________________
वसहि श्रभिधानराजेन्द्रः।
वसहि इयं विधाऽपि पुरस्तादभिधास्यते । प्रकारान्तरेण विक्खिरणम्मि वि लहुआ,तत्थ विप्राणादिणो दोसा।१८ प्रायश्चित्तमाह
द्वितीयपदे-कारणे श्रध्वनिर्गमनादौ शुद्धोपाश्रयालाभे वा उक्खित्तमाइएसुं, थिराथिरेंहिं तु ठायमाणस्स ।
विप्रकीरणे उपाश्रये तिष्ठन्ति । कथमित्याह-पूर्व वृषभा दण्डपणगादी जा भिन्नो, विसेसितो भिक्खुमाईण॥ १५॥ प्रोञ्छनकं गृहीत्वा तत्र गत्वा यतनया यथा तेषां साहारणम्मि गुरुगा, दसादिगं मासे ठाति समणीणं । बीजानां परितापनादि न भवति तथा प्रमृज्य ततः सबाल - मासो विसोसितो वा, लहुओ साहारणो गुरुगा ॥१६॥
वृद्धमपि गच्छमानीय यथालन्दं तिष्ठन्ति । यदि प्रमार्जनायो उत्क्षिप्तादिषु स्थिरास्थिरभेदभिन्नेषु तिष्ठतां भिक्षुप्रभृतीनां
विविधानां बीजानां विकरणमितस्ततो विक्षेपणं कुर्वते पञ्चकादारभ्य भिन्नमासं यावत्तपःकालविशेषितं प्रायश्चित्तम्
तदा लघुमासः प्रायश्चित्तम् , तत्राऽप्यविधिप्रमार्जने आशातद्यथा-उत्क्षिप्तेषु स्थिरसंहननिषु लघवः रात्रिन्दिवानि,
दयो दोषाः। विक्षिप्तेषु स्थिरेषु तिष्ठतो लघु दश रात्रिदिवानि, अस्थिरेषु
अथैतदेव स्पष्टयतिलघु पञ्चदश रात्रिन्दिवानि, व्यतिकी मेषु स्थिरेषु तिष्ठतो गीया पुरा गंतु समिक्खियम्मि, लघु पञ्चदश रात्रिन्दिवानि,अस्थिरेषु लघु विंशती रात्रिन्दि
थिरे य मज्झे तु महाथिरे वा । बानि,विप्रकीर्णेषु स्थिरेषु लघु विंशती रात्रिन्दिवानि.अस्थि
साहड्डमेगं तु वसंति लएहं, रेषु लघु पञ्चविंशती रात्रिन्दिवानि, एतत्सर्वमपि प्रायश्चित्तं भिक्षोस्तपसा कालेन च लघुकम् । वृषभस्य कालेन गुरुकम्,
उक्कोसयं जाणिय कारणं वा ॥१६॥ उपाध्यायस्य तपसा गुरुकम् , प्राचार्यस्य तपसा कालेन च केचिदध्वनिर्गतादयः साधवो विवक्षितग्रामं प्राप्ताः , तत्र गुरुकम् । एतत्प्रत्येकीजविषयप्रायश्चित्तंमुक्तम् ।साधारणवी- च गीतार्थाः पुरतो गत्वा त्रिकृत्वः शुद्धां वसति समीजेषु त्वेतदेव गुरुकं कर्त्तव्यम्। गुरुपञ्चकादारभ्य गुरुपञ्चविंश- क्षन्ते-प्रत्युपेक्षन्ते । यदि तथा समीक्षिते न प्राप्यते तदा शातिकाम्तमित्यर्थः । श्रमणीनां तु लघुदशरात्रिन्दिवेभ्यः प्रारब्धं ल्यादिबीजेषूत्कीरणेषु प्रथमं स्थिरसंहननिनः तिष्ठन्ति । तदलघुमासे तिष्ठति । तत्रापि भिक्षुएमा उभयलघुकम् , अभिषे. भावे अस्थिरसंहननिनः तिष्ठन्ति । तानि च बीजानि यतनया कायाः कालगुरुकम् ,गणावच्छदिन्यास्तपोगुरुकम् ,प्रवर्तिन्या प्रमृज्य एकान्ते सहरन्ति-संस्थापयन्ति , संहत्य च तत्र उभयगुरुकम्। एवं प्रत्येकबीजविषयमुक्तम,अनन्तबीजेषु तु ए. जघन्यं वा मध्यम वा यथालन्दं वसन्ति। कारणं वा सद्गुरुदशरात्रिदिवेभ्यः प्रारब्धं गुरुमासान्तं बक्तव्यम्। अथ- अध्वपरिश्रमादिकं ज्ञात्वा उत्कृष्टयपि यथानन्दं वसवा-भिक्षुप्रभृतीनां चतुर्मामप्यविशेषणोमांदिषु चतुर्वपि तपः- न्ति । अत्र पाठान्तरम्-'साहटुमेगं तु' त्ति तानि बीकालविशेषिते मासगुरुकः, उत्कीर्णषु तपसा कालेन च ल- जानि संहत्य तत एकमिति जघन्यं यथालन्दं बसन्ति । घुकःविकीर्मेषु कालेन गुरुकः,व्यतिकीषु तपसा गुरुकः,श्र- शेष प्राग्वत् । उत्कीर्णानामभावे विकीरणेषु, तेषामभावे व्यमन्तबीजेष्यप्युत्कीर्मादिष्वेवं तपःकालविशेषितं मासगुरुकम्। तिकीरणेषु, तदप्राप्तौ विप्रकीर्णेष्वपि तिष्ठन्ति । तत्रापि प्रथद्विविधा च विराधना-संयमात्मविषया मन्तव्या। तत्र सं. मं प्रत्येकेषु, ततः साधारणेष्वपि अधः क्रमेण तिष्ठन्ति । ततो यमविराधना निर्गच्छन् या प्रविशन् वा बीजानां सट्टनं | मासलघु संयतीनामप्येवमेव द्वितीयपदं मन्तव्यम्। परितापनमपद्रावणं वा कुर्यात् । ये च तदाश्रिताः प्राणिन
अह पुण एवं जाणिज्जा, नो उक्खित्ताई नो विक्खित्ताई स्तेषामपि साहनादिकं कुर्यात् । तन्निष्पन्नं प्रायश्चित्तम् ।।
नो विकिनाई नो विप्पकिमाई रासीकडाणि वा पुंजकडाअधात्मविराधनां भावयति
णि वा भित्तिकडाणि वा कुलियकडाणि वालंछियाणि वा सालि जब अच्छि सालुग, निस्सरणं मासमुग्गमादीसुं।
मुद्दियाणि वा पिहिताणि वाकप्पइ निग्गंथाण वा निग्गसुस्सू गुज्झकुतूहल-विप्पइरण मास निस्सरणं ॥१७॥ ।
थीण वा हेमंतगिरहासु वत्थए ॥२॥ तत्र स्थितानां साधूनां शालियवाः शालूकाश्चाक्षणोः प्रविशन्तीति प्रविष्टश्चक्षुषी अनागादस्य वा अगाढस्य वा परि
अथ पुनरेवं जानीयात् , तानि शाल्यादीनि बीजानि तत्रो ताप्यते । तथा-माषादिषु विप्रकीर्णेषु गमनागमने विराधना |
पाश्रये नोत्क्षिप्तानि नो विक्षिप्तानि नो विकीर्णानि नो विप्र. निस्सरणे प्रस्खलनं भवति , ततश्च हस्तभङ्गादयो दोषाः ।। कोरर्णानि किं तु राशीकृतानि वा पुजीकृतानि वा भित्तीअत्र दृष्टान्तः-" एगो अगारो चिंतेह-जा सुस्सूगाए
कृतानि वा कुलिकाकृतानि वा लाञ्छितानि या मुद्रितानि गुज्झोरगाह पच्छामि, ताहे मासा श्रागमणनिग्गमणपहे वि-|
वा पिहितानि वा तत एवं कल्पते निर्ग्रन्थानां वा निम्रप्पकिन्ना, सा तत्थ वञ्चन्ती फिसलिया । गलियबसणाइ पडि
स्थीनां वा हेमन्तग्रीष्मेषु वस्तुम् , इति सूत्राक्षरार्थः। या"इदमेवाह 'सुस्सू' इत्यादि श्वभूसंबन्धि यद्गुह्य तदवलो.
अत्र भाष्यम्कने यत् कुतूहलं तद्वशान्माषाणां विप्रकिरणं तत्तस्याः रासीकडा य पुंजे, कुलियकडा पिहितमुद्दिया चेव । वश्वाः निस्सरणे प्रस्खलनमभवत् । एवं तत्र स्थितानां
ठायंतगाण लहुगा, कास अगीतत्थसुत्तं तु ॥२०॥ साधूनामप्यात्मविराधना भवेत् ।
यत्रोपाधये राशीकृतानि कुलिकाकृतानि पिहितानि मुद्रिद्वितीयपदमाह
तानि चशदाद-भित्तीकृतानि लाञ्छितानि च बीजानि तत्र. बियपयकारणम्मि, पुचि वसभा पमज जतणाए। । तिष्ठतां चचतुर्गुरुकाः कस्य पुनरेतत्प्रायश्चित्तम्, उच्यते-म.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org