्शनप्रत्यपाया । |
यन्ति यदि ततः सा यतिभ्यो दत्ता वा भवति । कया म्यु. संप्रति शय्याविधिद्वारमाह
त्पत्त्येत्यत आह-यस्मात्ता पूर्वकृतां वसति गृहस्था वर्जयन्ति कालातिकता वा, ठाण अभिकंतप्रणभिकंता य । यतिभ्यः किल दतत्वात् ,ततो वय॑ते इति वा भवति सा
पूर्वकृतात। वजा य महावज्जा, सावज महप्पकिरिया य ।। ५६६॥ शय्या नवप्रकारा भवन्ति, तद्यथा-कालातिक्रान्ता १
पासंडकारणा खलु, आरम्भो अभिणवो महावजा । उपस्थापना २ अभिक्रान्ता ३ अनभिक्रान्ता ४वा ५ महा
समणऽट्ठा सावजा, महासावजा उ साहुखं ।। ६०४॥ वा ६ सावद्या ७ महासावद्या ८ अल्पक्रिया ६ च ।
यत्र बहुना श्रमणब्राह्मणप्रभृतीनां पापण्डिनां कारणात्कारतत्र कालातिक्रान्तादिषु प्रायश्चित्तविधिमाह
णेन खल्वारम्भोऽभिनवः क्रियते सा महावा । श्रमणार्थाकालातीते लहुगो, चउरो लहुगा य चउसु ठाणेसुं ।
पश्चानां श्रमणानामर्थाय कृता सावद्या । या पुनरमीचामेव
साधूनामर्थाय कृता सा महासावद्या । वृ०१ उ०१ प्रक० । गुरुगा तिमु जमलपया, अप्पकिरियाएँ शुद्धो उ॥६००॥ (अल्पक्रियास्वरूपम् 'अप्पकिरिया' शब्दे प्रथमभागे ६१२ ऋतुबद्धे काले कालातिक्रान्ते तिष्ठति मासलघु. वर्षाकाले पृष्ठे व्याख्यातम् ।) चत्वारो लघवः, चतुर्यु स्थानेषु उपस्थानायामभिकान्ता- (१६) साम्प्रतं कालतिक्रान्तवसतिदोषमाहयामनभिकान्तायां वायां चेत्यर्थः तिष्ठतः प्रत्येक चत्वारो
से आगंतागारेसु वा०४ जे भयंतारो उडुबद्धियं वा वासालघुकाः, तथा-त्रिषु स्थानेषु महावायां सावद्यायां
वासियं वा कप्पं उवायणिता तत्थेव भुजो संवसंति - महासावद्यायां चेत्यर्थः प्रत्येकं चत्वारो गुरवः । परं तपःकालविशषिताः, तद्यथा-महावायां चत्वारो गुरुकाः
यमाउसो! कालाप्रतिकंतकिरियाऽवि भवति । (सू०-७८x) तपोगुरवः, सावद्यायां तपोगुरवः, महासावद्यायां तपसा
तेष्वागन्तागारादिषु ये भगवन्त ऋतुबद्धमिति शीतोष्णकाकालेन च गुरवः । 'जमलपया' इति तपःकालयोः संशा ।
लयो पल्पमुपनीय अतिवाह्य वर्षासु वा चतुरो मासानततोऽयमर्थः । त्रिषु स्थानेषु गुरुका यमलपदा-यमलपद- तिवाह्य तत्रैव पुनः कारणमन्तरेणासत अयमायुष्मन् ! काघन्तस्तपःकालविशेषिता द्रष्टव्याः । अल्पक्रियायां तु तिष्ठन् | लातिक्रमदाषः संभवति । तथा च स्यादिप्रतिबन्धस्नेहाशुद्धः।
दुद्गमादिदोषसंभवा वेत्यतस्तथा स्थानं न कल्पत इति । सांप्रतमेतासामेव कालातिक्रान्तादीनां व्याख्यानम- (उपस्थानदोषाः ' कालाइकंतकिरिया' शब्दे तृतीयभागे भिधित्सुराह
४६४ पृष्ठे गताः) उदुवासा समतीता, कालातीया उ सा भवे सेजा ।
अथ प्राभृतिकद्वारं बिभावयिषुराहसब्वे च उवट्ठाखा, दुगुणादुगुणं अबजेता ।। ६०१॥ । पाहुडिया वि य दुविहा, बायर-सुहुमा य होइ नायब्वा । ऋतुबद्धे काले वर्षाकाले च यत्र स्थितास्तस्यामृतुबद्ध। एकेका वि य एत्तो, पंचविहा होइ नायव्वा ॥८३७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org