________________
वसहि अभिधानराजेन्द्र: ।
वसहि पिधीयमाने अपाब्रियमाणे वा भवेत् । परिमन्थश्च सूत्रा-1 एकेम्मि उठाणे, चउरो मासा हवंति उग्घाया। व्याघातो भूयो भूयः पिदधतामपावृण्वतां च भवति ।
आणाइणो य दोसा, विराहणा संजमाऽऽयाए ॥२२८। एतामेव नियुक्तिगाथां व्याख्यानयति
द्वारमस्थगयतामनन्तरोता एकैकस्मिन् प्रत्यनीकप्रवेशादौ घरकोइलिया सप्पो, व संचाराई य होति हेट्वरि । स्थाने चत्वारो मासा उद्धाताः प्रायश्चित्तं भवति । आझाददकित्तवंगुरिते, अभिघातो णितयंताणं ।। २२३॥ । यश्चात्र दोषाः, विराधना च संयमात्मविषया भावनोया । द्वारस्याधस्तादुपरि वा गृहकोकिला वा सो वा संचा-1 यदुक्ल चत्वारो मासा उदाता इति तदेव तदाहुल्यमकीरिमा वा कीटिका कुन्थुक सारिकादयो जीवा भवेयुः. आ-| कृत्य द्रष्टव्यम् । दिशब्दात्-कोकिलादयस्तत्र भवेयुः, स्यात्-कदाचित्कारणे
अतोऽपवदन्नाहपुधालम्बने पिदध्यादपि द्वारम् , जिनाः-जिनकल्पिका बाय- अहिसावयपञ्चस्थिसु, गुरुगा सेसेसु होति चउलहुगा। कास्तस्य कारणस्य सम्यग्वेत्तारः, परं द्वारं न पिदधति । तणगोले लहुगुरुगा, प्राणाइविराहणा दुविहा ॥२२६॥ शिष्यः प्राह
अहिषु श्वापदेषु स्तेनेषु चतुर्गुरुकाः, उपधिस्तेनेषु चतुर्लसति कारणे पिहेजा, जिन जाण गच्छे इच्छिमो नाउं । घुकाः प्राज्ञादयश्च दोषाः । विराधना च द्विविधा-संयमवि
आगाढकारणम्मितु,कप्पति जयणाए तं पिहितुं॥२२४।। राधना, आत्मविराधना च । तत्र संयमविराधना स्तेनैरपगच्छे-गच्छवासिनां सामाचार्याः विधि ज्ञातुं सूरिराह-आ- धावपहतेद्वारे अपिहिते सत्युपाश्रयं प्रविशत्सूण्हते तृणग्रहगाढं प्रत्यनीकस्तेनादिरूपं यत्कारणं तत्र यतनया वक्ष्य- णमग्निसेवनं वा कुर्वन्ति, सागारिकादयो वा तथा ये गोमाणलक्षणया गच्छवासिनां द्वारं स्थगितुं कल्पते । एष नियु:
लकल्पाः प्रविष्टाः सन्तो निषदनादि कुर्वाणा बहूमा क्तिगाथासमासाथैः
प्राणजातीयानामुपमर्द कुर्युः। श्रात्मविराधना तु प्रत्यनीकाअथैनामेव विवृणोति
दिपु परिस्फुटैवेति । आह झातमस्माभिः द्वारमपिधानकारजाणंति जिणा कजं, पत्तं पि तु तं न वेंति सेवेति ।
णम् । परं का पुनः यतनेति नाद्यापि वयं जानीमः।
उच्यतेथेरा वि उ जाणंति, अणागयं केइ पत्तं तु ॥ २२५॥ जिनाः-जिनकल्पिकास्तकार्यमनागतमेव जानन्ति,येन द्वारं
उवभागं हेवरिं, काऊण वएत वंगुरंते । पिधीयते । तच्च प्रत्यनीकस्तेनादिकं वक्ष्यमाणलक्षणं तमि
पेहा जत्थ न सुज्झइ, पमजिउं तत्थ सारिप्ति ॥२३० ।। श्व प्राप्तेऽपि तत्-द्वारपिधानं न भगवन्तो निषेवन्ते नि- नेत्रादिभिरिन्द्रियैरधस्तादुपरि चोपयोग कृत्वा द्वारं स्थरपवादानुष्ठानपरत्वात् । स्थषिरा अपि-स्थविरकल्पिकाःसा
गयन्ति वा आपवृण्वन्ति वा। यत्र चान्धकारे प्रेक्षा-चक्षुषा तिशयश्रुतज्ञानाश्च प्रयोगबलेन केचिदनागतमेव जानन्ति ।
निरीक्षणं न शुद्धधति ततो रजोहरणेन दारुदण्डकेन वा केचित्तु निरतिशयाःप्राप्तमेव तत्कार्य जानन्ति, सात्वा च यत.
रजन्यां प्रमृज्य सारयन्ति, द्वारं स्थगयन्तीत्यर्थः। उपलक्षनया तत्परिहरन्ति ।
त्वादुद्घाटयन्तीत्यपि द्रष्टव्यम् । वृ० १ उ० । अहवा जिणप्पमाणा, कारणसेवी अदोसर्व होइ।। उपाश्रयस्यान्तः शाल्यादीनि यत्र भवन्ति थेरा वि जाणग चिय, कारणजयणाए सेवंता ।। २२६॥
तत्र दोषमाहअथवा-'जिणप्पमाण' ति पदमन्य या व्याख्यायते- उवस्सयस्स अन्तोवगडाए सालीणि वा वीहीणि वा जिनः-तीर्थकरः प्रामाण्यात् कारणे द्वारपिधानसेवी | मुग्गाणि वा मासाणि वा तिलाणि वा कुलत्थाणि वा प्रदोषवान् भवति । जिनानां हि भगवतामियमाशा-कारणे
गोधूमाणि वा जवाणि वा जवजवाणि वा उक्खिन्नाणि यतनया द्वारं पिधातव्यम् । सेवमानाः स्थविरकल्पिका अपि नायका एव-सम्यग् विधिशा एव । श्राह-किं तत्कारणं
वा विक्खिन्नाणि वा विइगिमाणि वा विप्पामाणि वा येन द्वारं पिधीयते।
नो कप्पइ निग्गंथाण वा निग्गंथीण वा अहालंदमवि
वत्थए ॥१॥ पडिणीत्यतेणसावय, उन्भामगगोणसाणसुणगादी ।
अथास्य सूत्रस्य संबन्धमाहसीयं दुरद्धियासं, दीहा पक्खी च सागरिए ॥ २२७॥ एरिसए खत्तम्मि, उवस्सए केरिसम्मि बसितव्यं । उद्घाटिते द्वारे प्रत्यनीकः प्रविश्य आहननमपद्रावणं वा- | पुव्वुत्तदोसरहिते, बितियादि जहेस संबन्धो ॥१॥ कुर्यात् , स्तेनाः शरीरस्तेना वा प्रविशेयुः । एवं श्वापदाः
ईदृशे प्रथमोहेशकान्त्यस्तत्र वर्मिते आर्यक्षेत्रे विहरद्भिरुसिंहव्याघ्रादयः उद्घामकाः-पारदारिका गोवलीपर्दाः श्वान
पाश्रये कीदृशे वस्तव्यमिति चिन्तायामनेन सूत्रेणोपवर्यते । प्रायाः, तत एते वा प्रविशेयुः ‘साणे' ति-अनात्मवशः
पूर्वमाद्योद्देशके ये उपाश्रयस्य दोषाः सागारिकत्वादय उक्षिप्तचित्तादिः स द्वारे अपिहिते सति निर्गच्छेत् । शीतं
वास्तै रहितो जीवादिपरित्यक्तश्च यत्र उपाश्रयस्तत्र वस्तदुरधिसह हिमकणानुषक्तं निपतेत् । दीर्घा वा सप्पीः
व्यमित्येप पूर्वसूत्रेण सहास्य संबन्धः । पक्षिणो वा काककपोतप्रभृतयः प्रविशेयुः । सागारिको वा
अहवा पढमे सुत्त-म्मि पलंबा वप्पिया ण भोत्तव्वा । कश्चित् प्रतिश्रयमुदाटकद्वारं दृष्टा प्रविश्य शयीत वा विभामं पा गृहीयात् ।
तेसिं चिय रकबड्डा, तस्सऽहवा संनिवारेति ॥ २॥
उच्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org