________________
मडाइ
अभिधानराजेन्द्रः। तेत्येतत्तं प्रति वाच्यं स्यात् , अथवा-निगमनवाक्यमेवेद- जाणामो पासामो, अह कजंण कजइ ण जाणामो ण मतो न युगपत्पक्षव्याख्या कार्येति ।' जम्हा जीवे 'इ- सीमा शिया मरां ममोपाय त्यादि , यस्मात् ' जीवः ' आत्माऽसौ 'जीवति' प्राणान् धारयति ' तथा 'जीवत्यम्' उपयोगलक्षणम् श्रा
एवं वयासी-केस णं तुम मड्डुया! समणोवासगा णं युष्कं च कर्म · उपजीवति' अनुभवति तस्माज्जीव इति | भवास, जेणं तुम एयमझु ण जाणइ, ण पासइ । तए शं वक्तव्यं स्यादिति ।' जम्हा सत्ते सुभाऽसुभहिं कम्महिं' से मड्डुए समणोवासए ते अण्णउत्थिए एवं वयासी-प्रसक्नः-श्रासक्तः, शक्नो वा-समर्थः , सुन्दरासुन्दरासु] त्थि णं आउसो! वाउयाए बाति।हंता मडदया ! चेष्टासु , अथवा सक्नः-संबद्धः शुभाशुभैः कर्मभिरिति । अनन्तरोक्नस्यैवार्थस्य विपर्ययमाह- पारगए त्ति' पार
वाति । तुब्भे णं आउसो ! वाउयस्स वायमाणस्स रूवं गतः संसारसागरस्य भाविनि भूतवदित्युपचारादिति | पासह ? । णो इणऽढे समझे। अत्थि णं आउसो! घाण• परंपरागए त्ति ' परम्परया-मिथ्यादृष्ट (दिगुणस्था-1 सहगया पोग्गला ? । हंता अस्थि । तुम्मे णं पाउसो! नकानां मनुष्याऽऽदिसगतीनां वा पारम्पर्येण गतो भवाऽम्भो.
घाणसहगयाणं पोग्गलाणं रूवं पासह। णो इणद्वेसमढे धिपारं प्राप्तः परम्परागतः। इहानन्तरं संयतस्य संसारतृद्धिहानी उक्ने सिद्धत्वं चेति । भ०१ श०१ उ०।
अस्थि णं आउसो ! अरणिसहगए अगणिकाए। हंता मडासय-मृताऽऽश्रय-पुं० । मृतानामाश्रयः । श्मशाने, मृत
अत्थि तुम्भेणं आउसो! अरणिसहगयस्स अगणिकाशोकस्थाने च । नि० चू० ३ उ०।।
यस्स रूवं पासह ? । णो इणढे समझे। अत्थि णं आउमाअ-मर्दित-त्रि० । “ सम्मर्द-वितर्दि-विच्छर्द-छर्दिः सो! समुदस्स पारगयाई रुवाई। हंता अस्थि । तुम्भे कपर्द-मर्दिते दस्य" ॥ ८।२।३६॥ इति दस्य डा। मडिओ। णं आउसो! समुहस्स पारगयाई रूवाइं पासह १ । यो संघृष्टे, प्रा० २ पाद।
इणद्वे समटे । अस्थि णं आउसो ! देवलोगगयाई रूमहडक-मददक-पुं०। राजगृहवास्तव्ये स्वनामख्याते भगवतो
वाई। हंता अस्थि । तुम्भे णं अाउसो! देवलोगगयाई महावीरजिनस्य श्रावके, भ०। तत्थ शं रायगिहे नयरे मड्डुए णाम समणोवासए परि
रूवाई पासह ? । णो इणद्वे समटे | एवामेव आउसो! वसइ, अड्डे जाव अपरिभूए अभिगय . जाव विहरइ ।
अहं वा तुब्भे वा अप्लो वा छउमत्थो ण जाणइ, ण पातए णं समणे भगवं महावीरे अएणया कयाइ पुवा
सइ, तं सव्वं ण भवसि, एवं भे सुबहुं लोए ण भविस्सणुपब्धि चरमाणे जाव समोसढे परिसा जाव प- तीति कट्ट ते अामउत्थिए एवं पडिहणति, एवं पडिहज्जुवासइ। तए णं मड्डुए समणोवासए इमीसे कहाए णेत्ता जेणेव गुणसिलए चेइए जेणेव समणे भगवं महावीरे लद्धऽढे समाणे हद्वतुढे जाव हियए एहाए • जाव तेणेव उवागच्छह , उवागच्छइत्ता समणं भगवं महावीर सरीरे सयाओ गिहाम्रो पडिणिक्खमइ, पडिणिक्खमइ- पंचविहेणं अभिगमेणं अभि० जाव पज्जुवासइ । मयादि ता पायविहारचारेणं रायगिहं णयरं जाव णिग्गच्छ- समणे भगवं महावीरे मड्डुयं समणोवासयं एवं वयासीइ, णिग्गच्छइत्ता तेसिं अम्मउत्थियाणं अदरसामंते
सुटु णं मड्डया! तुमं ते अण्णउत्थिए एवं वयासी-साह णं वीईवयति । तए णं से अण्णउत्थिया मड्डुयं सम
णं मड्या ! तुम्हं ते अण्णउत्थिए एवं वयासी-जे णं मपोवासयं अदूरसामंते वीईवयमाणं पासइ , पासइत्ता
ड्डुया ! अटुं वा हेउं वा पसिणं वा वागरणं वा अण्णायं अममम्मं सद्दावेति, सद्दावेत्ता एवं वयासी-एवं
अदि असुअं अमंतं अविरणातं बहुजणमझे आघवेइ, खलु देवाणुप्पिया ! अम्हं इमा कहा अविउप्पकडा इमं |
पपवेइ० जाच उवदंसेइ, से णं अरिहंताणं आसादरण्याए चणं मड्डुए समणोवासए अम्हं अदूरसामंतेणं वीईवय- | वट्टइ , अरिहंतपएणत्तस्स धम्मस्स आसादणयाए वट्टइ , ति , तं सेयं खलु देवाणुप्पिया ! अम्हं मड्डुयं सम- केवली णं आसादणयाए वट्टइ, केवलिपमत्तस्स धम्मस्स णोवाससं एयमट्ठ पुच्छित्तए त्ति कडु अम्ममरणस्स अं- आसादणयाए बट्टइ , तं सुटु णं तुमं मड्डुया! ते अतियं एयमढे पुडिसुऐति, पडिसुणेत्ता जेणेव मड्डुए स
मउत्थिए एवं वयासी-साहु णं तुमं मड्डुया ! • जाव मणोवासए तेणेव उवागच्छंति , उवागच्छित्ता महइयं एवं वयासी । तए णं मड्डुए समणोवासए समणेणं भगसमणोवासगं एवं बयासी-एवं खलु मड्डुया! तव
वया महावीरेणं एवं वुत्ते समाणे हद्वतुढे समणे भगवं मधम्मायरिए धम्मोवदेसए णायपुत्ते पंचत्थिकाए पएण- हावीरे मड्डुयस्स समणोवासगस्स तीसे य . जाव परिवेइ-जहा सत्तमसए अएणउत्थियउद्देसए . जाव से
सा पडिगया । तए णं मड्डुए समणोबासए समणस्स कहमेयं मड्डुया ! एवं? । तए णं से महुए समणो-| भगवओ महावीरस्स . जाव णिसम्म हडतुडे पसिणाई घासए ते अण्णउत्थिए एवं बयासी-जह कजं कजइ पुन्छइ, पुच्छइत्ता अट्ठाई परियाति, परियाइत्ता उद्याए उद्वि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org