________________
( ७४) महुक अभिधानराजेन्द्रः।
मण सा समणं भगवं महावीरं वंदइ, णमंसह जाव पडिगए मृद-धा० । मर्दने, “मृदो मल-मढ-परिहट्ट-सह-बह-मः भंते ! त्ति भगवं गोयमे समणं भगवं महावीरं वंदह, ण पन्नाडाः "८४ । १२६ ॥ मृदुनातेरेते सप्ताऽऽदेशा भवति । मंसइ, वंदइत्ता मंसित्ता एवं वयासी-पभू णं भंते !
मृद्धातोर्मढाऽऽदेशः । मढइ । प्रा०४ पाद । मड्डुए समणोवासए देवाणुप्पियाणं अंतियं. जाव प-मण-मण-न० । सार्द्धशतगद्याणनिप्पन्ने मानभेदे , तं०। व्वइत्तए ? । णो इणद्वे समढे । एवं जहेव संखे तहेव अ- | “ पट्सर्षपैर्यवस्त्वेको, गुजैकावयवैत्रिभिः । रुणाभे० जाव अंतं करेहिति ।
गुजात्रयेण बल्लः स्याद् , गद्याणस्ते च षोडश ॥१॥ “एवं जहा सत्तमे सए ।" इत्यादिना यत्सूचितं तस्या
पलं च दशगद्याणै-स्तेषां सार्द्धशतैर्मणम् ।" तं० । कल्प० ऽर्थलेशो दर्श्यते-कालोदायिसेलोदायिसेवालोदायिप्रभृतिका
१ अधि०१ क्षण। नामन्ययूथिकानामेकत्र संहितानां मिथः कथासंलापः समु- मनस-न । 'मन' झाने इत्यस्य धातोरसुच्प्रत्ययान्तस्य मस्पनो, यदुत महावीरः पञ्चास्तिकायान् धर्मास्तिकायाss- नः। अन्तःकरणे, दश० १०। प्राचा० । सूत्र०। श्राव दीन् प्रहापयति । तत्र च धर्माधर्माऽऽकाशपुद्गलास्तिकाया- औ०। स्था। सङ्कल्पव्यापारवति, स्था० ३ ठा०३ उ० । नचेतनान् जीवास्तिकायं च सचेतनं तथा धर्माधर्माऽऽकाश- उत्त० । आव० । चित्तं मनो विज्ञानमिति पर्यायाः। श्रनु । जीवास्तिकायानरूपिणः पुद्गलास्तिकायं च रूपिणं प्रशाप
__ अत्र मनःकरणब्याख्यानायाऽऽहयतीति । “से कहमेयं मरणे एवं ति।" अथ कथमेतद्धर्मास्तिकायाऽऽदिवस्तु, मन्ये वितर्कार्थः, एवं सचेतनाचेतनाऽदिना
मणणं व मन्नए वाऽ-णेण मणो तेण दव्वोतं च। रूपेणादृश्यमानत्वेनासम्भवस्तस्येति हृदयम् ।"श्रवि उप्पकडे तञ्जोग्गपोग्गलमयं, भावमणो भएणए मंता ॥३५२शा त्तिा"अपिशब्दः सम्भावनार्थ उत्-प्रावल्येन प्रस्तुता प्रकटावो
'मन ज्ञाने' "मनु बोधने' वा मननम् , मन्यते वाऽनेनेति प्रकृतोत्प्रकटावा अथवा,अविद्वद्भिरजानद्भिः प्रकृता प्रस्तुता वा अविद्वत्प्रकृता । “जह कज्जं कजइ जाणामो , पासा
मनस्तेन मन उच्यते-तश्च द्रव्यतो द्रव्यमनस्तद्योग्यपुद्गमोति।"यदि तैर्द्धमास्तिकायाऽऽदिभिः कार्य स्वकीय क्रि
लमयं द्रष्टव्यम् । भावमनस्तु मन्ता जीवो भएयते । इदमु
क्रं भवति-मनो द्विविधम्-द्रव्यमनः, भावमनश्च । तत्र यते , तदा तेन कार्येण तान् जानामः पश्यामश्चावगच्छाम इत्यर्थः । धूमेनाग्निमिव ,अथ कार्य तैर्न क्रियते तदा न
यत् तद्योग्यैर्मननयोग्यैर्मनोवर्गणाभ्यो गृहीतैरनन्तैः पुद्गलै
निर्वृत्तं तद् द्रव्यमनो भएयते । यत्तु तज्जन्यं मननं चिन्तजानीमोन पश्यामश्च,अयमभिप्रायः कार्याऽदिलिङ्गद्वारेणवा
नं तद् भावमनोऽभिधीयते । इह तु तदव्यतिरिक्रत्वाद् ग्यशामतीन्द्रियपदार्थावगमो भवति, न च धर्मास्ति
मन्ता जीवो भावमनस्त्वेनोक्त इति ॥ ३५२५ ॥ विशे० । कायाऽऽदीनामस्मत्प्रतीतं किश्चित्कार्याऽऽदिलिङ्गं दृश्यत इति
श्रा० म० । श्रा० चू० । नं०।। तदभावात्तान जानीम एवं वयमिति । अथ मदुकं धर्मास्तिकायाऽऽद्यपरिचानाभ्युपगमवन्तमुपालम्भयितुं यत्ते प्राहु
तिविहे मणे परमत्ते । तं जहा-तंमणे, तयनमणे, णो स्तदाह-केस णं' इत्यादि । क एष त्वं मद्दुक ! श्रमणोपा- अमणे । तिविहे अमणे पन्नत्ते । तं जहा-णो तंसकानां मध्ये भवसि , यस्त्वमेतमर्थ श्रमणोपासकशेयं ध. मणे. णो तयन्त्रमणे, अमणे । (सूत्र-१७५) स्था०३ मास्तिकायाऽऽद्यस्तित्वलक्षणं न जानासि न पश्यसि, न कश्चिदित्यर्थः । अथैवमुपालब्धः सन्नसौ यत्तैरदृश्यमान
ठा० ३ उ०। ('वयण' शब्दे व्याख्या) त्वेन धर्मास्तिकायाऽऽद्यसम्भव इत्युक्तं, तद्विघटनेन तान् प्र
आत्मा मनः; अन्यद् वा मनः?तिहन्तुामदमाह-अस्थि णं' इत्यादि । 'घाणसहगय त्ति ।'घा- आता भंते ! मणे अहो मणे । गोयमा! णो पाता यत इति प्राणो गन्धगुणस्तेन सहगतास्तत्सहचरितास्तद्वन्तो घाणसहगताः 'अरणिसहगए त्ति । 'अरणिरग्न्यर्थ
मणे, अम्मे मणे, जहा भासा तहा मणे वि० जाव णो निर्मन्थनीयकाष्ठं,तेन सहगतो यस्स तथा। 'तं सुट्टणं मड्डु
अजीवाणं मणे । पुधि भंते ! मणे मणिज्जमाणे मया तुमं ति।' सुष्ठ त्वं हे मड्डुक! येन त्वयाऽस्तिकायान् जा- णे ? । एवं जहेव भासा पुचि भंते ! मणे भिजइ, नता न जानीम इत्युक्तमन्यथाऽजानन्नपि यदि जानीम इत्य
नाम इत्य | मणिज्जमाणे मणे भिजइ,मणसमयवीइक्कते मणे भिजइ । भणिष्यस्तदाऽर्हदादीनामाशातनाकारकोऽभविष्यस्त्वमिति । पूर्व महुकश्रमणोपासकोऽरुणाभे विमाने देवत्वेनोत्पत्स्यत
एवं जहेव भासा । कइविहे णं भंते ! मणे परमत्ते ! इत्युक्तम् । भ० १८ श० ७ उ० ।
गोयमा! चउविहे मणे परमत्ते । तं जहा—सच्चे जाव मह-मृद-धा० । मर्दने, 'मृदो मल-मढ-परिहट्ट-खड़-चढ़- असच्चामोसे । ( सूत्र-४६४) मह-पन्नाडाः" ॥८।४। १२६॥ मृदनातेरेते सप्ताऽऽदेशा (आया भंते ! मणे इत्यादि ) एतत्सूत्राणि च भाषासूभवन्ति । मृदुनाति । प्रा०४ पाद० ।
त्रपन्नेयानि । केवलामह मनोद्रव्यसमुदयो मननोपकारी ममढ-मठ-पुं०। “ठो ढः" ॥८१२१६६ ॥" स्वरात्परस्या- नःपर्याप्तिनामकर्मोदयसम्पाद्यो, भेदश्च तेषां विदलनमात्रसंयुक्तस्यानादेष्टस्य ढो भवति । इति ठस्य ढः । वतिनामा- मिति । (अनन्तरं मनो निरूपितं, तच्च काये सत्येव भवश्रये, प्रा०१ पाद।
तीति कायनिरूपणायाऽऽह-(आया भंते ! कायेत्यादि )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org