________________
बसहि अभिधानराजेन्द्रः।
बमाहि येणाश्रयेषु तुषधान्यानि ब्रीहियवादीनि निष्परितानि परिः उवलक्खिया य धमा, संथाराणं जहाविधिग्गहणं । शटितानिया भवन्ति, तेषु प्रथमतस्तिष्ठन्ति । तेषामभावे यत्र
जो जस्स उ पाउग्गो, सो तस्स तहिं तु दायब्वो ॥२॥ बस्तखाचानि तिलादीनि धान्यानि तत्र तिष्ठन्ति , तिछतां यदि वसतिस्वामी ब्रूयात्-यद्यस्मदालकानां वैद्य
आचार्येणोपलक्षितानि तानि धान्यानि, ततः संस्तारकाज्योतिषादिकमक्षरादिविज्ञानं वा कथयिष्यथ गृहादिकं
णां यथाविधि-यथारत्नाधिकं प्रहणे प्राप्तेऽपि तत्र स भूयव रक्षिष्यथ ततो वसतिं प्रयच्छाम इति ।
औत्पत्तिकी सामाचारी स्थापयति, कथमित्याह-यो यतत्र साधुभिर्वक्रव्यम्
स्य-शैक्षग्लानादेगीतार्थादेर्वा धान्यस्य दूरे अदूरे वा यत्र
संस्तारकप्रायोग्यः स तस्य तत्रावकाशे दातव्यः। नविजोइसंग गणिय,ण अक्सरेण विय किंचि रक्खामो। अप्पस्सगा असुणगा, भायणखंभोवमा वसिमो ॥ ७७ ।।
निक्खमपवेसवजण, दूरे य प्रभाविया तु धरमाणं । वयं नापि ज्योति न गणितं नाक्षराणि शिक्षयामः, न
धमतेण परिणता, चिलिमिलि दिवरत्तसुमं तु ॥३॥ वा जानीमः, नापि किंचिद् गृहादिकं रक्षामः, कि तु-भाज- यत्र सागारिको धान्यग्रहणाथै निष्कामति प्रविशति वा मस्तम्भोपमा वसामः । यथा भवतां भाजनं स्तम्भकुख्या
तमवकाशं वर्जयित्वा साधुभिरासितव्यम् ,ये वा पुनरभाविदीनि सौख्यदौस्थ्यव्यापारं न वहन्ति, एवं षयमपि भव
ताः-अगीतार्थास्ते धान्यानां दूरे स्थाप्यन्ते, परिणताः-धर्मद्विमन्तव्याः । अत एव गृहे कस्यापि कार्यस्याधिपत्ति प
श्रद्धालयः स्थिरचेतसश्च ते धान्यान्तेन पार्थेन क्रियन्ते, श्यम्तोऽप्यपश्यकाः । यदा च कोऽपि ब्रूयात्-इदं शय्या
धान्यानां वाऽपान्तराले चिलिमिलिका दातव्या। गीतार्थतरस्य कथयत, तदा वयं शुण्वन्तोऽप्यश्रोतारो मन्तव्याः।
परिणामकैश्च दिवा च रात्रौ चाशून्यं कर्तव्यम् । यचेवमभ्युपगच्छन्ति तदा स्थातव्यम् , अत एवाह- ते तत्थ समिविट्ठा, गहिया संथारगा विहीपुवं । निकारणम्मि एवं , कारण दुलभे भणंतिमं वसभा ।
जागरमाण वसंती, सपक्खजतणाएँ गीयत्था ८४॥ अम्हे वि तेलगच्चिय, यधापवत्तं च इह तुज्झे ।। ७८॥ । ते साधवस्तत्रोपाश्रये सन्निविष्टा सन्तः खाध्यायादिकं कुनिष्कारणे भावे एवं तिष्ठन्ति । अथ अशिवादो कारणे शु
वन्तीति वाक्यशेषः । तैश्च संस्तारकविधिपूर्व यथा पूर्वोक्का या वसतिदुर्ममा ततो धान्यशालायां तिष्ठन्ति, इत्थं सा-|
दोषा न भवन्ति तथा गृहीताः-गृहीतार्थाः स्वपक्षयतनायै धारणवचनं वृषभाः भणन्ति, वयं तावदत्र स्थिताः, एवं यू.
स्वपक्षविषयरक्षार्थ जाप्रतः-सजागरा वसन्ति-स्वपन्ति । यमपि यथाप्रवृत्तं दिवसदैवसिकं व्यापार वहथ। एषा गता ठाणं वा ठायंती, णिसज महवा सजागर सुर्वति । अनुवापना यतना।
बहुसो अभिवंते, वयणमिणं वायणं देमि ॥८५॥ अथ स्वपक्षयतनामाह
यथा दृढसंहननास्ते स्थानं तिष्ठन्ति कायोत्सर्ग कुर्वन्तीत्यमाम ति अन्भुवगते, भिक्खवियारादिणिग्गतमियेसु ।।
धः। अथवा-'निसिज' ति निषमास्ते सूत्रार्थमनुप्रेक्ष्यमाणाभणति गुरू सागरियं, जाउं जे कज किं धनं ।।७।।
स्तिष्ठन्ति, यश्च शैक्षादिपरिणतस्तेषां धान्यराशीनां समीपे ब.
जनि तत्र गुरवो वृषभा वा सजागराः स्वपन्तस्तथा काशितामाममित्यनुमतार्थद्योतकम् , एवं यदि सागारिकेणानुमतं
दिशब्दं कुर्वन्ति, यथाऽसौ प्रतिनिवर्तते । अथासौ बहुशोभूमम निष्प्रत्युपकारिणो भूत्वा यूयं तिष्ठत, ततस्तत्र स्था
योऽपि द्रवति ततो गुरुभिः सामान्यत इदं वचनं वक्तव्यम्तव्यम् । स्थितानां च तत्रायं विधिः-ये सर्वेऽपि मृगा श्र
आर्याः! उत्तिष्ठत येन युष्मभ्यं वाचनां प्रयच्छामि, यद्वा-तमेव गीतार्था भिक्षायां विचारभूम्यादी वा निर्गता भवन्ति;
साधु भणन्ति । आर्य ! तुभ्यमहं वाचनां प्रयच्छामि । तदा गुरुराचार्यः सागारिकमन्यव्यपदेशेन भणति , किमथमित्याह-तत्र किं धान्यं वर्तत इति ज्ञातुम् । 'जे' इति पा
फिडियं धम्म ? वा, जतणा वारेति न उ फुडं चेति । दपूरण।
माणं सोही अमो, णिच्छंको होज गमणादी ॥८६॥ सालीणं बीहीणं, तिलकुलत्थाण मुग्गमासाणं ।
फिट्टन्ति दिग्मूढतया द्वारात्परिभ्रष्टं धान्यार्थिन वा धा.
न्यभक्षणेऽभिलाषिणं साधु यतनया वारयन्ति , न पुनदिट्ठ मए समिचया, अले देसे कुडुंबीणं ॥८॥
स्तस्य संमुखं स्फुटं रूक्षवचनं ब्रुवते । कुत इत्याह-मां शालीनां ब्रीहीणां तिलकुलत्थानां-मुद्रानां माषाणां च स. स्फुटमभिधीयमानमन्यः श्रोष्यति स च श्रुत्वा अन्येषां निचया अन्यास्मन् देशे कुटुम्बिनां गृहेषु मया दृष्टाः । कथयेत्ततश्च परम्परया सर्वैरपि साधुभिर्माते-निःशकोएवं च भणिय मित्त-म्मि कारणे सो भणामि पायरियं।। निर्लज्जो भवेत् , यद्वा-शातोऽस्म्यहमिति लज्जया गमअत्थि महं समिचया, पेच्छह णाणाविहे धमे ॥ ८१ ॥
नवैहासादीनि विदध्यात् ।
कथं पुनर्वारयन्ति इत्याहएवं चाऽऽचार्येण भणितमात्रेऽपि स सागारिकः कथनकारणे क्रमप्राप्ते सस्याचार्य भणति , भगवन् ! सन्ति मे ब.
दारं न होइ एत्तो, णिद्दामताणि पुंछ अच्छीणि । हवः सनिचयाः, पश्यत-मानादिधान्यानि । एवं ध्रुवन् ह
भण जं च संकियं ते, गिएहह वेरत्तियं भंते ।। ८७॥ स्तसंशया निर्दिशति , यथा अत्र शालयः सन्ति, अत्र गो- यः-स्फिटितो धान्यार्थी वा साधुः स वक्तव्यः। आर्य ! भूमाः अत्र तिला इत्यादि ।
यत्र भवान् गच्छसि, इतो द्वारं न भवति, निद्राप्रमते घाऽ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org