________________
मण
6
9
यद्याद्यः पक्षः, तर्हि तस्य न किञ्चित् कृतं स्यात् । अथापरः, सर्दि तत्करणे तदव्यतिरिकस्याऽऽत्मनोऽपि प्रसङ्गात् कृतस्य चाऽनित्यत्वात् तस्याऽनित्यत्वप्रसङ्गः । अथ मा भूदेष दोष इति न क्रियते इत्यभ्युपगम्यते हन्त न त िस तस्य सहकारी, विशेषाकरणात् । अथ विशेषमकुर्वपि सहकारीप्यते तर्हि सकलत्रैलोक्यस्याऽपि सहकारिताप्राप्तिः विशेषाकरणस्य तुल्यत्वात् इति वृथा शरीरमात्रापेक्षा, इत्याद्यत्र बहु वक्तव्यम्, तत्तु नोच्यते, ग्रन्थगहनताप्रसङ्गात् । तस्मारियात्रवृतिरेवात्मा सर्वगत इति । अतस्तद्यतिरिक्रस्य भावमनसो न शरीरादहिनिसरसमुपपद्यत इति स्थितम् । इति गाथा ऽर्थः ॥ २१६ ॥ अथ द्रव्यमनोविषयदेशं व्रजतीति ब्रूयात्, तत्राऽप्याहदव्वमणो विष्पाया, न होइ गंतुं च किं तत्र कुणउ ? । अह करणभावच्यो तस्स तेग जीवो बियाणेजा |२१७| काययोग सहाय जीवगृहीतचिन्ताप्रवर्तकमनोवगणाऽन्तःपातिद्रव्यसमूहाऽऽत्मकं द्रव्यमनः स्वयं विज्ञात् न भवत्येव अचेतनत्वात् उपलशफलवत् इत्यतो गत्वाऽपि मेर्वाद विषयदेशं किं तद् वराकं करोतु ?, तत्र गतादपि तस्मादर्थावगमाभावादिति भावः । पराभिप्रायमाशङ्कते - ' ग्रह करणेत्यादि ' अथ मन्यसे यद्यपि द्रव्यमनः स्वयं न किञ्चिज्जानाति, तथाऽपि करणभावः, करणत्वं तस्य द्रव्यमनसः प्रदीपाऽऽदेरिव वस्तुनि प्रकाशयितव्ये समस्ति । ततो जीवः कर्ता तेन द्रव्यमनसा करणभूतेन विजानीयादवबुध्येत मेर्वादिकं यतियति । अत्र प्रयोगः बहिर्निर्गतेन द्रव्यमनसा प्राप्य विषयं जानाति जीवः, करणत्वात्, प्रदीप-मणिचन्द्र-सूर्याssदिप्रभयेव । इति गाथाऽर्थः ॥ २१७ ॥ अत्रोत्तरमाह
9
3
"
करण तसं-ठिएग जाणिज फरिसणेणं व । एनो चिप हेऊन नीह वाहिँ फरिसणं व ।। २१८ ॥ को वे न मन्यते बहुत अपरिच्छेदे कर्तव्ये आत्मनो ज्य मनःकरणम् । किन्तु करं द्विधा भवति शरीरगतमन्तःकरणम्, तद्बहिर्भूतं बाह्यकरणं च । तत्रेदं द्रव्यमनो ऽन्तःकरणमेवाऽऽत्मनः । ततश्च' करणत्तयउ त्ति' सूत्रस्य सूचामात्रत्वात्, एकदेशेन समुदायस्य गम्यमानत्वाच्चान्तःकरणत्वादित्यर्थः तनुसंस्थितेन शरीराद् बहिर्निर्गतेन जीवस्तेन जानीयाद मेदिविषयम् पर्शनेन्द्रियेणेव कमलनालाऽऽदि स्पर्शम् | प्रयोगः- यदन्तःकरणं तेन शरीरस्थेनैव विषयं जीवो गृह्णाति यथा स्पर्शनेन अन्तःकरणं च द्रव्यमनः । प्रदीप - मणि-चन्द्र-सूर्यप्रभाऽऽदिकं तु बाह्यकरणमात्मन इति साधनविकलः परोदष्टान्तः ग्रह-ननु शरीरस्थमपि तत् पद्मनालतन्तुन्यायेन बहिर्द्रव्यमनः किं न निःसरति ? इत्याह-' एतो चियेत्यादि' इत एवान्तःकरणत्वलक्षणाद्धेतोर्बहिर्न निर्गच्छति द्रव्यमनः, स्परावित प्रयोगः- यदन्तःकरणं तच्छरीराद् बहिर्न निर्गच्छति यथा साशनम् । इति गाथा ऽर्थः ॥ २९८ ॥
,
3
,
Jain Education International
( ७६ ) श्रभिधानराजेन्द्रः ।
मण
पघाताभावात् इति यः पूर्व देतुरुक्तः, तस्य परोऽसि समुद्भावयन्नाह,
नअ उपधाओ से, दोहो- रक्खयाइलिंगेहिं । जग्गहोय हरिसा - इएहि तो सो उभयधम्मो । २१६ | इह मृतनष्टाऽऽदिकं वस्तु चिन्तयतः, अत्यार्त-रौद्रध्यानप्रवृत्तस्य च ' से ' तस्य मनस उपघातो शायते ऽनुमीयते । के, इत्याह हौर्बल्योरः तताऽऽदिलिकः दौर्बल्यं देहापचयकपम्, उरःक्षतमुरोषिपातः, हृदयवाघेति यावत् | आदिशब्दा द वातप्रकोपकल्पाऽऽदिपरिग्रहः। अनुग्रहश्व यद्यस्मात्त स्येष्टसंगम - विभवलाभाऽऽदिकं वस्तु चिन्तयतो हर्षाऽऽदिभिरनुमीयते । तत्र वदनविकाश- रोमाञ्चोद्नमाऽऽदिचिह्नगम्यो मानसः प्रीतिविशेष हर्ष, आदिशब्दाददेोपचयोसहाऽऽदिग्रहः । तत् तस्मात्कारणात् तद्मनउपघाताऽनुग्रहलक्षणोभयधर्मकमेव अयमत्र भाषार्थ:-यः शोकाऽऽद्यतिशवाद देहोपचयरूपः आर्ताऽऽदिध्यानातिशवाद हो गाऽऽदिस्वरूपोपघातः यच पुत्रजन्माऽऽद्य प्राप्तिथिन्तासमुद्ध तहर्षादिरनुग्रहः, स जीवस्य भवपि नित्यमानविषयाद् मनसः किल परो मन्यते, तस्य जीवात् कथदिव्यतिरिक्यात्। ततश्चैवं मनसोऽनुग्रहोपघातात् तच्छून्यत्वलक्षणो हेतुरसिद्धः इति गाथाऽर्थः ॥ २१६ ॥ तदेतत् सर्वं परस्याऽसंबद्धभाषितमेवेति दर्शयन्नाह - जइ दव्वमणोऽतिबली, पीलिजा हिदिनिरुद्धवाउ व्व । तयग्गण हरिसा - दउ व्व नेयस्स किं तत्थ ? | २२० | यदि नाम द्रव्यमनो मनस्त्वपरिणतानिष्टपुद्गलसमूहरूपमतिशयबलिष्ठमिति कृत्वा शोका 55 दिसमुद्रपीडया जी कर्मापदेयाऽऽद्यापादनेन पांड
तदेवं भावमनसो द्रव्यमनसश्च बहिश्चारिताऽऽद्यभावादप्राव्यकार्येव मन इत्युक्तम् । सांप्रतं 'नायुग्गहोवद्यायाभावाश्र लोप इत्यादिना मनसोऽप्राप्यकारितायाम् अनुमो
"
युवत् हृदयदेशाधितनिविडमरुन्धिवदित्यर्थः यदि तस्यैष द्रव्यमनसो मनरूपपरिष्टपुलसंघातस्वरूपस्याअनुग्रहेण जावस्य हर्षाऽऽदयो भवेयुः, तर्हि शेयस्य चिन्तनयमेवमनसोऽनुग्रहोपधानकरणे किमायातम् । इदमत्र हृदयम्-मनस्त्यपरिणतानिपुङ्गलनियरूपं द्रव्यमनोऽनिप्रचिन्ताप्रवर्तनेन जीवस्य देहवीर्ययाऽऽयापल्या. निरुद्धवायुवदुपधातं जनयति तदेव च शुभपुङ्गलपिण्डरूपं तस्याऽनुकूलचिन्ताजनकत्वेन हर्षाद्यभिनय मेषजवदनुग्रहं विधत्त इति । अतो जीवस्यैतावनुग्रहोपथाती द्रव्यमनः करोति न तु मन्यमानमेर्वादिकं ज्ञेयं म नसः किमप्युपकल्पयति । श्रतो द्रव्यमनसः सकाशादारमन एवानुग्रहोपघातसद्भावात् मनसस्तु ज्ञेयात् तनन्ध स्याऽप्यभावाद् मस्तकाऽऽघातविह्वलभूतेनेवाऽसंबद्धभाषिया पण तोरसिद्धिरुद्रामिता इति गाथा ऽर्थः ॥ २२० ॥ आह-नवलौकिकमिदं यद्-द्रव्यमनसा जीवस्य देहोपचययाऽऽदिरूपावनुग्रहोपात कियेते. तथा प्रतीतेरेवाभावात् इत्याशङ्कयाऽऽह
इवाऽशिडाऽऽहारम्भव हारे होंति बुद्धि-हाणीयो । जह तह मणसो ताओ, पोग्गलगुगड ति को दोसो । २२१ । मनु किमिद्दाऽलौकिक, यतो भवतो सोच
For Private & Personal Use Only
"
www.jainelibrary.org