________________
वसहि अभिधानराजेन्द्रः।
बसहि तेसि भावारणे लहगा , गोसे सागारियस्स सिम्मि। निर्दिश्य कथयन्ति ततः स्तेनानां प्रहणाकर्षणादयो दोषाः। लहुगा य जं च रुडो, सिड्ढे संकापदं जं च ॥६५॥ ।
अशि-श्रकथिते एतैरेव हतमिति शङ्का स्यात् , तत्र भद्र
केतरदोषा भवन्ति । यद्यसौ सागारिको भद्रका तवा अनुअथैतहोषभयात्तेषां यक्षरकादीनां वारणं न करोति, त
प्रहं मन्येत । अथेतरः प्रान्तस्ततोऽप्रीतिकादयो दोषाः। दा चतुर्लघवः ते वारिताः सन्तः प्रविश्य धान्यं भक्षयेयुरपहरेयुर्वा ततो यदि गोसे-प्रत्यो सागारिकस्य कथ
तेच भद्रकमान्तदोषेविदं प्रायश्चित्तम्यन्ति यथाऽमुकेनामुकेन रात्रौ धान्यमपहतं ततश्चतुर्लघुका- लहुगा अणुग्गहम्मि, गुरुगा अप्पत्तियम्मि कायव्वा । नि । शिष्टे कथिते सति स रुष्टः सन् ययक्षरकादीनां परि
कडुगफरुसं भणन्ते, छम्मासा करभरे छेदो ॥ ७॥ तापनादि यतो बन्धनघातनं च विशेषतः करिष्यति तनिष्प
मूलं सएज्झएसुं, अण्णवटुप्पो तिए चउके य । नं प्रायश्चित्तम् । न कथयन्ति ततश्चतुर्लघुकाः। तच साधूना. मुपरि शङ्कापदं शय्यातरः करोति नूनमेतैरपहतं यदेवं न
रत्थामहापहेसु य, पावति पारंचियं ठाणं ।। ७१॥ कथयन्ति तत्र चतुर्लघु । निःशङ्किते चतुर्गुरु ।
गाथाद्वयस्य व्याख्या प्राग्वत् । __गवादीनां वारणे दोषानुपदर्शयति
एगमणेगे छेदो, दियरातो विणास गरहमादीया । तिरियनिवारण अभिहणण-मारणं जीवघातँ णासंतो।।
जं पाविहि ति विद्धणि-गतादी वसधि भलभमाणा७२ खरिया छोभविसागणि-खरएयं तावणादीया ।। ६६ ॥
सागारिकः प्रविष्टः सन्नकषां-तेषामेवानेकेषां वा-सर्वसागवादीनां तिरश्चां मिवारणे शृङ्गादिना संयतानामभिघातो | धूनांवा, यद्वा-एकस्य द्रव्यस्यानेकेषां वा तद्व्यान्यद्रव्यामारणं वा भवेत् , तेन च निवारिता नश्यन्तो जीवानामभि- णां व्यवच्छेदं विदध्यात् । अथवा-दिवा निष्काशयति चतुर्लहनने विनाशनं च कुर्युः। त्यक्षरिका च निवारिता संयतानां
घु, रात्री निष्काशयति चतुर्गुरु, निष्काशिताश्च स्तेनश्वापक्षोभमभ्याख्यानं दद्यात् । एष श्रमणो मां प्रार्थयते , विषं वा दादिभिर्विनाशं लोकाद्वा गर्दामासादयन्ति, पते स्तेना इति दद्यात् , वसतिं वा अग्निा प्रज्वालयेत् । द्वयक्षरको वा प्र- कृत्वा निष्काशिताः। आदिग्रहणेन प्रहणाकर्षणादयो दोषाः। द्विष्टः प्रतापनादिकं कुर्यात् ।
यश्च व्यध्वम्-अध्वतो विनिर्गताः, श्रादिशब्दाद-अशिवाअथ स्तेनका येन कारणेन धान्यमपहरन्ति तवाह- दिनिर्गता वा तदीयदोषेण वसतिमलभमाना आत्मविराधनाआसनो य छाणोसवो, कजं पि य तारिसेण धरमेणं ।।
दिकं प्राप्स्यन्ति तनिष्पनम् । एते अगीतार्थानां दोषा उकाः ।
अथ गीतार्थानधिकृत्य विधिमाहनेणाण य आगमणं, अच्छह तुणिहक्कका तेणा॥६७।।
गीयत्थेसु वि एवं, णिकारणा कारणे अजतणाए। क्षणकः देवसिक उत्सवः बहुदैवसिको वा, क्षपयुक्त उत्सवः क्षणोत्सवः शाकपार्थिवादित्वान्मध्यपदलोपी समासः, क्षण कारण कडजोगिस्स, कप्पति तिविहाऍ जतणाए॥७३॥ उत्सव इत्यर्थः । स स्तेनानां प्रत्यासन्नो वर्तते । तत्र च तेषां गीतार्था अपि यदि निष्कारणं धान्यशालायां तिष्ठन्ति, तादृशेन धान्येन कार्यमस्ति । ततस्तेनानामागमनम् , ततश्च कारणे वा स्थिता यतनां न कुर्वन्ति, ततस्तेष्यप्येवमेव गीतार्थाः भणन्ति , भदन्त ! स्तेनाः समायाताः सन्ति अत- दोषाः । अथ कृतयोगी गीतार्थः कारणे तिष्ठति तदा तस्तूष्णीकास्तिष्ठत । न कल्पते साधूनामेवं ज्ञातुम् अयं चो-| स्य त्रिविधया यतनया अनुशापनादिविषयया वक्ष्यमावरक इति । अथवा-संयतैः स्तेना। आयाताः सन्तीत्यु-| या तत्र स्थातुं कल्पते।। के स्तेना ब्रुवते-संयताः तूष्णीकास्तिष्ठत अन्यथा युष्मान् ,
इवमेव स्पष्टतरमाहश्रपदावयिष्यामः। __ एवमुक्तास्तैः किं कर्तव्यमित्याह
निकारणम्मि दोसा, पडिबंधे कारणम्मि निहोसा। गहियं च तेहि धम, घेत्तूण गता जहिंसि गंतव्वं । ।
ते चेव अजतणाए, पुणो वि सो लग्गती दोसे ॥७॥ सागारिओ य भणती,सउणी वि तिरक्खतीणेइं॥६॥
धान्यप्रतिबद्धे गृहे निष्कारणे तिष्ठतामेते दोषा मम्तम्याः।
भारणे त यतनया तिष्ठन्तो निदापाराभथ कार स्थितो बतगृहीतं च तैः स्तेनकैर्धान्यम् ,गृहीत्वा च ते. गतास्तत्रस्थाने यत्र तेषां गन्तव्यम् । सागारिकश्चात्मीयकार्येण प्रभा
कपत्ति ततस्ते एक पूर्वोक्ता दोषाः खगन्ति । ते समागतो मुद्राभेदं दृष्य भणति-भगवन् ! शकुनिकाs
किं पुनस्तकारसमिताहपि पक्षिण्यपि तावदात्मनो नीडमाश्रयं रक्षति , भवद्भिः अद्धाण निग्गतादी, तिक्कुले बग्गिऊस असतीए। पुनरेतदपि न रक्षितमिति भावः ।।
गीतत्था जतणाए, वसंति तो धमसालाए ॥७५ ॥ रासी ऊणे दटुं, सव्वं णीतं व धमखेरिं वा ।। अध्वनिर्गतादयविकृत्वः-श्रीन् बारान् विशुद्धा वसति मा. केण इमं तेणेहि, सिद्वे भद्देतर इमं तु ॥६६॥
गयित्वा यदि न प्राप्नुवन्ति तदा गीताथी यतनया धाम्यसन्-सागारिकस्तत्र धान्यरासी ऊनान्-तुच्छान् दृष्टा सर्व
शालायां वसन्ति । धान्य नीतमपहृतं विलोक्य, यद्वा-धान्यस्य खेरि परिशार्टि
तामेव यतनामाहइटा पृच्छति-केनेदमपहृतम् ? साधवोबुखते-स्तेनैः । स भूयः
तुसघनाई जहि यं, णिप्पडिपरिसाडिया या होति । पृच्छति, के पुनः स्तेनाः, ततो यदि नाम्ना वर्णेन वयसा वा तेसुं पढम ठायति, तेसऽसतीदंतखओसं ॥ ६॥
२०४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org