________________
वसहि अभिधानराजेन्द्रः।
वसाह भाववचनः, ततोऽण्डरहितेषु प्राणहितेषु इत्यादि मन्त- अण्डादीनि वा यत्र भवन्ति तत्र तिष्ठन्ति; ततस्तेषां विराव्यम् । श्राह-'सवणमायाए'त्ति अधः श्रवणमात्रया श्रवण- धनायां स्वस्थानप्रायश्चित्तं द्रष्टव्यम्। योरधस्तात्र छदेन तृणादीनि भवन्ति, तथाप्रकारे उपाश्रये
कथं पुनरल्पशब्दोऽभावे वर्तते, अत आहनो कल्पते निग्रन्थानां वा निर्ग्रन्थीनां वा हेमन्तग्रीष्मेषु वस्तु- थोवम्मि अभावम्मि य. विणिोगो होति अप्पसहस्स। म् । अष्टावृतुबद्धमासानित्यर्थः । एवं प्रतिषेधसूत्रमभिधाय प्र. पञ्चिताविनेयानुग्रहार्थ विधिसूत्रमाह-अथ तुणे वा याव
थोवे उ अप्पमाणे, अप्पासी अप्पनिदो य ।। ७६३ ।। दल्पसंतानकेषु उपरि श्रवणमात्रया युक्नेषु तथाविधोपाश्रयेषु
स्तोके अभावे च अल्पशब्दस्य विनियोगो-व्यापारो भवति, कल्पते हेमन्तग्रीष्मेषु वस्तुम् । एवमृतुबद्धसूत्रद्वयं ब्या
तत्र स्तोकार्थवाचको यथा-अल्पमानः अल्पासी अल्पख्यातम् ॥ अथ वर्षावाससूत्रद्वयं व्याख्यायते-अथ हणेषु
निद्रोऽयम् । वा तृणपुलेषु वा यावदल्पसंतानकेषु ' अधोरयर्णि मुक
अभाववाचको यथामउडेसु' ति । अञ्जलिमुकुलितं बाहुद्वयमुच्छ्रितं मुकुट उ
निस्सत्तस्स उ लोए, अभिहाणं होइ अप्पसत्तो ति । च्यते, स च हस्तद्वयप्रमाणः। यदाह-वृहद्भाव्यकृत्-'मउडी लोउत्तरे विसेसो, अप्पाहारा तुअटेजा ॥ ७६४॥ पुण दोरयणी, पमाणतो हो मुणेयव्यो' रत्निभ्यां हस्ताभ्यां यः किल निःसरवः पुरुषस्तस्य लोके अल्पसत्वोऽयमित्यमुक्ताभ्यां यो निर्मितो मुकुटः स निमुक्तमुकुटः । ए- भिधानं भवति, लोकोत्तरेऽप्ययं विशेषः समस्ति, यथातावत्प्रमाणमधस्तादुपरि च यत्रान्तरालं न प्राप्यते तेव
अल्पाहारो भवेत् , अल्पवत्त्वग्वर्तयेत् । अभावे रश्यते । य. धोरत्निमुक्तमुकुटेषु तृणादिषु न कल्पते वर्षावासे वस्तु- था-अल्पातङ्कः-नीरोग इत्यर्थः। म , अथ तृणेषु वा यावदल्पसन्तानके उपरि रत्निमुक्त
अथ बीजादियुक्तेषु तिष्ठतां प्रायश्चित्तमाहमुकुटेषु यथोक्लप्रमाणेषु मुकुटोपरिवर्तिषु संस्तारके
बियमट्टियासु लहुया, हरिए लहगा व होति गुरुगावा। निविष्टस्य साधोरर्द्धवतीयहस्ताद्यपान्तरालयुक्तग्वित्यर्थः । ईदृश्यां वसती कल्पते वर्षावासे वस्तुमिति । सूत्रचतुष्ट
पाणुसिंगदएK, लहुगा पणए गुरू चउरो ॥ ७६५॥ यार्थः।
बीजमृत्तिकायुक्नेषु तृणेषु तिष्ठतां चतुर्लघु, हरितेषु प्रत्येके
षु चतुर्लघु, अनन्तेषु चतुर्गुरु, प्राणेषु द्वीन्द्रियादिषु उत्तिहोअथ भाष्यकारः प्रथमसूत्र विवरीघुराह
दकयोश्चतुर्लघु, पनके चतुर्गुरवः । उकः सूत्रार्थः । तणगहणा रमतणा, सामागादी उ मइया सब्वे ।
अथ नियुक्तिविस्तरःसालीमाति पलाला, पुंजा पुण मंडवेसु कता ।। ७६०॥
सवणपमाणा वसही, अधिद्रुते चउलहुं च माणादी। तृणग्रहणादारण्यकानि श्यामाकादीनि साण्यपि तृणानि |
मिच्छवाउडपडिले-हया य साणा य बाले य ।।७६६॥ सूचितानि, पलालग्रहणेन शाल्यादीनि पलालानि गृहीतानि,
श्रवणप्रमाणा वसतिः, करर्णयोरघस्तात् तृणादियुक्ता या पुजाः पुनस्तृणानां पलालानां वोपरिमण्डपेषु कृता भवन्ति ।
भवति, तस्यामधः श्रवणमात्रायां तिष्ठतश्चतुर्लघु, आशायेषु हि देशेषु स्वल्पानि तृणानि तेषु पुञ्जरूपतया तानि
दयश्च दोषाः, मिथ्यात्वं च भवति । कथमिति चेदित्याहमण्डपेषु संगृह्यन्ते । अधस्ताद् भूमौ स्थापितानि मा वि
येषां-साधूनां सागारिकमपावृतं वैक्रियं वा तान् प्रविनश्ययुरिति कृत्वा।
शतो रटा लोको घूयात् , अहो हीप्रच्छादनमपि तीर्थपुंजा उ जहिं देसे, अप्पप्पाणा य होंति एमादी। । करेण नानुज्ञातम् , लज्जामयश्व पुरुष-खियोरलकारः ।स
नूनमसर्वक्ष एवासौ, एवं मिथ्यात्वगमनं भवेत् । अप्प तिग पंच सत्त य, एएणं वुवती सुत्तं ॥ ७६१ ॥
'पडिलेह ' ति उपर्युत्प्रेक्षिते शीर्षमास्फुटति । तत्र एवं यन देशे मण्डपेषु पुजीकृता भवन्ति तत्र विवक्षि- प्राणविराधनानिष्पन्नम् , अवनतानां च प्रविशतां निर्गतायां वसतो ते पुजा अल्पप्राणा अल्पबीजा एवमादिवि- च्छतां वा कटी पृष्ठं वा वातेन गृह्यते । अवनतस्य च प्रशेषेण युक्ता भवेयुः । अत्र कस्याप्येवं बुद्धिः स्यात् । अ- विशतः सागारिकं लम्बमानं पृष्ठतः श्वानो मार्जारो वा ल्पाः प्राणास्त्रयः पश्च सप्त वा मन्तब्याः । अत पाह- घोटयेत् 'बाले यति' उपरि-शीर्षे त्रास्फिटिते सप्पो एनेतेन परोक्नेनाभिप्रायेण सूत्रं व्रजति, किं तर्हि अल्पश
श्चिको वा दशेत् । यत पते दोषाः अतोऽध:-श्रवणमात्रायां मोत्राभाववाचको द्रष्टव्यः। प्राणादयस्तेषुन सन्तीति भावः।। वसतौ, न स्थातव्यम् । अत्र परः प्राह
द्वितीयपदे तिष्ठेयुरपि-- वत्तव्वा उ अपाणा, वंधणुलोमेणिमं कयं सुत्तं ।
सवणपमाणा वसही, खेत्ते ठायते बाहि वोसग्गो । पाणादिमादिएसुं, वंते सहाणपच्छित्तं ॥ ७६२ ॥ पाणादिमादिएसुं, वित्थिनाऽऽगाढजतणाए ।। ७६७ ॥ यद्यभावार्थोऽल्पशम्नस्तत एवं सूत्रालापकाः वक्तव्याः
पुरेषु क्षेत्रवशिवादीनि भवेयुस्ततः क्षेत्राभावे अधः श्रव"अप्पाणेसु अबीएसु महरिएसु" इत्यादि । गुरुराह-ब- णमात्रायामप्यल्पप्राणादियुक्तायां तिष्ठतामियं यतना । बसधानुलोम्येनेत्थं सूत्रं कृतम् । 'अप्पपाणेसु' इत्यादि । एवं- तेर्बहिरावश्यकं कुर्वन्ति । अन्योऽपि यो व्युत्सर्गः कायोविधो हि पाठः सुललितः-सुखेनैवोच्चरितुं शक्यते । यदि त्सर्गः स बद्दिष्क्रियते । द्वितीयपदे स प्राणेषु आदिशपुनः वे त्रयः पञ्च वा द्वीन्द्रियादयःप्राणिन भादिशब्दात्- | म्दाद-बीजादिष्वपि वसतौ विद्यमानेषु पुनस्तत्र यतनया वि
२४५
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org