________________
वसहि
अभिधानगजेन्द्रः।
बसहि गीतार्थस्य । सूत्रं तु पुनः गीतार्थविषयं द्रष्टव्यमिति वा-| गीतार्था बसत्यनुज्ञापनाविधिमजानन्तो युवन्ति, निधिक्यशेषः । वृ०२ उ०। (अथ राशीकृतादिपदानां व्याख्यानं | न्तस्त्वमत्रार्थे भव, वयं रात्रिमपि प्रहरकेण जागरि'रासि' शब्देऽस्मिन्नेव भागे गतम् ।)
ष्यामः । अतः
जोतिसणिमित्तमादी, छंदं गणियं च अम्ह साधेत्था । अगीयस्स न कप्पइ, तिविहं जयणं तु सो न जाणाइ।।
अक्खरमादी डिंभे, गाधिस्स व अजतणा सुणणा ४६/ भएणुमाए जयणं, सपक्खपरपक्खजयणं च ॥४४॥
ज्योतिषनिमित्तम् आदिशब्दादन्यदपि गन्धर्वविद्यादिकम् , अगीतार्थस्य प्रस्तुतसूत्रविषयभूतं वस्तुं न कल्पते,यतोऽसौ
तथा छन्दःशास्त्रम्,गणितशास्त्रं वा यद्यस्माकं कथयिष्यथात्रिविधां यतनांन जानीते। तद्यथा-अनुशापनायतनाम् , स्व
क्षराणि वा-लिपिविज्ञानम् , तत प्रादिशम्दाद-व्याकरणापक्षयतनाम्, परपक्षयतनांचेति । तिस्रोऽप्येता वक्ष्यमाणस्व
दिकं वा यद्यस्माकम् , डिम्भानि-बालकानि प्राहयिष्यथ,तरूपाः। परः प्राह-अगीतार्थेनापि तावत्सूत्रमधीतम् , अतः |
तस्तिष्ठन्तु भवन्तः । इत्येवं वसतिस्वामिनोक्ने सति यदि कथमसौ न जानीते ? उच्यते-इह सर्वेषामप्यागमानामर्थप
ते अगीतार्थाः तत्प्रतिशृण्वन्ति, प्रामम् कथयिष्यामो प्राहरिशानमाचार्यसहायकादेवोपजायते, न यथाकथंचिद्, उक्तं
यिष्यामो वा इत्यनुमन्यन्ते, ततोऽनुज्ञापनया भयतना:च-"सत्स्वपि फलेषु यद्धन्, न ददाति फलान्यकम्पितो वृक्षः।।
ता भवति। तद्वत्सूत्रमबुद्धे-रकम्पितं नार्थवद्भवति ॥१॥"।
तत्र चामी दोषाःइहमेवाहनिउणो खलु सुत्तत्थो,ण हु सक्को अपडिबोधितो गाउं ।
अएणुएणवण अजतणा, एए सागारिए घरे चेव ।
तेसि पि य वीयत्तं, सागारियवजियं जातं ॥ ५० ॥ ते सुणह तत्थ दोसे, जे तेसि तहिं वसंताणं ॥ ४५ ॥ निपुणः-सूक्ष्मः खलु सूत्रस्यार्थो भवति, अत एव न शा
एवमयतना अनुज्ञापनया, तत्र तेषु स्थितेषु सागारिकश्चिस्त्रस्य वाऽऽचार्येणाप्रतिबोधितः सम्यग् परिशातम् , अतो
न्तयति, एते साधवस्तावन्मदीयं धान्यगृहं रक्षम्ति । अतः गीतार्थः सूत्रमात्रेण पठितेन न यतनामवबुध्यते अथ तेषाम
अस्मादहं स्वजनादिकार्येण गच्छामीति परिभाष्य कुत्रचि. गीतार्थानां तत्र बीजाकीसोंपाश्रये वसतां ये दोषा भवन्ति
द् प्रामादौ प्रवसति । प्रोषिते च तस्मिन् गृह एव वा तान् शृणुत।
निश्चिन्ततया धान्यानां व्यापारमवहमाने तेषामपि संयअॅगीयत्था खलु साहू-णवरि दोसे गुणे अजाणता।।
तानां प्रीतिकं भवति । साधुः सागारिकवर्जितं जातम् । रमणिअभिक्खगामो, ठायंतष्ह धमसालाए ॥ ४६॥
अस्या एव गाथायाः पूर्वार्द्ध व्याचएअगीतार्थाः खलु केचनसाधवः साधुक्रियासु यताः नवरं के| तेसु ठिएसु पउत्थो, अत्यंतो वाऽविण वहती तत्ति। बलं सदोषाया निर्दोषाया वा वसतेरनुसापने दोषान् गुणा- | जति वि य परिसितुकामो,तह वि य ण व एति भतिगंतु।५१ न अजानन्तः कापि ग्रामे भैक्षं प्रभूतं लम्ध्या भिक्षया रमणी
तेषु-संयतेषु स सागारिको निश्चिन्ततया प्रोषितो गृहे वा योऽयं ग्राम इति कृत्वा अथानन्तरं धान्यशालायां तिष्ठति ।
तिष्ठन् धान्यानां तप्ति व्यापारं न वहति । यद्वा-धान्य इदमेव स्पष्टतरमाह
संलाभयितुं यद्यप्यसौ तत्र प्रवेष्टकामः तथापि न गन्तुंरमणिज्ज भिक्खगामो, ठायामो तहेब वसहिझोसेहि । न प्रवेष्टुं शक्नोति । धमधराणुलवणा, जति रक्खह देसु तो भंते ॥ ४७॥
कुत इति चेदुच्यतेकश्चिदगाताथः गच्छे प्रामानुग्रामिक विरहन् कमाप
संथारएहि य तहिं, समंततो आभिकिम्म विइकिमं । प्रामं संप्राप्तः । तत्र बहिः-देवकुलादौ स्थित्वा भिक्षार्थ पर्यटन प्रभूतमिष्टं भक्षं लब्धवान् , ततस्तैः साधुभिः प
सागारितो ण एती, दोसे य तहिं ण जाणाति ॥५२। रस्परमुक्त रमणीयोऽयं ग्रामः, अत इहैव मासकल्पं तिष्ठा
संस्तारकैस्तत्रोपाश्रये समन्ततः आभिकासे परिपाच्या प्र. मः । परं वसतिरद्यापि न गवेषितो, अतस्तं 'झोसेहि'
सूतैर्मालितम् , व्यतिकीमें तैरेवानुपूलं प्रभूतैव्याप्तं दृष्ट्रा त्ति देशीवचनत्याद्वेषयत । ततस्तैर्वसतिं प्रत्युपेक्षमाणैः
सागारिको नैति-न आगच्छति, ततो ये तत्र धान्यपरिशटना. कस्याप्यगारिणो धान्यगृहं दृष्टम् । ततस्तस्यानुशापना -
दयो दोषास्तानसौ न जानीते । गता अनुशापनया प्रयतना। ता । गृहपतिः प्राह-यदि तदन्तर्मदीयं धान्यगृहं तस्करगवा
अथ संयतलक्षणविषयां यतनामाहदिभिरपाहियमाणं रक्षत ततोऽहं प्रयच्छाम , नान्यथा। ते तत्थ समिविट्ठा, गेहिय संथारगा जहिच्छाए । अपि च
णाणादेसी साधू, कासइ चिंता समुप्पामा ।। ५३ ।। वसही रक्खणविग्गा, कम्मं न करेमोणेव पवसामो ।
ते अगीतास्तत्रापाश्रये सन्निविष्टाः-स्थिताः यरच्छया णिवितो होहि तुमं, अम्हे रत्तिं पि जग्गामो ॥४८॥ च तैस्तत्र संस्तारका गृहीताः . न गणावच्छेदकेन, यथा षयमस्या वसतेान्यशालारूपाया रक्षणे विग्नाः सन्तः रत्नादिकं प्रदत्ता इति भावः । नानादेशीयाश्च तत्र साधकृष्यादिकं कर्मापि न कुर्महे, न च सुहदादिभिरामन्त्रिताः | वस्तेषां मध्ये 'कासह'त्ति कस्यचिच्छन्दधर्मणः चिन्ता कापि विधाहादी कार्ये प्रामान्तरे प्रवसामः । ततस्ते अ-| समुत्पना।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org