________________
( ७५ ) अभिधान राजेन्द्रः ।
मण
आत्मा कायः कायेन कृतस्यानुभवनात् न ह्यन्येन कृतमन्योऽनुभव त्यकृता ऽऽगमप्रसङ्गात्, अथान्यः श्रात्मनः कायः कायैकदेशच्छेदेऽपि संवेदनस्य सम्पूर्णत्वेनाभ्युपगमादिति प्रश्नः, उत्तरम् - त्वात्माऽऽपि कायः कथञ्चित्तदव्यतिरेकात्क्षीरनीरवत् अग्न्ययःपिण्डवत्, काञ्चनोपल द्वा अत एव कायस्पर्शे सत्यात्मनः संवेदनं भवति, श्रत एव च कायेन कृतमात्मना भवान्तरे वेद्यते ऽत्यन्तभेदे च श्रकृताऽऽगमप्रसङ्ग इति । ) भ० १३ श० ७ उ० ।
"
अत्थाणंतरचारि य, नियतं चित्तं ति कालविसयं तु । अर्थ शब्दाऽऽदाविषयापारादनन्तरं वनव्याप्रियत इत्येवंशीलमधनन्तरचारिन्द्रः प्रथमं व्यावृते पचाद् म नो व्याप्रियते इति भावः। नियतं नियतार्थविषयं नेककालमने कविषयमित्यर्थः, चित्तं मनः । पुनः कथम्भूतमित्याह-त्रिकाविषयं त्रिष्वपि कालेषु यथायोग्यं विषयो यस्य तत्तथा । वृ० १ ० १ प्रक० ।
मनसोऽप्राप्यकारितागंतुं नेए मयो, संज्म जग्गओ व सिमिरो वा । सिद्धमिदं लोयम्मि वि, अमुगत्थगओ मणो मे त्ति ॥ २१३ ॥ 'मनु' देहाद् निर्गत्य शेयेन मेरुशिखरस्थजिनप्रतिमाऽऽदिना सम्बयते संश्लिष्यते मनः । कस्यामवस्थायाम् ?, इत्याहजाग्रतः, स्वमे वा । अनुभवसिद्धं चैतद् न च ममैव किन्तु सिद्धमिदं लोकेऽपि यतस्तत्राऽप्येवं वारो भवन्तिअमुत्र मे मनो गतमिति । श्रतः प्राप्यकारि मनः । इति प्रेरकगाथाऽर्थः ॥ २१३ ॥
9
अषोत्तरमाहनाऽणुग्गहोवथाया भावाच्ओ लोयां व सो इहरा । तोय-जलणाइचिंतण-काले जुञ्जेज दोहिं पि ॥ १२४ ॥ नज्ञेयेन सह संपृच्यते मनः इति गम्यते कुतः १, इत्याह-अनुमाहो वपायाभावाद सि' हेपकृतानुग्रहपघाताभावात्, लोचनवत् । यदि तस्य ज्ञेयेन सह संपर्कः स्यात् तदा किं स्यात् ?, इत्याह-- ' सो इहर त्ति ' तद् मन इतरथा -शेयसंपर्क ऽभ्युपगम्यमाने तो उचलना ऽऽदिविषयचिन्तनकाले द्वाभ्यामप्यनुग्रहोपघाताभ्यां युज्यते-तोयचन्दनाऽऽदिचिन्तनकाले शैत्याऽऽद्यनुभवनेन स्पर्शनवदनुगृहाते, दहन-विष-शस्त्राऽऽदिचिन्तनसमये तु तदेवोपहत्ये तैति भाषा, न चैवम्। तस्माज्ञोचनचदप्राप्यकार्येव मनः । इति गाथाऽर्थः ॥ २९४ ॥
किञ्च - मनसः प्राप्यकारितावादिनः प्रष्टव्याः । किम् ?, इत्याह
दव्वं भावमणो वा, वएज जीवो य होइ भावमणो । देहव्वावित्त, न देहबाहिं तत्र जुत्तो ॥ २१५ ॥ इह मनस्तावद् द्विधा द्रव्यमनः भावमनधेति । अतः सूरिः परं पृच्छति - ' दव्वं ति' द्रव्यमनः, भावमनो वा, जेद्गच्छेद् मेर्वादिविषयसन्निधी' इति गम्यते । किमनेन पृथेन । इति वेत्। उभयथाऽपि दोषः । तथादि-भावमनसश्चिन्ताज्ञान परिणामरूपत्वात् तस्य च जवादव्यतिरिवाजी एवं भावमनो भवति । जीवश्चेति चकारा
Jain Education International
मप 'तो' इत्यस्यानन्तरं संवन्धनीयः । ततोऽयमर्थः सक स व भावमनोरूपणे जीवो देदमात्रव्यापित्वाद्देहान बहिर्निःसरन् युक्तः, इह ये देहमात्रवृत्तयः, न तेषां बहिर्निःसरणमुपपद्यते, यथा तद्गतरूपाऽऽदीनाम्, देहमात्रवृत्तिश्च जीवः । इति गाथा ऽर्थः ॥ २१५ ॥
1
"
देहमात्रव्यापित्वस्याऽसिद्धिं मन्यमानस्य परस्य मतमाशङ्कमानः सूरिराहसव्वगउति च बुद्धी, कत्ताभावाइदोसो तथ्य | सब्वासव्वग्गहण - पसंगदोसाइयो वा वि ॥ २१६ ॥ अथ स्वाद् बुद्धिः परस्य सर्वगत आत्मा न तु देहमात्र यापी अमूर्तस्वात् आकाशवदिति। अत्र गुरुराह तदेतच । कुतः ? इत्याह- भावप्रधानत्वानिर्देशस्य कर्तुत्वाभावा35दिदोषत इति - सर्वगतत्वे सत्यात्मनः कर्तृत्वाऽऽदयो गोपानाऽऽदिप्रतीता अपि धर्मा न घटेरन्निति भावः । तथाहिन कर्ताऽऽत्मा सर्वगतत्वात् आकाशवत् । श्रादिशब्दा दभोक्ता, असंसारी, अज्ञः, न सुखी, न दुःखी श्रात्मा, तत एव हेतोः, तद्वदेव, इत्याद्यपि दृष्टव्यम् । श्राह परः-नन्दामनो निष्क्रियत्वात् कर्तुत्वाऽद्यभावः साङ्ख्यानां न बाधाये कल्पते । तथा च तैरुक्तम् - " अकर्ता निर्गुणो भोSSत्मा" इत्यादि । एतदप्ययुक्तम्, तस्य निष्क्रियत्वे प्रत्यक्षाssदिप्रमाणोपलब्धभोक्तृत्वाऽऽदिक्रियाविरोधप्रसङ्गात् । महतेरेव भोगादिकक्रिया, न पुरुषस्य, आदर्शप्रतिषियो दन्यायेनेव तत्र क्रियाणामित्यादिति चेत् । तयस ङ्गतम्, तम् प्रकृतेरचेतनत्यात् । " चैतन्यं पुरुषस्य स्वरूपम् ।" इति वचनात् श्रचेतनस्य च भोगाऽऽदिक्रियाऽयोगात्, अन्यथा घटाssदीनामपि तत्प्रसङ्गादिति । न केवलं कर्तृत्वाssद्यभावतः सर्वगतत्वमात्मनो न युक्तम्, किन्तु सर्वाऽसर्वग्रहणप्रसङ्गतोऽपि च तदसङ्गतम् । वमुक्तं भवतिआत्मनः समग्रत्रिभुवनगतत्वे प्राप्यकारित्वेनाभ्युपगतस्य तदव्यतिरिक्तस्य भावमनसोऽपि सर्वगतत्वात् सर्वार्थप्राप्तेः सर्वग्रहणप्रसङ्गः, तथा च सर्वस्य सर्वज्ञत्वप्रसक्तिः। अथोक्तन्यायेन प्राप्तानपि सर्वार्थानभिदितदोषभयात् न गृह्नातीत्युच्य ते । तर्हि सर्वार्थाग्रहणप्रसङ्गः प्राह्यत्वेनेष्ठानप्यर्थान् मा महीद भावमनः, प्राप्तत्वाविशेषात्, अग्राह्यत्वेनेष्टार्थवदिति भावः । अथ प्राप्तत्वाविशिष्टत्वेऽपि कांश्चिदर्थानेतद गृहात कांधि नेत्युच्यते । तर्हि व्यमीश्वरचेष्टितम् न चैतद्युशिवेिचारे क्वचिदन्युपयुज्यत इति । श्रादिशब्दात् सर्वग तत्वे आत्मनोऽन्यदपि दूषणमभ्यूह्यम् । तथाहि यथाऽङ्गुष्ठाऽऽदी दहनदाहादिवेदनायां मस्तकादिष्यप्यसामनुभूयते, तथा सर्वत्रापि तत्प्रसङ्गः न च भवति तथाऽनुभाषाभाषात्, अननुभूयमानाया अपि भावाभ्युपगमेऽतिप्रसङ्गात् । कि- सर्वगतत्वे पुरुषस्य, नानादेशगतचन्दनाना ss दिसंस्पर्शेऽनवरतसुखासिकाप्रसङ्गः वह्नि-शस्त्र - जला दि सम्बन्धे तु निरन्तरदाह – पाटन- क्लेदनाऽऽदिप्रसङ्गश्च । यत्रैव शरीरं तत्रैव सर्वमिदं भवति नान्यत्रेति चेत् । कु· तः ? इति वक्रव्यम्। श्राज्ञामात्रादेवेति चेत्। न तस्येहाविषयत्यात् । सहकारिभावेन तस्य तदपेक्षयमिति चेत् । न नित्यस्य सहकार्यपेक्षा योगात् । तथाहि अपेक्ष्यमारोन सहकारिणा तस्य कचिद विशेषः क्रियते न था। यदि गिते, स किमर्थान्तरभूतः अनर्थान्तरभूतो वा ।
"
For Private & Personal Use Only
"
www.jainelibrary.org