________________
( ७१ ) अभिधानराजेन्द्रः ।
मज्झिम
64
मध्यमः । वायुः समुत्थितो नाभे-रुरो हृदि समाहतः । नाभि प्राप्तो महानादो, मध्यमत्वं समश्नुते ॥ १ ॥ लक्षणे स्वरभेदे, स्था० ७ ठा० । अनु० । मज्झिमउवरिमग- मध्यमोपरितन- पुं० । मैवेयकदेवभेदे, स्था०
इत्युक्त
६ ठा० ।
ममिग- मध्यमक- त्रि० । अन्तरालभवे, “पुरिमपच्छिमवज्जा मम्मिगा वावीसं अरहंता भगवंता चाउज्जामं धम्मं पभाविति । " स्था० ३ ठा० १३० । मझिमगजिस - मध्यमजिन-पुं० । अजितादिषु जिननरेन्द्रे बु, नं० ।
।
मज्झिमपावा - मध्यमपापा स्त्री० वीरजिनेन्द्रस्य केवलोत्पत्तिस्थाने, आ० चू० १ ० ॥ श्र० म० । मज्झिमपुरिस - मध्यमपुरुष-पुं० वासुदेवेषु तेषां तीर्थ
किरणां प्रतिपासुदेवानां च चलाऽऽद्यपेक्षया मध्यमपर्तित्वात् । स० । स्था० । ( मध्यमपुरुषाः ' इत्थी' शब्दे द्वितीयभाने ६१६ पृष्ठे गताः ) मज्झिमबुद्धि-मध्यमबुद्धि-पुं० (कथा' मज्झमबुद्धि' शदेऽस्मिन्नेव भागे ६४ पृष्ठे मता ) ममिमज्झिमविज्जग-मध्यममध्यमत्रैवेयक-पुं० मै
।
यकदेवभेदे, स्था० ६ ठा० । मज्झिमचय-मध्यमवयम् पुं० परिपक्वबुद्धिके, आचा० १ श्रु० ८ श्र० ३ उ० ।
मज्झिमसंघयण - मध्यमसंहनन न० । ऋषभनाराचनाराचमध्यनाराचकीलिकारूपेषु श्राद्यन्तरहितेषु संहननेषु, कर्म० ३ कर्म० ।
मज्झिमहे मिगे विज्जय- मध्यमाधस्तनग्रैवेयक- पुं० ग्रैवेयकदेवभेदे, आ० ० १ ० । मनिमिय- माध्यमिक पुं० । शून्यवादप्रतिपादके बी
सम्म० ।
मज्झिमल्ल - मध्यम - पुं० । मध्यवर्तिनि " चउरुत्तरमज्झिमिलाउ ति । श्रात्माऽङ्गुलेन चतुरुत्तरमङ्गुलशतं मध्यमाः पुरुषाः । अनु० । मज्निमिल्ला - मध्यमा श्री० सुस्थितसुप्रतिबुद्धाभ्यां निर्ग । तस्य कोटिगणस्य चतुर्थ्यां शाखायाम्, कल्प० २ अधि०
5 क्षण ।
मट्टिया - मृत्तिका - स्त्री० । “ वृत्तप्रवृत्तमृत्तिकापत्तनकदर्थिते टः ॥ ८ । २ । २६ ॥ एषु संयुक्तस्य टो भवति । प्रा० २ पाद । श्र० । मृत्तिकामयपात्रभेदे, स्था० । मृत्स्नायाम्, मट्टिवलित्त- मृत्तिकोपलिप्त - न० । मृत्तिकयाऽवलिप्ते श्रा हारे, श्राचा० २ श्रु० १ ० ७ उ० । मट्टिया मृत्तिका स्त्री० पृथिवीकार्य प्रश्न ३ सम्बद्वार विपा० । श्रा० चू० । रा० । श्राव० । श्राचा० । स्था० । उत्त० । कर्दमे, दश० ५ ० १ उ० । मट्टियापाणय- मृत्तिकापानक-न० । कुम्भकारसम्बन्धिनि मृतिकामिश्रिते पानके, भ० ३ ० २ उ० । मट्टियापाय - मृत्तिकापात्र - न० । शरावघटिकाऽऽदिके मृरम
Jain Education International
मडगगिह
ये पात्रे, स्था० ३ ठा० ३ उ० । नि० धू० । श्राचा० ( मृत्तिका - पात्रविषयः ' पत्त' शब्दे पञ्चमभागे ३६६ पृष्ठे गतः ) मडियाभक्खण-मृतिकाभक्षण - न० । मृद्भक्षणे,, मृद्भक्षणं श्रावकेण त्याज्यम् । तथा मृज्जातिः सर्वाऽपि मृत्तिका दर्दरादिपञ्चेन्द्रियमायुत्पत्तिनिमित्तत्या 55दिना मरणा33 द्यनर्थकारित्वात् त्याज्या, जातिग्रहणं खटिकाऽऽदिसूचकं, त
स्पाऽऽमाथाऽऽदि दोषजनकत्वात् मृदग्रहणं चोपल तेन सुधाऽद्यपि वर्जनीयं तस्यान्त्रशाटाऽऽद्यनर्थसम्भवात् शृङ्गावे चासयेयपृथिवीकायजीवानां विराध नाऽऽद्यपि लपणमप्यसस्यपृथिवीकायाऽऽत्मकमिति सचि तं त्याज्यं प्राशुकं ग्राह्यं, प्राशुकत्वं चाग्न्यादिप्रवलशस्त्र योगेनैव, नान्यथा, तत्र पृथिवीकायजीवानामसङ्ख्येयत्वेनात्यन्तसूक्ष्मत्वात् । तथा च पञ्चमा १२ शतकदतीयोदेशके निर्दिशोऽ यमर्थः ' वज्रमय्यां शिलायां स्वल्पपृथिवीकायस्य वज्रलो एकेनैकविंशतिवारान पेपसे सत्येके केचन जीवा ये स्पृष्टा अपि नेति । ध० २ अधि० ।
मट्ठ । ।
मदु मृष्ट त्रि० । शुद्धे, श्री० मसृणे जी० ३ प्रति०४ अधि० । मसृणीकृते, सू० प्र० २० पाहु० । शा० । तैलोदकाऽऽदिना येषां शरीरं केशा वा मृष्टास्तेषु, शा० १ ० १ ० । अनु० । चं० प्र० । सूत्र० । लेपनिकाऽऽदिना समीकृते, श्राचा० २० १ चू० २ ० १ उ० । मृष्ट इव मसृणीकृत इव मृष्टः सुकुमारशाख्या पाषाणप्रतिमावत् प्रमार्जनिया शोधिते, आ० म० १ ० | श्र० । जी० । प्रशा० । रा० । जं० । स्था० । घृष्ट्वा सुकुमालीकृते, कल्प० ३ अधि० ६ क्षण । मडुकभेज- मृष्टकर्णेय न० चित्रितकरणा भरणे, उपा०
।
१ श्र० ।
मट्ठगंड - मृष्टगण्ड न० । मृष्टौ - मृष्टीकृतौ गण्डौ यैस्तानि । उशिखितकपोलेपु० जी०३ प्रति०४ अधि० "मट्टगंडतले" मुठे गडतले कर्णपीठके कर्णा 33भरविशेषो यस्य सः ।
1
भ० १५ श० ।
।
मड मृत त्रि० । जीवविमुक्ते कल्प अधि० ४ । मड - मृतक - त्रि० । “ प्रत्यादौ डः " ॥ ८ । १ । २०६ ॥ इति तस्य डः । मडओ | जीवविमुक्ते, प्रा० १ पाद । मब-मडम्बन० तृतीयगन्यूतान्तप्रमान्तररहिते या वासे, प्रज्ञा० १ पद । सर्वतो दूरवर्त्तिसन्निवेशान्तरे, भ०१ श०१ उ० जी० दशा० । “जोतरे जस्स मोडला दीि णऽत्थि तं मडंबं । ” नि० चू०५ उ० । श्र० । प्रश्न० । ग० । अर्द्धतृतीयगच्वृतान्तर्ग्रामरहितानि ग्रामपञ्चशत्युपजीव्यानि वा मडम्बानि । जं० २ वक्ष० । ग्रामैर्युक्तं मडम्बम् । सूत्र० २ ४० २ अ । यत्र प्रामाऽऽदि योजनाभ्यन्तरे सर्वदि नास्ति तन्मडम्बम् । शा० १ ० १ श्र० । स्था० । श्राचा० । मडम्बं नाम - यत्सर्वतः सर्वासु दिनु निमदतीयगव्यूतिमयांदा यामविद्यमानग्रामादिकम्। नृ० १४०२ प्रक० यस्य पार्श्वत श्रासन्नमपरं ग्रामनगराऽऽदिकं नास्ति तत्सर्वतश्छिन्नजनाSS श्रयविशेषरूपं मडम्बमुच्यते । अनु० । श्राचा० । जी० । स्था० । मडगगिह-मृतकगृह - न० । म्लेच्छानां गृहाभ्यन्तरे मृतक - परिष्ठापनस्थाने, "महहिं ग्राम मेच्छा घरम्भंतरे मयं दो जितिन जति तं मडगगिदं" नि० ० ३ ०
For Private & Personal Use Only
www.jainelibrary.org