________________
ममबुद्धि
धराधीशः पुनः प्रोचे भाव्यस्य किमतः परम् ? | गुरुः प्राऽऽह क्षणादेष, कृच्छ्रात् प्राप्स्यति चेतनाम् ॥२४८|| तो नश्यन कर्मपूर- प्रामाऽऽ सरोवरे । श्रमखिन्नशरीरश्व, स्नानायैष निमदयति ॥ २४६ ॥ तत्र स्नानकृते पूर्व-मवती स्वपाकिकाम् । यूक्रेन वाणेन चण्डालेन हनिष्पटे ॥ २५० ॥ नरकेषु ततो गन्ता, ततस्तिर्यदवनन्तशः । भूयोऽपि नरकेष्वेवं भ्रमिष्यत्येष संसृती ॥ २५९ ॥ श्रुत्वेति मन्त्रिणं प्रोचे, नृपतिः क्रोधदुर्द्धरः ।
"
भो भो निवासय क्षिप्रं महेशात् स्पर्शनं धमुम् ॥ २५२ ॥ व्याघुटय यदि वा गच्छेत् तदा सोविनिर्मिते यन्त्रे क्षिप्त्वा तथा पिण्या द्यथाऽयं भस्मसाद्भवेत् ॥ २५३ ॥ अथ स्पृष्टमभाषिष्ट सुरिभों मनुजाधिप । नान्तरङ्गजनध्वंसे, बाह्योपायः प्रवर्त्तते ॥ २५४ ॥ बभाषे भूपतिर्भूयो, भक्तितस्तं गुरुं प्रति । स्वामिन्नुपाया कस्ता प्रोबेनूचानपुयः ॥ २५५ ॥ ज्ञानदर्शनचारित्र तपः सन्तोपलक्षणम् । सुयन्त्रमप्रमादा] [35] स्यं साधवो वाहयन्ति यत् ॥ २४६ ॥ संदेवान्तरवैरी-प्येसे पञ्चाननायते । श्रदृष्टपारसंसार- वार्द्धः प्रवहणायते ॥ २५७ ॥ यतिधर्मकिपासी, तत् श्रुत्वा नृपमध्यमी । सम्यक्त्वमूलमन, गृहिधर्म समाधिती ॥ २४८ ॥ गाढं विशपयामास, मनीषी तु मुनीश्वरम् । भगवन ! देहि मे दीक्षां भवाम्भोनिधिमन्धिनीम् ॥ २५६ ॥ वत्स ! मा स्म प्रमादस्त्विमेवमुक्ते च सूरिणा । ततो मनीषिणं प्रोचे, राजा विस्मितमानसः ॥ २६० ॥ प्रसीद मद्गृहं ह्येहि, मुदं देहि क्षणं च मे ।
19
येनाहं ते महाभाग !, कुर्वे निष्क्रमणोत्सवम् ॥ २६१ ॥ ततो राजाऽनुवस्यैष ययौ नृपनिकेतनम् । ददानो राश श्रानन्दं, तत्रास्थात् सप्तवासरीम् ॥ २६२ ॥ अथ पञ्चभिः कुलकम् - दिन मे चाहि खानविलेपनः । आमुरत्नालङ्कारः सदशांशुशोभित २६३ ॥ प्रधानस्यन्दनाऽऽरूढः, सारथीभूतभूपतिः । जङ्गमः कल्पशाखीव, ददद्दानमनुत्तरम् ॥ २६४ ॥ वीज्यमाधामराभ्यां राजितः । वैतालिकैः स्तूयमान-नितिसंस्तवः ॥ २६५ ॥ अत्यद्भुतगुरुग्राम रामणीयकर
तोपः स्तूयमानः सुरेन्द्रवत् ॥ २६६ ॥ विपादिसादिपादातिरधिकामात्यमध्यमैः ।
,
Jain Education International
"
मज्झिम
( ७० ) अभिधान राजेन्द्रः । अचिन्यत्वाच्च महतां संनिधेः सुनिधेरिव । सर्वेऽपि जातचारित्र परिणामास्तमूचिरे ॥ २७२ ॥ साधु साधु हितं देव !, युक्तमेतद्भवादृशाम् । संसारे यत्र निःसारे, नान्यश्चारु विवेकिनाम् ॥ २७३ ॥ ययमप्येतदेवे, कर्तुमीहामहे प्रभो !
तत् श्रुत्वा मुमुदे राजा, केकीयाम्भोधरध्वनिम् ॥ २७४ ॥ राजचिह्नार्पणाद्राज्ये, कृत्वा पुत्रं सुलोचनम् । ततो नृपानुगाः सर्वे, प्राविशन् जिनमन्दिरे ॥ २७५ ॥ जिनं संपूज्य सुरिभ्यः कथितं तेः स्वचिन्तितम् । साधु साधु महाभागाः !, इति प्रोवाच तान् गुरुः ॥२७६॥ ततः प्रवचन विधिना सुरिया स्वयम् ।
ते सर्वे दीक्षिता एवं चान्वशिष्यत सादरम् ॥ २७७ ॥
9
9
अन्वीयमानः स प्राप, स्थानं सुपिपित्रितम् ॥ २६७ ॥ ततो रथात् समुत्तीर्य, मनीषी पातकादिव । प्रमोदशेखरामिष्यत्यारे स्थितः पम् ॥ २६८ ॥ अत्रान्तरे नृपस्यापि मनीषिरितं मुदा । परिभावयतः सम्यक निर्मलेनान्तरात्मना ॥ २६३ ॥ चारित्रपरिणामोऽभूत् कर्म कल्मषवारिदः ।
श्रहो वृद्धानुगामित्वं, देहिनां सर्वकामधुक् ॥२७०॥ ( युग्मम् ) ततः सुमात्या दे मध्यमयुदये। सामन्तेभ्यश्च भूनाचो, निजाभिप्रायमाख्पत ॥ २७९ ॥
तथाहिचत्वारि परमाङ्गानि दुर्लभानीह जन्मिनाम् । मानुषत्वं श्रुतिः श्रद्धा, संयमे वीर्यमुत्तमम् ॥ २७८ ॥ एनां समग्र सामग्री, संप्राप्य कथमप्यहो । भवद्भिर्न हि कर्त्तव्यः प्रमादोऽत्र मनागपि ॥ २७६ ॥ ततस्तैः प्रणतैः सवै-जंजल्पे सूरिसंमुखम् । एवमेतदितीच्छामः, कुर्मः पूज्यानुशासनम् ॥ २८० ॥ प्रहरेः स्वचिरभ्यस्ते सर्वेऽप्यथ सूरिभिः । अर्पिता धार्मिकाभ्यस्तु साध्वी मदनकन्दली ॥ २८९ ॥ कालं विहृत्य भूयांसमागमोक्रेन वर्त्मना । पर्यन्तकाले समाप्ते, विधायाऽऽराधनाविधि ॥ २८२ ॥ सर्वेऽपि विमलध्यानाः प्रतनुभूतकर्मकाः । मध्यमाऽऽद्या गताः स्वर्ग, मनीषी तु शिवं ययौ ॥ २८३ ॥ बालस्य तु यदादिष्टं भदन्तैर्भावि चेष्टितम् । तथैवासि जज्ञे नान्यथा मुनिभाषितम् ॥ २८४ ॥ एवं वृद्धानुगत्वमगुणगुणजुषो मध्यबुद्धेर्विशुद्धं, लोकं कुन्देन्दुशुभ्रं त्रिदिवशिवफलं धर्मकर्माऽऽद्यवेत्य । भो भव्याः ! दुःखकक्षक्षयदवदहने पुण्यकन्दाम्बुदाभे, संपत्संपत्तियीजे सफलगाकरे घरा यत्नं तत्र ॥ २७५ ॥ " ध० ० १ अधि० १७ गुण ।
66
1
मज्झमा मध्यमा-श्री० वीरजिनेन्द्रस्य केवलोत्पत्तिस्थाने मध्यमपापायाम्, श्रा० म० १ ० ।
,
मज्झलोग मध्यलोक-पुं० । लोकस्य मध्यः अस्य सकललोकमध्यवर्त्तित्वात् । मेरौ, जं० ४ वक्ष० । स० । मज्कसंघपणचक- मध्यसंहननचतुष्क- न० मध्यानि मध्यमानि प्रथमान्तिमचजनि, संहननानि अस्थिनियवाऽम कानि तेषां चतुष्कं द्वितीयतृतीयचतुर्थमसंहननवतुष्कं तानि चत्वारि--ऋषभनाराचसंहननं नाराचसंहननमनाराचसंहननं कीलिकासंहननमिति । कर्म० २ कर्म० । मकागिह- मध्वाऽऽकृति श्रीमच्यमसंस्थाने, कर्म०३ कर्म० । मझागिइचक्क - मध्याऽऽकृतिचतुष्क १० मध्या मध्यमाश्राद्यन्तवज श्रकृतयः संस्थानानि मध्याऽऽकृतयस्तासां चतु
द्वितीयतृतीयचतुर्थपञ्चमानां संस्थानानां चतुष्कं तानि चत्वारि स्यग्रोधपरिमण्डलसंस्थान, सादियाने वामनसंस्थानं जयानमिति । कर्म० २ कर्म० ।
मज्झिम - मध्यम - त्रि० । मध्यभाविनि, उत्त० ५ ० । म ध्यमवयसि सूत्र० १ श्रु० ७ श्र० । मध्ये कायस्य भवो
For Private & Personal Use Only
www.jainelibrary.org