________________
ततश्च
बसहि अभिधानराजेन्द्रः।
वसहि यथाऽह
इतरथाऽपि च अस्माकं गृहे भिक्षां वा बलिं वा देवताअणुहूया धमरसा, णवरं मोतूण सेडगतिलाणं । निवेदनमुद्धरितं न गृहीथ, अत इदानीं संसारसागरात्ताकाहामि कोउहल्लं, पासुत्तेसुं समारो ॥ ५४॥ रितोऽस्म्यहम् , अन्येनापि येन भवतामर्थः-प्रयोजनं तद्भअनुभूनास्तावदपरेषां धान्यानां रसाः, नवरं ' सेडगतिला
गवन्तः छन्देन-स्वेच्छया गृहीध्वम् । णं' ति श्वेतकतिलानां रसं मुक्त्वा , अत एव तद्विषयं लहुगा अणुग्गहम्मि य, अप्पत्तिग धम्मकंचुए गुरुगा। कौतुकमभिलाषं करिष्यामि, पूरयिष्यामीत्यर्थः । एवं विचि
कडुगफरुसं भयंते, छम्मासा करभरे छेदो ॥ ६०॥ म्त्य शेषसाधुषुप्रसुप्तेषु समारब्धवाँस्तान् तिलान् भक्षयितुम् ।
यद्येवं भद्रकोऽनुग्रहं मन्यते तदा चतुर्लघवः । अथ प्राततश्च
न्तोऽसौ ततोऽप्रीतिकं कर्यात् , एते धर्मकञ्चुकप्रविष्टा लोविगयम्मि कोउहल्ले, छद्रव्वतविराहण त्ति पडिगमणं ।। कं मुष्णन्ति एवमधीतिके चतुर्गुरवः । अथासी कटुकपवेहाणस ओहाणे, गिलाण सेहेण वा दिट्टो ॥ ५५॥ । रुषम्-चारस्त्व घिग मुण्ड ! दुरात्मान्नत्यादि वच
रुषम्-चौरस्त्वं घिग् मुण्ड ! दुरात्मन्नित्यादि वचनं भणन्ति विगते-व्यतीते सति कौतुके षष्ठवतस्य विराधना मा भूत्.
तदा पड़गुरवः । अथैवं ब्रूयात्-आहारे करभरभग्नरस्माएकवतभङ्गे च सर्वव्रतभङ्ग इति कृत्वा प्रतिगमन-भूयोऽपि
भिरिदानीं श्रमणकरो वोढव्यः तदा छेदः प्रायश्चितम् । गृहवासाश्रयणं कुर्यात् । वैहायसं-विरमणमभ्युपगच्छे- मूलं सइज्झएसु, अणवटुप्पो तिए चउक्के य । त् , अवधावनं संविनविहारं कुर्वीत पार्श्वस्थादिवि रत्थामहापहेसु य, पावति पारंचियं ठाणं ।। ६१ ॥ हारमाद्रियेत इत्यर्थः । अथवा-स संयतस्तिलभक्षणं विद- 'सइज्झका' नाम सहवासिनः प्रातिश्मिका इत्यर्थः,तैःधानो ग्लानो वा शैक्षण वा हो भवेत् ।
रिक्षातं यथा श्रमणैर्धान्यं स्तैन्येन भक्षितं ततो मूलम् । अथ
त्रिकेषु या चतुष्केषु वा साधूनां स्तेनबादः प्रसरमुपगतः तदट्टण वा गिलाणो, खुधितो भुंजेज जा विराधणता । तोऽनवस्थाप्यम् । अथ रथ्यासु पथि वा स्तैन्यापयशः समु
च्छलितं ततः पागश्चिकं स्थान प्रायश्चित्तं प्राप्नोति । एमेव सेहमादी, मुंजे अप्पच्चयो वासिं ॥ ५६ ॥ तं साधु तिलान् भक्षयन्तं दृष्ट्वा ग्लानः क्षुधितः सन् तान्
अथ कटुकपरुषकरभरपदानि व्याचष्टेतिलान् भुजीत, ततश्चापथ्यसेवनतया तस्य परितापनादि
चारित्ति कडुय दुम्मु-डितो ति फरुसं हो त्ति पन्चइओ। का विराधना, तनिष्पन्न प्रायश्चित्तम् । एवमेव शैक्षादयोऽ ममणकरो वोढव्यो, जातो म्हेकरभरहताणं ।। ६२ ।। ऽपि तं तिलान भुजानं दृष्ट्वा तथैव भुञ्जीरन् । अप्रत्ययो वा। चौरस्त्वमित्यादि वचनं कटुकम् , यतु दुर्मुण्ड इति वा ह. तेशं भवेत् , यथैतन्मृपा तथाऽन्यदप्यमीषामेवंविमिति । । तोऽसि प्रवाजित इति वा वचनं तत्परुष मन्तव्यम्, तथा उडाहं च करेजा, विप्परिणामो व होज सेहस्स। | स शय्यातरो यात्--अस्माकं करभरहतानां संप्रति श्र
मणानां करो योढव्यः संजातः । एषा स्वपक्षविषया श्रयगेण्हतेण व तेणं, सब्बो भुंजो समारद्धो ।। ५७ ।।
तनाऽभिहिता । स शैतस्तं तिलान् भक्षयन्तं विलोक्य परापरजनेभ्यः
अथ परपक्षविषयामयतनामाह-- कथयन् उडाहं कुर्यात् , विपरिणामो वा शैक्षस्य भवेत् ,विप
परपक्वम्मि अजयणा,दारे उ अवंगुतम्मि चउलहुगा । रिणतश्च सम्यक्त्वं चारित्रं लिङ्गं वा परित्यजेत् । तेन च साधुना गृह्णता भक्षयता सर्वोऽपि तिलपुञ्जः खादितुं स
पिहणो वि होति लहुगा,जं ते तसपाणघातो य ।। ६३ ।। मारब्धः।
मनुष्यगवादयो ये असंयतास्ते परपक्षास्तद्विषया श्रयत
ना भाव्यते । इह कोलिकादि जीवविराधनाभयाद्यदि द्वारफेडिय मुद्दा तेणं, कजे सागारियस्स अतिगमणं ।
मपावृतं करोति; न स्थगयतीत्यर्थः ततश्चतुर्लघवः । अथ
द्वारस्य पिधानं कुर्वन्ति तदाऽपि चतुर्लघु । यन्त्रे 'च' तदाकेण इमं तेणेहि, तेणाणं आगमो कत्तो ॥ ५८ ॥
कारके वा संचारिमाणामुद्देहिकादीनां प्रसप्राणिघातो भवतिलपुञ्जस्य या छगणलेपादिना मुद्रा कृताऽसीत् सा | ति तनिष्पन्नं प्रायश्चित्तम्। तेन तिलान् भक्षयता स्फेटिता-अपनीता, तत्र क्वचित्का
गोणे य साणमादी, वारणलहुगा य जं च अधिकरणं । ये सागारिकस्य-शय्यातरस्यातिगमनं प्रवेशो भवेत् । इष्ट
खरए य तेणए य, गुरुगा य पदेसो जं च ॥६४ ।। श्व तेन खण्डिस्तिलपुञ्जः । ततः पृष्टं केनेदं धान्यं विलुतम् ?, साधवो भणन्ति स्तेनैः । सागारिकः प्राह-स्तेनाना
अपिहिते द्वारे गौः प्रविष्टो धान्यं भक्षयेत् ,श्वानो वा श्रादि
शब्दान् मार्जारो वा प्रविश्य धान्य विकिरेत् , 'वारमा ति तेच मागमनं कुतो मद्गृहे संजातो येनास्माभिन ज्ञात इति । तेन सागारिकेण चेतसि निश्चितम्-नूनमैतैरेव भुक्तमिदं धान्य
यदि वार्यन्त तदा चतुर्लघवः,ते च वारिताः प्रतिनिवृत्त्य व्रजमिति । स च भद्रको वा स्यात् ,प्रान्तो वा।
न्तो हरितमर्दनारूपं यदधिकरणं कुर्वन्ति तनिष्पन्नं प्रायश्चि
तम् । चशब्दादन्तरायं च तेषां कृतं भवति। तथा शय्यातरस्य भद्रकस्तावदिदं घूयात्
यद् यक्षरकम्-दासदासीरूपम् ,ये च स्तेनका धान्य हतुकामा इहरह वि ताव अम्हं,भिक्खं व बलिं च गिण्हह ण किचि ।।
ते यदि वार्यन्ते तदा चतुर्गुरुकाः. ते च वारिताः प्रद्वेषतो यएपिंह खु तारिओ मी, गिरोहह छंदेण जो अट्ठो ।।५६॥ | दभ्याख्यानपरितापनादिकं करिष्यन्ति तनिष्पन्नं प्रायश्चित्तम्।
ततश्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org