________________
अभिधानराजेन्द्रः।
वसहि क्षिणी प्रोग्छ हस्तेन परिस्पृशोन्मीलयेत्यर्थः । यच किमपि | त्रालीयमानेषु स्तेनेभ्यः सकाशाद्वीजाना रक्षणार्थ गीतार्थाः ते सूत्रेऽर्थे वा शङ्कितं तदस्माकमग्रे भण, ते निःशकि- उचशब्देनेदं वचन ब्रुवते । तं कुर्महे । अन्ये साधवो वक्तव्याः, भवन्त ! आर्या ! गृहोभ्यं
किं तदिस्याहबैरात्रिकालं येन स्वाध्यायः क्रियते । गता स्वपक्षयतना। जागरह णरा निच्चं, जागरमाणस्स बढते वुड्डी । अथ परपक्षयतनामाह
जो सुवति ण सो धमो,जो जग्गति सो सया धमो॥१४|| परपक्खम्मि वि दारं, पिहंति जतणाए दो वि चारैति ।
भो नराः! नित्यं जाग्रत-जाप्रतस्तिष्ठत यतो जाग्रतो बुद्धिः तहवि य अठायमाणे, उवेह पुट्ठा व साहिति ।। ८८॥ सूत्रानुपेक्षादिना वर्धते । अत एव यः स्वपिति नासौ धपरपक्ष-गोश्वानमार्जारादौ प्रतिश्रयं प्रविशति यतन- म्यो सानाविधनाईः। यस्तु जागर्ति स सदा धन्यः । या द्वारं पिदधते । अथ द्वारं पिधातव्यं न भवति ततो सीतंति सुवंताणं, अत्था पुरुसाण लोगसारत्था । द्वावपि-तिर्यग्मनुष्यो, दासो दासी वा , स्त्रीपुरुषी वा,
तम्हा जागरमाणा, विधुणध पोराणयं कम्मं ॥१५॥ भाक्रान्तिकानाकान्तिको स्तेनी वा , प्रविशन्तौ निवारय
स्वपतां पुरुषाणामर्था ज्ञानादयो लोकसारार्थाः त्रैलोक्यप्रस्ति । यदि तथापि न तिष्ठन्ति-धान्यग्रहात्रोपरमन्ते तत उपेक्षां कुर्वन्ति , तूष्णीकास्तिष्ठन्तीति भावः । सागारि
धानप्रयोजनभूताः सीदन्ति-हानिमुपगच्छन्ति । यत एवं तकेण च केनेदं धान्यमानीतमिति पृष्टाः सन्तः कथयन्ति ।
स्मात् जाप्रतः सन्तःपुरातनकर्म विधूनयत ।। अमुकेनामुकया वा, इति संग्रहगाथासमासार्थः ।
विसुरति सुवँतस्स सुतं, संकितखलियं भवे पमत्तस्स । अथैनामेव विवरीषुराह
जागरमाणस्स सुतं, थिरपरिचितमप्पमत्तस्स ॥१६॥ पेडियमपजियाणं, उवयोगं काउ सणिय ढक्कैति । स्वपतो-निद्रायमाणस्य थुतमाचाराकादिकं 'विसुरति' वि. तिरियणर दोनि एते, खरखरि पुंथी णिसिद्धितरो।८६।
स्मरति,प्रमत्तस्य-विकथादिप्रमादनिमनस्य शतिं किमत्र प्र.
देशे इदमालाप्यमिदमर्थमिदं वा भवत्युत नेति,संशयकोडीकचक्षुषा प्रत्युपेक्ष्य, रजोहरणेन प्रमृज्य , शनैर्यथा जीवानां विराधना न स्यात्तथा द्वारं ढकयन्ति-स्थगयन्ति । अथ
तम् , स्खलितं वा भवति,न परावर्तयतः शीघ्रमागलति. किं तदानीमचक्षर्विषयं तत्र श्रोत्रादिभिरिन्द्रियैरुपयोग -
तु-संस्मरणेनेति भावः । जनतस्तु विकथादिप्रमादेनाप्रमतस्वा द्वारपिधानं कुर्वन्ति । तथा द्वौ नाम-तिर्यङ्नरौ, अथ
स्य श्रुतं स्थिरपरिचितं भवति । स्थिरं नाम-नितान्तमबा-खरो-दासः खरिका-दासी एते , यद्वा-पुरुषः स्त्री,
विस्मरणधर्मकम् , परिचितं नाम--परावर्त्यमानं क्रमेणो
कमेण वा समागच्छति, श्रुतं का समाप्तिं याति । अथवा-निसृष्ट इतरश्चानिसृष्टः, निस्ष्टो नाम-यस्य शप्यातरेण प्रवेशोऽनुज्ञातः।
नालस्सेण समं सुक्खं, न विजा सह निदया। गेएहंतेमु य दोसु वि, वयणमिणं तत्थ वेंति गीयत्था।
न वेरग्गं ममत्तेणं, नारंभेण दयालुया ॥१७॥
नालस्येन समं सौख्यम् , वैराग्यं न ममत्वेन, साऽऽरम्भेष बहुगंणसि च घमं, किं पगतं होहिती कल्लं ॥६॥
न दयालुतेति। स्त्रीपुरुषादिरूपयोः द्वयोरपि धान्यं गृहानयोर्गीता
अपि चा इदं वचनं ब्रुवते-भो भद्र ! पिधानमद्य धान्यं नयसि किं कल्ये प्रकृतं-प्रकरणं भविष्यति ।
जागरिया धम्मीणं, अहम्मियाणं च सुन्नया सेया । नीसढेसु उवेहं , सत्येण व नासिताउ तुण्हिक्का।।
वत्थाहि व भगिणीए, अकहिंसु जिणो जयंतीय ॥६॥ बहुसो भणंति महिलं,जह तं वयणं सुणइ अप्लो ॥११॥
धाम्मिकाणां जागरिका श्रेयसी, अधार्मिकाणां तु सुप्तता निसृष्टा आक्रान्तिकस्तेना ये बलादपि हरन्ति; तेषु स
श्रेयसी। एवं विधवाघिपस्य शतानीकनृपतेर्भगिन्या जयमागतेषु उपेक्षां कुर्वन्ति , तूष्णीकास्तिष्ठन्ति । अन्यथा
तीनामिकाया जिनो वर्द्धमानस्वामी कथितवान् । अत्रकमहादिना शरण नाशिताः सन्ति । महिला वा भणन्ति
थानकम्-" वच्छा जणवए कोलंबीनयरीए सयाजीमो यथा तद्वचनम् अन्योऽपि शृणोति।
राया । तस्स जयंती नाम भगिणी परमसाविया । अनाया त. इदमेव व्यक्तीकरोति
स्थ भगवं बजमाणसामी समोसहो । जयंती हट्ठा निग्गया
भगवंतं वंदित्ता पुनरन्तुसया भंते ! मया जागरिया वा। साहूणं वसहीए, रति महिला ण कप्पती गंती।
भगवया वागरियं । जयंतो! धम्मियाणं जागरिया मया, बहुगं व सि धणं, किं पाहुणगा विकालो य ॥१२॥ सुत्तया । अधम्मियाणं तु सुत्तया मया, न जागरिया । एवं साधूनां वसतौ रात्रौ महिला-खी न कल्पते , संप्रति प्रा- पत्रत्तीए आलावगा भणिया" (ते च 'जयंती' शब्दे ४ भागे गच्छन्ती त्वं च बहिवं धान्यं गृहासि । किं प्रापूर्णकाः दर्शिताः) समायाताः, तेनेदानी ग्रहीतुमवसर इति । विकालच संप्रति
किंचवर्तते।
सुयह य अयगरभूओ, सुतं च से नासई ममपभूयं । तेणेसु णिसट्टेसुं , पुवावररत्तिमल्लियंतेसुं ।
होहिइ णोणभूत्रो, नट्ठम्मि मुए अमयभए । ६8 | तेण बियरक्खणट्ठा, वयणमिणं वेंति गायत्था ॥१३॥ स खलु अजगरभूतः सनिश्चिन्तो-निर्भरः स्वपिति नान्यः । निसृष्टेषु-आझन्तिकेषु स्तेनेषु पूर्वरात्रमपररात्रं वा त-। तस्यैवं स्वपतः श्रुतमप्यमृतभूतं माधुर्यादिभिगुः सुधा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org