________________
(६७६) वसहि अभिधानराजन्द्रः।
वसहि सहोदरं नश्यति, नऐ न शृतेऽमृतभूते गोभूनो-बलीवई-1 तणपुंजेस वा पलालपुंजेसु वा अप्पंडेहिं जाव चेतेजा। कल्पोऽसौ भविष्यति, पबमादीनि वाक्यानि गीतार्थास्तत्र
(सू०-७६) महता शब्देनोद्धोपयन्ति । यद्येवमुपरताः स्तेनास्ततो लटम् । अथ नोपरतास्ततः
एतद्विपरीतं सूत्रमपि सुगमम् , नवरमल्पशब्दोऽभाववाकिं कर्तव्यमिति अाह
ची। प्राचा०२ थु०२ चू०२ १०२ उ०।। तासेतूणं ऽवहिते, अवेति ऽपहिते व गोसेसाहेति । से तणेसु वा तणपुंजेसु वा पलालेसु वा पलालपुंजेसु जाणंता वि य तेणं, साहेति ण वामरूवेणं ॥ १०॥
वा अप्पंडेसु अप्पपाणसु अप्पबीएसु अप्पहरिएसु अप्पोयद्याक्रान्तिकस्तेनैः साधून खगादिशस्त्रेण प्रामयित्वा
स्साएसु अप्पुनिंगपणगदगमट्टियामकडासंताणएसु अह धान्यमपहतम् , अनाक्रान्तिकस्तेनाः समागच्छन्तः सं- सवणमायाए नो कप्पइ निग्गंधाण वा निग्गंथीण वा तयतीताः एवं तैरप्यपहृते गोसे-प्रभाते शय्यातरस्य हप्पगारे उवस्सए हेमंतगिएहासु वत्थए ॥ २८॥ कथयन्ति, यथा-स्तेनैर्धान्यमपहृतम् । अथाऽसौ भूयः प्रश्नयेत् के पुनः स्तेनाः? ततो यद्यपि वर्मरूपादिभिर्जानन्ति
से तणेसु वा जाव संताणएसु उप्पि सवणमायाए कतथापि न कथयन्ति,मा भूवन ग्रहणाकर्षणादयस्तेषामुपद्रवाः प्पइ निग्गंथाणं वा निग्गंथीण वा तहप्पगारे उवस्सए हेमंतअथ वरार्णादिभिरकथितेषु तेषु साधवस्तैन्यार्थकारितया गिम्हासु वत्थए ।॥ २६ ॥ शङ्कयन्ते ततो यतनया कथयितव्याः ।
से तणेसु वा जाव संताणएसु अहे रयणिमुक्कमउडे नो इदमेव भावयति
कप्पइ निग्गंथाण वा निग्गंथीण वा तहप्पगारे उवस्सए सुण सावग जं वत्तं, तेणाणं संजयाण इह अज्ज । तेणेहि पवितुहिं, जाहे नीएक्कसिं धनं ॥१०१॥
वासावासं.वत्थए ॥३०॥ हे श्रावक ! शृणु स्तेनानां संयतानां चेहाद्य यदत्तम् । यदा से तणेसु वा जाव संताणएसु उपि रयणिमुक्कमउडे किल स्तेनैः प्रक्रिते कोष्ठा पायं नीतं-बहिनिष्का- कप्पइ निग्गंथाण वा निग्गंथीण वा तहप्पगारे उवस्सए शितम्।
वासावासं पत्थए ति बेमि ।। ३१ ॥ ताहे उवगरणाणि य,भिन्नाणि हियाणि चेव अन्नाणि ।
सूत्रचतुष्टयस्य संबन्धमाहहरिओवही वि जाहे, तेणा न लभंति ते पसरं ॥१०२॥
श्रद्धाणातो निलयं, उति तहियं तु दो इमे सुत्ता । गहियाउहप्पहरणा, जाध वधाए समुट्ठिया अम्ह ।।
तत्थ वि उडुम्मि पढम, उडुम्मि दुइजणा जेणं ॥७५८॥ नऽस्थि अकम्म त्ति ततो,एतेसि ठिता सुतुण्हिक्का॥१०३॥
पूर्वसूत्रे अध्वा प्रकृतस्तत उत्तीर्मा निलयम्-उपाश्रयतत उपकरणान्यप्यस्य संवन्धीनि तैः कानिचिद्भिन्नानि मुपागच्छन्ति । तद्विषये च ऋतुबद्धवर्षावासयोः प्रत्येकअन्यानि पुनरपहृतानि । ततो हृतोपधयोऽपि स्तेना यदा मिमे द्वे स्त्रे प्रारभ्यते । तत्रापि प्रथमं सूत्रद्वयमृतुबद्धविद्वितीयं वारं धान्यं हर्जुकामा अप्यस्माकं पार्श्वतः प्रसरं न षयम् , द्वितीय वर्षावासविषयम् , कुत इत्याह-ऋतुबद्धे येलभन्ते तदा गृहीतायुधप्रहरणा अस्माकं वधाय ते समुत्थि- न कारणेन 'दुरजणा'-विहारो भवति, न वर्षावासे । पू. ताः, अभिहितं च तैः-श्रमणास्तूष्णीमावमास्थाय प्रसरत वसूत्रे च विहारोऽधिकृतः, अतः संबन्धानुलोम्येन पूर्वमृयूयम् ,अन्यथा सर्वानुपद्रावयिष्याम इति,ततश्चिन्तितमस्मा. तुबद्धसूत्रद्वयम् , ततो वर्षावाससूत्रद्वयमिति । भिर्नास्त्यमीषां पापकर्मकारिणामकर्मेति । ततो वयमेते
अहवा श्रद्धाणविही, वुत्तो वसहीविहिं इमं भणई । सुतूष्णीकाः स्थिताः।
साऽविय पुव्वं वुत्ता, इह उ पमाणं दुविहकाले ॥७५६।। एवमाचार्येणोक्ते सति शय्यातरः
अथवा-अध्वविधिः पूर्वसूत्रे उक्तः, इदं तु प्रस्तुतसूत्रे ष. किमुक्तवानित्याह
सतिविधि भणति । साऽपि च वसतिः पूर्व प्रथमोद्देशकासेजायरो य भएणति, अमं धर्म पुणो वि होहिंति ।
दिवनेकशः प्रोक्का , इह तु द्विविधेऽपि-ऋतुबद्धवर्षाएसो अणुग्गहो मे,जं साधू ण दुक्खविओं कोवि ।१०४। वासलक्षणे काले तस्याः प्रमाणमुच्यते । अनेन सम्बन्धेशय्यातरः सूरीन् भणति-भगवनस्माकमन्यदपि धाम्यं पु. नायातस्यास्य व्याख्या-अथ तु तृणेषु वा तृणपुञ्जेषु वा नरपि भविष्यति,परमेष महाननुग्रहो मे संवृत्तः, यत् कोऽपि पलालेषु वा पलालपुजेषु वा अल्पाण्डेषु वा अल्पप्राणेषु युष्मदीयसाधुः स्तेनैनं दुःखापित इति । वृ०२ उ० । अल्पबीजपु मल्पहरितेषु अल्पावश्यायेषु अल्पोत्तिङ्गपन
(१४) तृणादिपुजेषु वसतिदोषानिधित्सयाऽऽह- कदगमृतिकामर्कटसंतानकेषु इहाण्डकानि पिपीलिकादीनाम् से भिक्खू वा भिक्खुणी वा से जं पुण उवस्सयं जा- प्राणा-द्वीन्द्रियादयः, बीजमनङ्कुरितम्,तदेवाङ्कुरोद्भिन्नं ह. णेजा,तं जहा-तणपुंजेसु वा पलालपुंजेसु वा०सयंडे०जाव
रितम् 'अवश्यायः-स्नेहः, उत्तिङ्गः-कीटिकानगरम् , पन
कः-पञ्चवर्षसङ्करोऽनङ्कुरो वा अनन्तवनस्पतिविशेषः, ससंताणए तहप्पगारे उवस्सए णो ठाणं वा०३ चेतेजा ।।
दकमृत्तिका-सचित्तो मिझो वा कर्दमः, मर्कटकः-कासे भिक्खू चा भिक्खुणी वा से जं पुण उवस्सयं जाणेजा। लिकस्तस्य संतानकं जालकम् । अल्पशनिश्चेह सर्वत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org