________________
ममबुद्धि
कथं तस्य वराकस्य, पापपङ्कः प्रहीयताम् । वृद्धवाग्वारिभिर्येन, नाऽऽत्मा प्राक्षालि कर्हिचित् ॥ १६८ ॥ वृद्धोपजीविनां पुंसां करस्थापय संपदः । किं कदापि वदन्ति फलैः कल्पभाजिनः ॥ १६६ ॥ वृद्धोपदेशबोहित्थैः, सत्काष्ठैर्गुणयन्त्रितैः । सीर्यते दुस्तरोऽप्येष भविकै रागसागरः ॥ २०० ॥ मिष्यादिनाय कल्पते । देहिनां वृद्धसेवोत्थ-विवेककुलिशो ह्ययम् ॥ २०१ ॥ यां तमिस्रमान्तं क्षीयते क्षणमात्रतः । वृद्धानुवया नूनं प्रभवेय प्रभाषते ॥ २०२ ॥ एकै वृद्धसत्सेवा, स्वातिर्निपेतुषी। स्वान्तशुक्तिषु जन्तूनां प्रसूते मीकिं फलम् ॥ २०३ ॥ विश्वविद्यासु चातुर्य, विनयेष्वतिकीशलम् । कलयन्ति गतक्लेश, वृद्धसेवापरा नराः॥ २०४ ॥ शरीराऽऽहारसंसार- कामभोगेष्वपि स्फुटम् । विरज्यति नरः क्षिप्रं, वृद्धैस्तत्त्वे प्रबोधितः ॥ २०५ ॥ ज्ञानध्यानाऽऽदिशून्योऽपि, वृद्धान् यदि महीयते । विलङ्घ्य भवकान्तारं तदा याति महोदयम् ||२०६|| कुपितपस्ती, विप्यखिलं श्रुतम् । नासादयति कल्याणं. वेद वृद्धानवमन्यते ॥ २०७ ॥ न मोके पर धाम, न तत्सोयमसरिनम । यद् वृद्धवरिवस्याकृ-नाऽऽनोति पुरुषः क्षणात् ॥ २०८ ॥ यामान्य जायते नृणां स्वप्नेऽपि न हि दुर्गतिः । चिरं विजयतां सैषा, वृद्धपादानुगामिता ॥ २०६ ॥ एवं तस्य वचः श्रुत्वा, मनीषी मोदमेदुरः । स्वं धामागमदेषोऽपि धर्ममरतोऽभवत् ।। २१० ॥ यालस्त्यवाक्कुमित्राभ्यां प्रेर्यमा मुदुर्मुहुः । शत्रुमर्दनराद सौधं, प्रदोषेऽगाद् दुराशयः ॥ २११ ॥ तदा मण्डनशालायां देवी मदनकन्दली । आत्मानं मढवल्यास विविध ॥ २१२ ॥ म पागो योगेना विशद्वासगृहे दुतम | श्रस्वासीन्नृपशय्याया महा स्पर्श इति ब्रुवन् ॥ २१३ ॥ इतश्च नृपमायान्तं दृष्ट्रा बालो भयाऽऽकुलः । शय्यातो न्यपतद भूमी, शातश्चासौ महीभुजा ॥ २१४ ॥ क्रुद्धी राद स्वनरं प्रांच, रे रे एष नराऽधमः । सोधेऽत्रैव कदथ्यों हि सर्वामपि तमस्विनीम् ॥ २१५ ॥ ततस्तेन निवद्धोऽसौ स्तम्भे दम्भोलिकण्टके । उत्सिक्तस्तप्त तेश्च कशाभिरतिताडितः ॥ २२६ ॥ अल्पध्रेषु विक्षितास्तस्याऽऽयस्थशलाकिकाः । कन्दतोऽस्य वराकस्य सा ययौ सकला निशा ॥ २२७ ॥ प्रातः क्रुद्ध नृपाऽऽदशान् तस्याऽऽरक्षकपूरुषाः। आरोपपन गरिगम ॥ २९८ ॥ शिरोनकलि च निपानिम कश्चित् केशेषु दधेऽथ, भल्लूकरिघ लुब्धकः ॥ २१६ ॥ जपाना श्वश्वपटामिना मिय मान्त्रिकः ।
न्योताडयद् गेह-प्रविप्रमिव कुक्कुरम् ॥ २२० ॥ विनापूर्य भ्रामयत्या
पादप सायमुदन्व्य, पुराऽऽरक्षोऽविशन् पुरम् ॥ २२९ ॥ धनियानटितस्तस्याः
पतितश्व क्षितौ गः जात् संभप्तवेतन ॥ २२२ ॥ १५
मज्झमबुद्धि
"
६ ) अभिधानराजेन्द्रः । स्वमन्दिरे शनैरागात् प्रश्नस्तस्थिवान् सदा । गाढभीरया नरेन्द्रस्य न निर्याति स कुत्रचित् ॥ २२३ ॥ इतश्च तत्पुरोद्याने, स्वविलासाऽऽह्नये वरे । प्रबोधनतिर्नाम मुनीन्द्रः समवासरत् ॥ २२४ ॥ उद्यानपालकमुखात् श्रुत्वा गुर्वागमं मुदा । अधिष्ठितः स्वया मात्रा, मनीष्याहास्त मध्यमम् ॥ २२५ ॥ सोऽपि वाले हडेनापि समाहूय त्रयोऽप्यथ । तत्रोद्यानपरे जग्मुरिकले ॥ २२१ प्रमोदवराभिये, चैत्ये तत्र जिनेशितः । वयं युगादिदेवस्य नती मध्यमनीषिणौ ॥ २२७॥ देवदक्षिणभाग, ती नत्वा मुनीश्वरम् । शुद्धं शुश्रुवतुर्धर्म कर्ममर्मप्रदर्शनम् ॥ २२८ ॥ अम्बा कुमित्रदोषेण स बालः शून्यमानसः । गुरु ग्राम्य इवानत्वा भ्रात्रोः पार्श्वमुपाविशत् ॥ २२६ ॥ इत जिनसङ्ग-सुबुद्धिसचिवेरितः ।
"
Jain Education International
,
समं मदनकन्दल्या, चैत्ये तत्राऽऽगमन्नृपः ॥ २३०॥ त्या जिनं गुरुचापि राजाऽधीषीत् सुदेशनाम् । सुबुद्धिस्तु जिना, स्तोतुमित्यं प्रचक्रमे ॥ २३१ ॥ जय देवाधिदेवाऽऽधिव्याधिर्यनाशन ! सर्वदा सर्वदारिद्रय मुद्राणि ॥ २३२ ॥ अगरायपुरषकारुण्य-पल्या परावृपध्वज ! | जय सन्देहसन्दोह शैलदम्भोसिमि ॥ २३३ ॥ स्फुरत्कषायसन्ताप-संपातशमनामृत ! | जय संसारकान्तार-दावपावक पावन ॥ २३४ ॥ सदा सदागमाम्भोज - विबोधनम नत्वा नत्वा भवे भावि भविनः पतनं खलु ॥ २३५ ॥ ये देवदेव गंभीरनामे ! नाभेव ! भूरिभिः । त्वद्गुणैः निन्ति ते मुदा ॥ २३६ ॥ देव! वामसम्मत्रो, येषां वित्ते कास्ति न । मोहसर्पविषं तेषां कथं यातु क्षयं क्षणात् ? ॥ २३७ ॥ परिस्पृशन्ति ये नित्यं त्वदीयं पदपङ्कजम । तेषां तीर्थेश्वरत्वाऽऽदि - पदवी न दवीयसी ॥ २३८ ॥ नमः सदर्शनज्ञान-वीर्यानन्दमयायते । अनन्तजन्तुसन्तान - त्राण्प्रवणचेतसे ॥ २३६ ॥ एवं मादितीर्थे, ये स्तुवन्ति सदा नराः । देवेन्द्रवन्याले प्राप्नुवन्ति महोदयम् ॥ २४०॥ इति वस्तुवा, सचिवेशः प्रमोदभाक् । नन्या च सुरियावा मधीषदेशनामिति ॥ २४१ ।। यथा नरास्त्रिधा ज्ञेया, जघन्या मध्यमोत्तमाः । तेषु च प्रथमे रक्ताः, स्पर्शने दुःखदायके ॥ २४२ ॥ समतावर्त्तिनो मध्याः सदा तद्विष उत्तमाः । क्रमेण नरवर्ग शिवा रूपगतिगामिनः ॥ २४३ ॥ मनीषमद्यराजाऽऽद्या- स्तत् श्रुत्वा भाविता भृशम् । बालस्त्वेकमनास्तस्थौ पश्यन् मदनकन्दलाम् ॥ २४४ ॥ मित्राम्यामेरणा देव्याः समुखं संप्रभावितः । ये सएव वालोऽयमिन्युने कुपिनो नृपः ॥२४५॥ ततो राजभयान्नष्टः कामाऽऽवेशः स बालकः । नश्यन् भग्नगतिर्भूमौ न्यपतद्वतचेतनः ॥ २४६ ॥ अथ राजा गुरुः पृष्टः, किं पुमानेव ईदृशः । प्रौढस्परीन दोघे-त्यूचे रिति स्फुटम् ॥ २४७ ॥
-
For Private & Personal Use Only
"
www.jainelibrary.org