________________
मडगच्छार अभिधानराजेन्द्रः।
मडाइ मडगच्छार-मृतकक्षार-पुं० । अभिनवदग्धे पुजीकृते मृतके, | मडाई णं भंते ! नियंठे निरुद्धमवे निरुद्धभवपवंचे जाव नि० चू० ३ उ०।
निट्ठियकरणिजे णो पुणरवि इत्थतं हब्बमागच्छति । मडगलेण-मृतकलयन-न । मृतकस्योपरि देवकुले, “मड
हंता! गोयमा! मडाई णं नियंठे जाव नो पुणरवि अस्स उवरि जे देवकुलं तं लेणं भएणति ।" नि० चू० ३ उ०।
इत्थत्तं हव्वमाच्छति, से णं भंते ! किंति वत्तव्वं सिमडगवच्च-मृतकवचम्-न०। मृतकक्वथितभागे, नि०चू०३उ०।।
या । गोयमा ! सिद्धे ति वत्तव्वं सिया, बुद्धे ति वमडम-मडभ-पुं०। कुब्जे, व्य० ३ उ० । न्यूनाधिकप्रमाणे,
त्तवं सिया, मुत्ते ति बत्तव्वं सिया, पारगए ति बत्तव्वं स्था०६ठा।
सिया, सिद्धे बुद्धे मुत्ते परिनिव्वुडे अंतकडे सव्वदुक्खमडभकोढ-मडभकोष्ठ-न० । वामनसंस्थाने, स्था० ६ ठा।
प्पहीणे ति वत्तन्वं सिया, सेवं भंते ! भंते ! त्ति भगवं गोमडय-मृतक-न०।मृतकदेहे,प्रा०म०१०। श्राचा०।(मृत
यमे समणं भगवं महावीरं वंदइनमसइ, वंदित्ता नमंसित्ता कं मरुदेव्याः प्रथमसिद्ध इति देवैः पूजितं ततो लोकेऽपि मृ-|
संजमेणं तवसा अप्पाणं भावेमाणे विहरति । (सूत्र-८६) तकपूजा प्रवृत्तेत्युक्तम् 'उसह' शब्दे द्वितीयभागे ११२७ पृष्ठे)।
('मडाई ण भंते ! नियंठे' इत्यादि) मृताऽदी-मासुकभोमडयचेइय-मृतकचैत्य-न० । मृतकाऽऽलये, यत्र मृतकानां |
जी, उपलक्षणत्वादेषणीयाऽदी चेति दृश्य, निर्ग्रन्थः साधुरिप्रतिमाः स्थाप्यन्ते। प्राचा०२ श्रु०२ चू० ३ अ०। त्यर्थः 'हव्वं' शीघ्रमागच्छतीति योगः। किंविधः सन?, इ. मडयथभिया-मृतकस्तूपिका-स्त्री० दग्धमृतकोपरि कृतायां | त्याह-'नो निरुद्धभवे त्ति' अनिरुद्धाऽप्रेतनजन्मा , चसचत्वेरायां स्तूपिकायाम् , अाया० २ श्रु०२चू० ३ ० । रमभवाऽप्राप्त इत्यर्थः , अयं च भवद्वयप्राप्तव्यमोक्षोऽपि मडयदाह-मृतकदाह-पुं०। श्मशानाऽदौ, यत्र मृतको दह्यते ।
स्यादित्याह-'नो निरुद्धभवपवचे त्ति' प्राप्तव्यभवविस्तार श्राचा०२ श्रु०२ खू०३ अ०।
इत्यर्थः । अयं च देवमनुष्यभवप्रपश्चापेक्षयाऽपि स्यादित्यत मडाइ-मृतादिन-त्रिका मृतं जीववियुक्तमत्तीति । शा०१ श्रु० आह- णो पहीणसंसारे त्ति' अप्रहाणचतुर्गतिग१२ १०। प्रासुकभोजिनि,भ०२ श०१ उ०। मृताऽदिनि,भ० ।
मन इत्यर्थः , यत एवमत एव 'नो पहीणसंसारवेय
यणिजे त्ति' अप्रक्षीणसंसारवेद्यकर्मा, अयं च सकृच्चमृताऽदिनिर्ग्रन्थवक्तव्यता
दुर्गतिंगमनतोऽपि स्यादित्यत पाह- नो वोच्छिन्नसंसारे मडाई णं भंते ! नियंठे नो निरुद्धभवे, नो नि
त्ति' अत्रुटितचतुर्गतिगमनानुबन्ध इत्यर्थः, अत एव 'नो वोरुद्धभवपवंचे, णो पहीणसंसारे, णो पहीणसंसारवेय- च्छिन्नसंसारवेयणिजे ति ''नो' नैव व्यवच्छिन्नम्--- णिजे, णो वोच्छिन्नसंसारे, णो वोच्छिन्नसंसारवेय- नुबन्धव्यवच्छेदेन चतुर्गतिगमनवेधं कर्म यस्य स तथा,
अत एव ' नो निट्टियट्टे त्ति' अनिष्ठितप्रयोजनः, अत पत्र णिज्जे, नो निट्ठियऽढे, नो निट्ठियऽट्टकरणिजे, पुणरवि इ
'नो निट्टियट्टकरणिजे त्ति' नो ' नैव निष्ठितार्थानामिव स्थत्तं हव्वमागच्छति ? । हता! गोयमा ! मडाई णं
करणीयानि-कृत्यानि यस्य स तथा, यत एवंविधोऽसावत: नियंठे जाव पुणरवि इत्थत्तं हवमागच्छइ । (सूत्र-| पुनरपीति, अनादौ संसारे पूर्व प्राप्तमिदानी पुनर्विशुद्धचर८७) से णं भंते ! किं वत्तव्वं सिया १ । गोयमा ! णावाः सकाशादसम्भावनीयम् ' इत्थत्थे ति' इत्यर्थम् , पाणेति वत्तव्वं सिया, भूतेति वत्तव्वं सिया, जीवेति वत्त
एनमर्थम्--अनेकशस्तियनरनाकिनारकगतिगमनलक्षण
(इत्थत्त इति ) पाठान्तरम् , तत्रानेन प्रकारेणथं तद्भाव व्वं सिया, सत्तेति वत्तव्वं सिया, विन्नू ति वत्तव्वं सिया,
इत्थत्वम् , मनुष्याऽऽदित्वमिति भावः । अनुस्वारलोपश्च वेदेति वत्तव्वं सिया, पाणे भृए जीवे सत्ते विन्नू वेए प्राकृतत्वात् , (हब्बं ति) शीघ्रम् । (श्रागच्छद त्ति) प्राप्नोति । ति वत्तव्वं सिया । से केणऽद्वेणं भंते ! पाणेति व-- अभिधीयते च-कषायोदयात्प्रतिपतितचरणानां चारित्रवतां तवं सिया जाव वेदेति वत्तव्य सिया ? । गोयमा !
संसारसागरपरिभ्रमणम् , यदाह--" जइ उवसंतकसानो,
लहइ अणंतं पुणो वि पडिवायं" इति । स च संसारचक्रगतो जम्हा आणेति पाणेति वा ऊससंति वा नीससंति
मुनिजीवः प्राणाऽऽदिना नामषट्रेन कालभेदेन युगपश्च वावा तम्हा पाणेति वत्तवं सिया, जम्हा भूते भव- च्यः स्यादिति विभगिधुः प्रश्नयनाह-' से णं' इत्याति भविस्सति य तम्हा भए ति वत्तव्वं सिया । दि, तत्र सः ' निग्रन्थजीवः, किंशब्दः प्रश्ने , साजम्हा जीवे जीवइ जीवत्तं आउयं च कम्मं उवजी- |
मान्यवाचित्वाच्च नपुंसकलिङ्गन निर्दिए इति, एवमन्व
र्थयुक्तयेत्यर्थः, वक्रव्यः स्यात् , प्राक़तत्वाच्च सूत्रे नपुंबइ तम्हा जीवेति वत्तव्य सिया, जम्हा सत्ते सु
सकलिङ्गताऽस्येति , अन्वर्थयुक्तशब्दैरुच्यमानः किमसो हाऽसुहेहिं कम्मेहि तम्हा सत्तेति वत्तव्यं सिया, ज- वक्तव्यः स्यात् ? , इति भावः । अत्रोत्तरम- पाणेति म्हा तितकडुयकसायअंबिलमहुरे रसे जाणइ तम्हा वि- वत्तव्वं ' इत्यादि , नत्र प्राण इत्येतत्तं प्रति वक्तव्यं स्यात् न्न ति वत्तव्वं सिया, वेदेइ य सुहदुक्खं तम्हा वेदे
यदोच्छासाऽऽदिमत्वमात्रमाश्रित्य तस्य निर्देशः क्रियते, एवं
भवनाऽऽदिधर्मविवक्षया भूताऽऽदिशवपञ्चकवाव्यता तति बत्तवं सिया, से तेणऽद्वेणं जाव पाण ति बत्तचं
स्य कालभेदेन व्याख्यया, यदा तूच्यासाऽऽदिधमैयुगपदसौ सिया जाव वेदेति वत्तव्वं सिया। ( सूत्र-55) विवक्ष्यते तदा प्राणो भूतो जीवः सत्वो विशो वेदपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org