________________
(15) अभिधानराजेन्द्रः ।
बुद्धि
ययौ स्वमन्दिरे राशी, प्रपूज्य च रतीश्वरम् । बालस्तु तस्याः संस्पर्श-वश्योऽभून्नष्टचेतनः ॥ १५२ ॥ मया कथं न लभ्येयमिति चिन्तापरायणः । अल्पोदके मीन इव, तत्रास्थाश्च स दुःस्थितः ॥ १५३ ॥ बालः किं चिरयत्येष इति मध्यमबुद्धिकः । प्राविशत् कामधामान्त-स्तदवस्थं ददर्श तम् ॥ १५४ ॥ उत्थापितस्ततो ऽनेन, यावदाह न किञ्चन । बालस्तावच्च तत्रत्य - व्यन्तरेण न्यबध्यत ।। १५५ ।। अपात्यत महीपीडे, सर्वाणमपास्यत । बहिरणेऽपि लोकेभ्यस्तद् वृतं च न्यवेद्यत ॥ १५६ ॥ ततो गाढतरं प्रार्थ्य व्यन्तरान्मध्यबुद्धिना । लोकैध मोचितो बालो, निन्ये च निजमन्दिरे ॥ १५७ ॥ मध्यबुद्धिमथो बालो-माजिद बन्यो ! किमु त्वया । म्युदेति वासपना नियन्ती काऽपि नायिका ॥ १५८ ॥ समाहा यद्येवं, हे भ्रातस्ता कस्प सा है। स स्माहाचैव भूपस्य देवी मदनकन्दली ॥ १५६ ॥ तदावर्याबदद बालः कथं सा मारणामिति । मध्यमेन तदाकृतं ज्ञातमुक्तं च तं प्रति ॥ १६० ॥ भ्रातः ! केयमविद्या ते, यदेवं तप्यसे किमु ? । त्वयाऽधुनैव व्यस्मरि, यत् कृच्छ्रेणासि मोचितः ॥ १६९ ॥ 'बालको जझे, कज्जलश्यामलाऽऽननः । तच्छ्रुत्वा अयोग्यो ऽयमिति ज्ञात्वा मध्यमो मीनमाश्रयत् ॥ १६२ ॥ इतधास्तमिते सूर्ये, निःशुत्य निजमन्दिरात्। गन्तुं प्रवृते बालोऽभिमुखं नृपवेश्मनः ॥ १६३० भ्रातृस्नेहविमूढात्मा मध्यस्तत्पृष्ठतो लगत् । केनाऽपि पुरुषेणाऽथ, बालोऽबध्यत निश्चलम् ॥ १६४ ॥ प्रक्षिप्त आरटन व्योम्नि, ततो मध्यस्तमन्वगात् । रे रे क्व यासि यासीति, प्राप्तः प्राप्त इति ब्रुवन् ॥ १६५ ॥ गृहीतवालः स पुमान् क्षयेनाभूददर्शनः । भ्रातृप्राप्त्याशया मध्य-स्तथापि च बलेन हि ॥ १६६ ॥ भ्रमन् सप्तमे चाह्नि, पुरं प्राऽऽप कुशस्थलम् । नोदन्तमात्रमध्याप, खानुजस्य परं क्वचित् ॥ १६० ॥ ततो भ्रातृवियोगार्त्तः कण्ठवाशिलो पडे। पतन् नन्दनसंज्ञेन, राजपुत्रेण वारितः ॥ १६८ ॥ पृथ नन्दनायाऽस्यत् तं वृत्तान्तमशेषतः । स ऊंचे भङ्ग ! यद्येवं सित् तव ॥ १६६ ॥ तथादिहरिन्द्रो पोति स वारिभिरभितः । खेचरं रतिकेल्या. रूयं मित्रं प्रोचे कृताञ्जलिः ॥ १७० ॥ सखे ! कुरु तथा शत्रु-विघातं स्याद्यथा मम । ततो नृपाय स ददी, विद्यां शत्रुविघातिनीम् ॥ १७१ ॥ ततः पारमासिक राजा, पूर्व सेवामयीकरत्। अधुना वर्त्तते भद्र !, साधनावसरः खलु ॥ १७२ ॥ तो होमार्थमानीत, आकाशे रतिकेलिना । इतोऽष्टमे दिने कोऽपि पुमान् लक्षणलक्षिवः ॥ १७३ ॥ पो पोषाक - पललेयापरः । विद्यां प्रसाद्य राद चक्रे, पश्चात्सेवां दिनाष्टकम् ॥ ९७४ ॥ राजानातु रक्षार्थ -मर्पितोऽस्ति ममेव सः । मध्यमः प्राऽऽह यद्येवं, तर्हि तं दर्शयाऽऽशु मे ॥ १७५ ॥ वाप्य धर्मास्थि-शेषामुपलक्ष्यतम् ।
3
9
3
Jain Education International
मक्झमबुद्धि मध्योऽयाचत कारुण्यात्, सोऽपि चास्मै समार्पयत् ॥ १७६ ॥ उक्त मध्यमस्तेन, राजद्रोह्यमिदं ननु । इतोऽपसर शीघ्रं भो, आत्मानं रक्षिताऽस्म्यहम् ॥ १७७ ॥ महप्रासाद इत्युक्त्वा, बालमादाय स्वौजसा । भीतभीतोऽपचक्राम क्रमात् प्राऽऽप स्वपत्तनम् ॥ १७८ ॥ कथं कथमपि प्राssप, बलितां बालकस्ततः । आख्यन्नन्दनवन्मध्य-बुद्धेः स्वं वृत्तमुच्चकैः ॥ १७६ ॥ मनीष्यपि तदा तत्रा - ऽऽगमल्लोकानुवृत्तितः । तत्कुरायान्तरितो ऽधीषी-सर्व बालविचेष्टितम् ॥ १८० ॥ ततस्तमाह हे भ्रातः !, कथितं ते मया पुरा । यद्वेष स्पर्शनः पापः सर्वदोषनिकेतनम् ॥ १८ ॥ बालोदापि, यदि तामायतेक्षणाम् । प्राप्नुयां कोमलस्पर्श, तन्मे
॥ १०२ ॥ दभ्यो मनीषी तच्छ्रुत्वा ही (हि) बालोऽयं वराककः । नैवोपदेशमन्त्राणां, कालदष्ट इवोचितः ॥ १८३ ॥ किं च
एकं हि चतुरमलं सहजो विवेकस्तद्वद्भिरेव सह संवसति द्वितीयम्। एतद्द्वर्ष भुवि न यस्य स तस्वतोऽग्धस्तस्याप्यमार्गचलने खलु को अपराधः १ ॥ १८४ ॥ मध्यबुद्धिरधरथाप्य, प्रोस्तेन पचखिना । किश्वयाऽपि विनयं विलग्नेनास्य पृष्ठतः ॥ १८४ ॥ मनीषिणमासी प्रोचे पद्मकोशीकृताञ्जलिः । अद्यप्रभृति बालस्यः सङ्गोऽत्याजि मयाऽनघ ॥ १८६ ॥ इदानीमाश्रयिष्यामि, वृद्धमार्गानुगामिताम् । जलाञ्जलिमलं दास्ये, सकलक्लेशसंहतेः ॥ १८७ ॥ वृद्धानुगोऽभविष्यं श्वमिवाहं पुराऽपि हि । असहिष्ये तदा भ्रात व क्लेशचशां दशाम् ॥ १ ॥ ते धन्याः पुण्यभाजस्ते, ये हि वृद्धानुगाः सदा । यद्वा वृद्धानुगामित्वं, स्वयं सिद्धं व्रतं सताम् ॥ १८६ ॥ विपद्युचैः स्थेयं पदमनुविधेयं च महतां, प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेऽप्यसुकरम् । असन्तो नाभ्यः सुहृदपि न याच्यस्तनुधनः, सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ? ॥ १६० ॥ परं ममापि धन्यत्वं किञ्चनाद्यापि विद्यते । यदत्यमिवाभूवं बृजमार्गानुगामुकः ॥ १६९ ॥ किं च
रागाऽऽदिभिः समं याति शान्ति स्मरहुताशनः । धत्ते प्रसन्नतां स्वान्तं भुवं वृद्धानुगामिनाम् ॥ १२२ ॥ अहो मातेच हितद्दर्शि
"
विनेत्री गुरुवाणीव, पुंसां वृद्धानुगामिता ॥ १६३ ॥ माताऽपि विकृति यायात् कदाचिदैवयोगतः । न पुनर्वृद्धसेवेयं कदापि विहिता सती ॥ १६४ ॥ वृद्धवाक्यामृतस्यन्द - सुन्दरे तस्य मानसे । ज्ञानराजमरालीयं, सुस्थिरां स्थितिमश्नुताम् ॥ १६५ ॥ यो मण्डली मन्दोऽमुपास्यैव समीहते। तत्त्वं विज्ञानुमत्युच्चैः स इच्छेम करेः ॥ १६६ ॥ वृद्धोपदेशातग्मांशु, प्राप्य यस्य मनोम्बुजम् ।
-
"
न प्राबोधि कथं तत्र, गुणलक्ष्मीः समाश्रयेत् ? ॥ १६७ ॥
For Private & Personal Use Only
www.jainelibrary.org