________________
(१७८) वसहि अभिधानराजेन्द्रः।
वसहि तीर्थयां तिष्ठन्ति । सा येष्ववकाशेषु संसक्ला तान् क्षारेण
कुव्वंति उल्लोयकडं च पोति । लक्षयन्ति । कुटमुखेन वा हरितादिकं स्थगयन्ति । दगमसिकाबीजादीन्येकान्ते वृषभाः स्थापयन्ति । एवमागाढे
कप्पासई ए खलु सेसगाणं, परसे स्थितानां यतना विज्ञेया।
मुत्तुं जहमेण गुरुस्स कुजा ॥ ७७४ ॥ वेउब्व वाउडाणं, तुसा जयणा णिसिञ्जकप्पो वा।
दीर्घजातीयादिषु वसतौ विद्यमानेषु तेषां विद्यया बन्धं उक्भोगणितइंते, हु छिंदणाणामणा वाऽवि ॥ ७६८॥
कुर्वन्ति, विद्याया अभावे उपरिष्टादुल्लोच कुर्वन्ति, उल्लोचा
भावे कटम्, कटाऽभावे पोत्ति-चिलिमिलिका सर्वसाधूनाये विकुर्विताः-प्रावृतसागारिकास्तेषां प्रथमोद्देशकोक्ता य- मुपरि कुर्वन्ति । अथ तावन्तः कल्पाः न विद्यन्ते ततः शेषातना अवधारणीया, प्रविशन्तो निर्गच्छन्तश्च पृष्ठतो निष- णां मुक्त्वा जघन्येन गुरोरुपरिष्टादुल्लोचं कुर्यात् । ०४ उ०। चां कल्पं वा कुर्वन्ति । श्वानादीनामुपयोगं ददाना नित्यं (१५) अभीक्ष्णं सामिकेष्ववपतत्सु वसेत् । निर्गच्छन्ति प्रविशन्ति च । यान्युपरि तृणान्यवलम्बन्ते तेषां
से आगंतागारेसु वा आरामागारेसु वा गाहावइकुलेसु वा प्रमाय॑ छेदनं नामनं वा कुर्वन्ति । व्याख्यातम् ऋतुषद्ध
परियावसहेसु वा अभिक्खणं साहम्मिएहिं उवयमाणेहिं सूत्रद्वयम् । अथ वर्षावाससूत्रद्वयं विवृणोति
णो उवएज्जा । (सू०-७७) अंजलिमउलिकयामो,दोनिवि बाहू समुच्छिया मउडो। 'से' इत्यादि यत्र ग्रामादेर्बहिरागत्याऽऽगत्य पथिकादयस्तिहेड्डा उवरिं व भवे, मुकं तु तो पमाणाप्रो ।। ७६६ ॥
ष्ठन्ति तान्यागन्तागाराणि, तथा श्राराममध्यगृहाण्यारामा
गाराणि, पर्यावसथा-मठाः, इत्यादिषु प्रतिश्रयेवभीषणअजली मुकुलीकृतौ द्वावपि बाहू समुच्छुितौ मुकुट उ
म्-अनवरतं साधर्मिमकैः-अपरसाधुभिरवपतद्भिः आगच्छच्यते । मुक्तमुकुट पुनस्ततः प्रमाणात्तावत्तमङ्गीकृत्य संस्ता
द्भिर्मासादिविहारिभिश्छतिषु नावपतेत्-नागच्छेत् । तेषु कनिविष्टस्याध उपरि च यत्रान्तरालं प्राप्यते ईदृश्यामुपरि
मासकल्पादि न कुर्यादिति । प्राचा० २ श्रु० १ चू० २ रलिमुक्तमुकुटायां वसतौ वर्षाकाले स्थातव्यम् ।
अ०२ उ01 कुत इति चेदुच्यते
अधुना संसक्तद्वारमाहहत्थो लंबइ हत्थं, भूमीअो सप्पो हत्थमुटेति । पुढविदगअगणिहरिय-तसपाणसगारियादिसंसत्ता । सप्पस्स य हत्थस्स य, जह हत्थो अंतरा होई ॥७७०।।
बंभव्वय आईसण, विराहगा पञ्चवाया उ॥ ५६४ ।। फलकादी संस्तारकस्तत्तस्य हस्तौ, हस्ताभ्यामेकम् अधो
पृथिव्या उदकेनाग्निना हरितकेन त्रसप्राणैः सागारिकादिलम्बते, भूमितश्च सर्पो हस्तमुत्तिष्ठति, ततः सर्पस्य च
भिश्च, सागारिकः-शय्यातरः । श्रादिशब्दादन्यस्त्रीपुरुषगृहयथा हस्तोऽन्तरा भवति तथा कर्तव्यम् ।
स्थैः सम्मिश्रा संसक्का, तथा प्रत्यपाययति प्रत्यपाये पा___ यथा
तयतीति प्रत्यपाया, ब्रह्मव्रतादीनां दर्शनस्य सम्यक्त्वस्य विमाला लंवति हत्थं, सप्पो संथारए निविट्ठस्स | राधिका, यत्र ब्रह्मव्रतादीनां विराधनोपजायते सा सप्रत्यसप्पस्स य सीसस्स य, जह हत्थो अंतरा होइ ॥ ७७१ ॥ पाया; शय्या इत्यर्थः। फलकादी संस्तारके निविष्टस्य मालासर्पो हस्तो लम्बत,
अत्रोभयत्रापि प्रायश्चित्तविधिमाहततः सर्पस्य शीर्षस्य च यथा हस्तोऽन्तरा भवति तथा वि. काएसु तु संसत्ते, सचित्तमीसेसु होइ सट्ठाणं । धेयम् । इरप्रमाण उपाश्रयो ग्रहीतव्य इत्यर्थः ।
सागारियसंसत्ते, लहुगा गुरुगा य जे जत्थ ॥ ५६५ ॥ काउस्सग्गं तु ठिए, मालो जइ हवइ दोसु रयणीसु। | कायैः-पृथिवीकायादिभिः सचित्तैर्मित्रैश्च संसक्ने उपाश्रकप्पइ वासावासो, इय तणपुंजेसु सब्बेसु ॥ ७७२ ॥ | ये तिष्ठतः प्रायश्चित्तं स्वस्थानं स्वस्थाननिष्पन्नं भवति । कायोत्सर्गस्थितस्य मालो यदि द्वयो रन्योरुपरि भवति
तद्यथा-सचित्तैः-पृथिवीकायादिभिः संसक्ने चतुर्लघु, हरितैसदा कल्पते तस्यां वसतौ वर्षापासः कर्तुम् । अयमेव
रनन्तैश्चतुर्गुरु, प्रत्येकबीजैः रात्रिंदिवपञ्चकं लघु,अनन्तबीजैसर्वेष्वपि तृणपुलेषु विधिद्रष्टव्यः।
गुरुकम् , मित्रैः-पृथिव्यादिभिर्मासलघु,हरितैरनन्तैर्मिौर्मा
सगुरू, बीजैरनन्तैश्च मित्रैः सचित्तैश्च प्रसकायैश्चत्वारो गुउप्पि तु मुक्कमउडे, अहिरंते चउलहुं च आणाई । रुकाः । 'सागारिये' त्यादि पश्चिमार्द्धम् , निर्गन्थानां पुरुषमिच्छत्ते बालाई, बीयं आगाढसंविग्गो ।। ७७३ ॥ संसक्ने उपाश्रये तिष्ठतां चत्वारो लघुकाः, स्त्रीसंसक्ने चत्वाअत उपरि मुक्तमुकुटे प्रतिश्रये स्थातव्यम् । अथाऽधो
रो गुरुकाः । निर्ग्रन्थीनां स्त्रीभिः संसक्ने चतुर्लघु, पुरुषसंसमुक्तमुकटे तिष्ठन्ति ततश्चतुर्णघु । आशादयो मिथ्यात्वं व्या- क्ने चतुर्गुरू, ये च यत्राज्ञाभङ्गादयो दोषास्ते च तत्र समायखादयश्च दोषाः पूर्वसूत्रोक्ता भवन्ति । द्वितीयपदमप्यागाढे
श्चित्तं वक्तव्याः। कारणे तत्रैव मन्तव्यम् । यत्र च तिष्ठन् संविग्न एव भवति । गुरुगा बंभावाए, आयाए चेव दंसणे लहुगा । अत्रेय यतना
आणादियो विराहण, भवंति एकेकगपयाउ॥५४६॥ दीहाइजाईसु उ विजबंध,
ब्रह्मापाय-ब्रह्मप्रत्यपाये श्रात्मनि-चैव भारममत्स्यपाये गु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org