________________
मण अभिधानराजेन्द्रः।
मण गालगोपालस्य तावत्प्रतीतमिदं यदुत-नशे मनोऽभिरु-| | पश्यन्ति; अर्वाग्दाशिनस्त्वनुमानात् । तथाहि-यदन्तरेण चितो य आहारस्तस्याऽभ्यवहारे जन्तूनां शरीरस्य पु- | यद् नोपपद्यते तदर्शनात् तदस्तीति प्रतिपत्तव्यम् , यथा धिर्भवति, यस्त्वनिष्टोऽनभिमत आहारस्तस्याऽभ्यवहारे स्फोटदर्शनाद् दहनस्य दाहिका शक्तिः, नोपपद्यते चेटाs. हानिर्भवतीति । ततश्च ' जह त्ति' यथा इष्याऽनिष्ठाऽ5- निष्टपुद्रलसंघाताऽऽत्मकद्रव्यमनोव्यतिरेकेण जन्तुनामिष्टाऽहाराभ्यवहारे तत्पुगलानुभावात् पुष्टिहानी भवतः, 'तह निष्टवस्तुचिन्तने समुपलब्धौ वदनप्रसन्नता-देहदौर्बल्याऽऽच ति' तथा यदि द्रव्यमनोलक्षणात् मनसोऽपि सकाशात् नुग्रहोपधातौ , ततस्तदन्यथाऽनुपपत्तेरस्ति यथोक्तरूपं द्र"ताउ ति ' ते पुष्टिहानी पुद्गलगुणतः पुगलानुभावाद् व्यमनः । चिन्तनीयवस्तुकृतावेतौ भविष्यत इति चेत् । न, जभवतः, तर्हि को दोषः ?, न कश्चिदित्यर्थः । यथाऽऽहार
ल-ज्वलनौदनाऽऽदिचिन्तने क्लेद-दाह-बुभुक्षोपशमाऽऽदिनइष्टाऽनिष्टपुगलमयत्वात् तदनुभावाजन्तुशरीराणां पुष्टि - सङ्गादिति । “चिन्तया वत्स! ते जातं, शरीरकमिदं कृशम्" हानी जनयति, तथा द्रव्यमनोऽपि तन्मयत्वाद् यदि तेषां इत्यादिलोकोक्लेश्चिन्ताशानकृतौ ताविति चेत् । तदप्ययुते निर्वर्तयति, तदा किं सूयते, येन पुद्गलमयत्वे समाने
कम् , तस्याऽमूर्तत्वात् , अमूर्तस्य च कर्तृत्वायोगात् , ऽपि भवतोऽत्रैवाऽक्षमा ?, इति भावः । तथा चोक्तम्-" चि
आकाशवद् , इत्युक्त्वात् : “चिन्तया वत्स!" इत्यादिन्तया वत्स! ते जातं शरीरकमिदं कृशम् ।" इति । चिन्तैव
लोकोक्तिश्च कार्ये कारणशक्त्यध्यारोपणौपचारिकत्वात् । तर्हि कार्याऽऽधुपघाताऽऽदिजनिकेति चेत् । न, तस्या अपि
खेदाऽऽदेस्तदुद्भूतिरिति चेत् । कोऽयं नाम बेदाऽऽविकि द्रव्यमनःप्रभवत्वात् , अन्यथा चिन्ताया शानरूपत्वात् ,
तान्येव मनोद्रव्याणि, चिन्ताऽऽदिशानं वा । भाचपले. सिज्ञानस्य चाऽऽमूर्तत्वात्, अमूर्तस्य च नभस इवोपघाताss
असाध्यता । द्वितीयपक्षस्तु विहितोत्तर एष । नब निहेंदिहेतुत्वायोगात्, 'जमणुग्गहो-बघाया, जीवाणं पोग्गले
तुकावेतौ , सर्वदा भवनाऽभवनप्रसङ्गात् , “नित्यं सत्त्वमहिंतो।' इति वक्ष्यमाणत्वाश्च । इति गाथाऽर्थः ॥ २२१ ॥
सत्त्वं घा, हेतोरन्यानपेक्षणात् । अपेक्षातो हि मावा, काअथोपसंहारगर्भ प्रस्तुतार्थविषये स्वा
दाचित्कत्वसंभवः ॥१॥” इति । न च जीवाऽऽविक एषा:भिप्रायपरमार्थ दर्शयन्नाह
न्यः कोऽपि तयोर्हेतुः, तस्य सदाऽवस्थितत्वेन तत एव सनीउं आगसिउं वा, न नेयमालंबह त्ति नियमोऽयं ।
र्वदा भवनाऽभवनप्रसङ्गात् । एवमन्यदपि सुधिया स्वबु
या समाधानमिह वाच्यम् , इत्यलमतिविस्तरेण । तस्मातम्यकया जेऽणु-ग्गहोवघाया य ते नऽस्थि ॥२२२॥
दुक्कयुक्तिसिद्धं पुद्गलमयं द्रव्यमनो मन्तुः स्वयं कुर्यादनुग्रइह न शरीराद्'निर्गन्तुं' (निर्गत्य) द्रव्यमनो मेदिकं शेयम
होषधातौ , शेयकृतौ तु तौ मनसो न स्त एव, इति न त. र्थमालम्बते गृह्णाति, नापि तच्छरीरस्थमेव ' श्रागसिउंति' प्राप्यकारि । इति गाथाऽर्थः ॥ २२३ ॥ आक्रष्टुम् (श्राकृष्य) हठात् समाकृष्याऽऽत्मनः समी
आह-ननु जाग्रदवस्थायां मा भूद मनसो विषयप्राप्तिः पमानीय क्षेयमालम्बत इति, अयं नियमोऽस्माभिर्भुजमु
स्वापावस्थायां तु भवत्वसौ, अनुभवसिद्धत्वात् , तथाहिरिक्षप्य विधीयते-प्राप्यकारीदं न भवतीति नियम्यत इति
'श्रमुत्र मेरुशिखराऽदिगतजिनाऽऽयतनाऽऽदौ मदीयं मनोतात्पर्यम् । तराणेयकया जेऽणुग्गहो-बघाय त्ति' यो च तजयकृती तच्च तज्ज्ञेयं च तज्ज्ञेयं तत्कृती, मनसोऽनु
गतम् ' इति सुप्तः स्वप्नेऽनुभूयत एव । तथा च- गंतुं नेग्रहोपघाती परीरिष्येते, तौ तस्य न स्त एवेति च निय
एण मणो, संबज्झइ जग्गो व सिमिणे वा।' इति मया प्राम्यते। इति गाथाऽर्थः ॥ २२२ ॥
गेवोक्तम् , इत्याशङ्कय स्वप्नेऽपि मनसः प्राप्यकारितामपा
कर्तुमाहकिं पुनर्न नियम्यते ?, इत्याह
सिमिणो न तहारूवो, वभिचाराओ अलायचकं व । सो पुण सयमुवघायण-मणुग्गहं वा करेज को दोसो ?। जमणुग्गहोवघाया, जीवाणं पोग्गलेहितो ।। २२३ ॥
वभिचारो य सदसण-मुवघायाणुग्गहाभावा ॥२२४।। 'से' इति प्राकृतत्वात् पुंल्लिङ्गनिर्देशः, एवं पूर्वमुत्तरत्रा
इह 'मदीयं मनोऽमुत्र गतम्' इत्यादिरूपो यः सुप्तैरुपऽपि च यथासंभव द्रष्टव्यम् । तद् द्रव्यमनः पुनः स्वयमा
लभ्यते स्वमः, स यथोपलभ्यते न तथारूप एव ' वनोपस्मना शुभाऽशुभकर्मवशत इष्टाऽनिष्टपुद्गलसंघातघटितत्वा
लब्धमोदकस्तथाविधपरमाऽऽचार्यैरिव परैर्न सत्य एव मन्तदनुग्रहोपधातौ मन्तुः कुर्यात् , को दोषः ?-न वयं तत्र
व्य इत्यर्थः । कुतः ? , इत्याह-व्यभिचारात्-अन्यथावदनिषेद्वारः, शेयकृतयोरेव तस्य तयोरस्माभिर्निषिध्यमान
र्शनात् । किंवद्-यथा न सत्यम् ? ; इत्याह-अलातचक्रत्वादिति भावः । जीवस्याऽपि तौ द्रव्यमनःकृतौ किमिति
मिव-अलातमुल्मुकं तवृत्ताऽऽकारतया अाशु भ्रम्यमाणं न निषिध्येते ? , इत्याह-' जमणुग्गहो इत्यादि' यद्य
भ्रान्तिवशादचक्रमपि चक्रतया प्रतिभासमानं यथा न सस्मात्कारणादनुग्रहोपघाती जीवानां पुद्गलेभ्य इति यु
त्यम् , अचक्ररूपताया एव तत्राऽवितथत्वात् , भ्रमणोनमेव, इटानिएशब्द-रूप-रस-गन्ध-स्पर्शोपभोगाss- परमे स्वभावस्थस्य तथैव दर्शनात् ; एवं स्वमोऽपि न सदिषु तथादर्शनेनाऽस्याऽर्थस्य निषेद्धमशक्यत्वादित्यर्थः । त्या, तदुपलब्धस्य मनोमेरुगमनाऽऽदिकस्याऽर्थस्या ऽसत्यश्राह-ननु शब्दाऽऽदय इष्टाऽनिष्टपुद्गलाऽऽत्मका इति त्वात् । तदसत्यत्वं च प्रबुद्धस्य स्वनोपरमे तदभावात् । तदप्रत्यक्षाऽऽदिप्रमाणसिद्धत्वात् प्रतीमः, द्रव्यमनस्तु यदिदं कि- भावश्च तदवस्थायां देहस्थस्यैव मनसोऽनुभूयमानत्वादिति । मपि भवद्भिरुघुष्यते तदिष्टाऽनिएपुद्गलमयमस्तीति कथं आह-ननु स्वप्नावस्थायां मेर्वादौ गत्वा जानदवस्थायां निवृत्तं श्रद्दध्मः ? इति । अत्रोच्यते-यागिनस्तावदिदं प्रत्यक्षत एव | तप भविष्यति, इति व्यभिचागत् इत्यसिद्धो हेतुः : रत्याश
२०
au
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org