________________
वसहि
बसहि
अभिधानराजेन्द्रः। अथवोत संबन्धस्य प्रकारान्तरताघोतके प्रथमोद्देशक प्र- अथव-चतुःशालादिगृहेषु यत्रोपाश्रयेष्वपवरकेषु वा थमे प्रलम्बसूत्रे विस्तरेण प्रलम्बान्युपवर्मितानि तानि न भो- इटिकादिमयेसु वा काष्ठकेषु वा मृत्तिकामयेषु वा धान्यानि क्लव्यानीति प्रतिषिद्धानि, अतो द्वितीयोद्देशकेऽपि प्रथमसूत्रे नित्यस्थगितानि तानि सदा पिहितानि अभोग्यानि-परितेषामेव प्रलम्बानां रक्षार्थ तै:जाख्यैः प्रलम्बैः सह वा भोगरहितानि तिष्ठन्ति । तत्र ये शेषा अपवारकाः-कोष्ठसमवस्थानं निवारयति
कास्तेषु निवासं निवारयति । अवि य अणन्तरसुत्ते, उवस्सतो अधिकते णिसी जत्थ । क पुनस्तर्हि वस्तु न कल्पते इत्याहसमणाय न निग्गंतुं, कप्पति अह तेण जोगो उ॥३॥ सालीहिं बीहीहि, तिलकुलत्थेहिँ विपकिन्नेहिं । अपि चेत्यभ्युच्चये, म केवलं पूर्वोक्त सम्बन्धद्वयं तृती- आइएणे वितिकिस्मे, अहलंदं ण कप्पती वासो ॥११॥ योऽपि सबन्धोऽस्तीति भावः । पूर्वसूत्रस्याधस्तादनन्तरसू
शालिभिः प्रीहिभिः तिलैः कुलत्थैरुपलक्षणत्वात् मुद्रमाषा-"नो कप्पा निग्गन्थस्स एगागियस्स राओ वा वि- दिभिश्च विप्रकीर्व्यतिकीरणरुपलक्षणत्वाद्विकीरणैश्च संकु थाले वा" इत्यादिलक्षण उपाश्रयः, यत्रैकाकिनां निशि-रा. | ले उपाश्रये निग्रेन्थानां निर्ग्रन्थीनां च यथालन्दमपि कालं ी विचारभूम्याद्यर्थ न निर्गन्तुं कल्पते । अथायं तेन सूत्रेण न कल्पते वासः । एषा श्रीभद्रबाहुस्वामिकृता गाथा, असह योगः-संबन्धः, इत्यनेकैः संबन्धैरायातस्यास्य व्या- नया सूत्रपदानि संगृहीतानि आकीरणग्रहणेन च उत्क्षिख्या-उपाश्रयस्य या अन्तर्वगडा-वगडाया अभ्यन्तरम् ,तथा सपदम् , विकीरणग्रहणे तु विक्षिप्तपदं गृहीतं मन्तव्यम् । श्रप्रतिश्रयमध्यं वा स्यात् , प्राङ्गणं वा । तो सालीनि व' त्र परः प्राह-ननु जातिवाचकाः शब्दास्ते चात्र शालिरित्या त्ति शालिबीजानि वा व्रीहिबीजानि वा । एवं मुद्रमापतिल-| दिपदैरेकवचननिर्देशेन व्यवाहियमाणा उपलभ्यन्ते ततः किकुलत्थगोधूमयवयवयवैरपि तदीजान्युच्यन्ते । यवयवा-यव- मयमत्र शालिभिर्जीहिभिरित्यादिबहुवचननिर्देशः कृतः। विशेषास्तवीजामि वा । पतानि बीजानि यत्रोपाश्रये उरिक्ष
उच्यतेतानि वा विक्षिप्तानि वा व्यतिकीयानि वा विप्रकी
सालीहिं बीहीहि व, इति उत्ते होति एतदुत्तं तु । एर्णानि वा तत्र नो कल्पते तदा निर्ग्रन्थानां वा यथालन्दमपि वस्तुम् । इह- यथालन्दं त्रिधा-जधन्यम् , मध्यमम् ,
सालीमादीयाणं, होंति पगारा बहुविहा उ ॥ १२ ॥ सत्कृष्टं च । यावता कालेनोदकाो हस्तः शुष्यति तज्जघ
शालिभिर्वा ब्रीहिभिर्वा इत्युक्त एवं बहुवचननिर्देशे कृते ग्यम्,पश्चरात्रिन्दिवासूत्कृष्टम् ,तयोरपान्तराले सर्वमपि मध्य
एतदुक्तमभिहितं भवति, शाल्यादीनां धान्यानां बहुविधाःमम् । अत्र जघन्यमध्यमयोः सूत्रावतारः। अपिशब्दः ‘सं-| बहुप्रकारा भवन्ति-तद्यथा-कलमशालिमहाशालिरित्यादि । भावनायाम् , जघन्यमपि मध्यममपि यथालन्दं नो कल्पते
उत्क्षिप्तादिपदानां व्याख्यानमाहवस्तुम् , किं पुनः उत्कृष्टमिति भाकपत्र चोरिक्षप्तादीनि __ उक्खित्तभिमरासी, विक्खिामा तेसि होति संबंधो। पदानि भायगाथयैव व्याख्यास्यन्ते इत्यभिप्रायेण च व्या. वितिकिलो सम्मेलो, विवइस्ले संघडं जाण ॥ १३ ॥ स्यातानीति सूत्रसंक्षेपार्थः । पृ०२ उ० ।
उत्क्षिप्तानि नाम येषां धान्यानां राशयो भिन्नाः, विक्षिअथ कोऽसावुपाश्रयो यस्यैषा वगडा वर्णिता । उच्यते- तानि नाम ते एष धान्यराशयो भिन्नाः, परमेकतः संबुद्धाः, वलया कोट्ठागारा, हेट्ठा भूमी य होइ रमणिजा।
अत एवाह-विक्षिप्तपदे व्याख्यायमामे तेषां भिन्नराशीनां सं
बन्धो भवति । व्यतिकीएर्णानि तु सर्वाण्यपि धान्यान्येकतः बीएहि विप्पमुको, उवस्सो एरिसो होइ ॥८॥
संमिलितानि । आह च-व्यतिकीएर्णपदे तेषां धान्यानां संमी वलयानि-कटपल्ल्यादीनि कोष्ठागाराणि च सुप्रतीतानि | लको भवति । विप्रकीरार्णानि तु सर्वतः संस्तृतानि पुष्पप्रयत्र भवन्ति, अधस्ताच्च तत्र भूमिर्भवति रमणीया-बी-| करवत् । यत एवाह-विप्रकीरणपदे संस्कृतं विप्रकीर्ण जाजायभावेन प्रशस्या, ईदृश उपाश्रयो बीजैर्विप्रमुक्तो भवति।। नीयात् । इदमेव व्याख्यानयति
अथात्र बीजाकीरणे प्रतिश्रये तिष्ठन्तीति प्रायश्चित्तमाहकडपल्लाणं समा, तणपल्लाणं च देसीतों वलिया । बीयाई आइल्ले, लहुओ मासो उ ग़ायमाणस्स । हिप्पडिसाणिमभुजं-तगा य कयभूमिकम्मंता ॥६॥ प्राणादियो य दोसा, विराधना संजमाऽऽताए ॥१४॥ देशीतो देशीभाषामाश्रित्य कटपल्ल्यानां तृणपल्यानां च व
'बीयाइ' ति आदिशब्दः-स्वगतानकभेदसूचकः, ततलयानीति संज्ञा तेषां मालेषु बद्धेषु धान्यानि क्रियन्ते, ता- श्व-बीजैः शाल्यादिभेदादनकप्रकारैराकारणे उपाश्रये तिष्ठनि च यत्र निष्परिशायीमि परिशाटरहितानि अभुज्यमानानि त प्राचार्यादेलधुमासः प्रायश्चित्तम् । अयं च तपःकालश्रव्यापार्यमाणानि । तथा कृतं भूमिकर्म-छगणलेपनादिकर्म विशेषितः । तद्यथा-आचार्यस्य तपसा कालेन च गुरुअन्तेषु प्रान्तप्रदेशेषु येषु तानि कृतभूमिकर्मान्तानि, अधस्ता. का, उपाध्यायस्य तपसा गुरुकः, वृषभस्य कालेन गुरुको, च भूमिकाबीजादिविप्रमुक्तानि, ईदृशे प्रतिश्रये वस्तुं कल्पते।
भिक्षोस्तपसा कालेन च लघुकः, एतत्प्रत्येकबीजविषयं प्राअथ कोष्ठागाराणि व्याचले
यश्चित्तमुक्तम् । अनन्तबीजेष्वप्येवमेव नवरं मासलघुस्थाने चाउस्सालघरेसु य, जत्थोवरि कोट्ठएसु धमाई ।
मासगुरुकम् । संयतीनामपि प्रवर्तिनीगणावच्छेदिन्यमिषेका
मिक्षुणीनामेवमेव वक्तव्यम् आझादयश्च दोषा भवन्ति । तथा पिच्चट्ठइतमभोगा, तेसु निवासं निवारेइ ॥१०॥ । विराधना संयमे, आत्मनि च मन्तव्या।
२४३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org